Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter VI

śrīvasiṣṭha uvāca |
atha tāṃ manasā dhyāyaṃstatraivāmīlitekṣaṇaḥ |
ārabdhavānmanorājyamidamekaḥ kilośanā || 1 ||
[Analyze grammar]

eṣā hi lalanā vyomni sahasranayanālaye |
saṃprāpto'yamahaṃ svargamālolasurasundaram || 2 ||
[Analyze grammar]

ime te mṛdumandārakusumottaṃsasundarāḥ |
dravatkanakaniṣyandavilāsivapuṣaḥ surāḥ || 3 ||
[Analyze grammar]

imāstā locanollāsadṛṣṭanīlābjadṛṣṭayaḥ |
mugdhahāsavilāsinyaḥ kāntā hariṇadṛṣṭayaḥ || 4 ||
[Analyze grammar]

ime te kausumodyotā anyonyapratibimbitāḥ |
viśvarūpopamākārā maruto mattakāśinaḥ || 5 ||
[Analyze grammar]

airāvaṇakaṭāmodaviraktamadhupaśrutāḥ |
imāstāḥ kākalīgītā gīrvāṇagaṇagītayaḥ || 6 ||
[Analyze grammar]

iyaṃ sā kanakāmbhojacaladvairiñcasārasā |
mandākinītaṭodyānaviśrāntasuranāyakā || 7 ||
[Analyze grammar]

ete te yamacandrendrasūryānalajalānilāḥ |
lokapālāstanudyotakīrṇadīptānalārciṣaḥ || 8 ||
[Analyze grammar]

ayaṃ sa raṇavṛttāntahetikaṇḍūyitānanaḥ |
airāvaṇo raṇe dantaprotadaityendramaṇḍalaḥ || 9 ||
[Analyze grammar]

ime te bhūtalasthānādvyomni tārakatāṃ gatāḥ |
vaimānikāścaraccārucāmīkaramayātapāḥ || 10 ||
[Analyze grammar]

merūṣalatalāsphālasīkarākīrṇadevatāḥ |
etāstāḥ kīrṇamandārā gaṅgāsalilavīcayaḥ || 11 ||
[Analyze grammar]

etāḥ prasṛtamandāramañjarīpuñjapiñjarāḥ |
dolālolāpsaraḥśreṇyaḥ śakropavanavīthayaḥ || 12 ||
[Analyze grammar]

ime te kundamandāramakarandasugandhayaḥ |
candrāṃśunikarākārāḥ pārijātasamīraṇāḥ || 13 ||
[Analyze grammar]

puṣpakesaranīhārapaṭavāsaraṇotsukaiḥ |
latāṅganāgaṇairvyāptamidaṃ tannandanaṃ vanam || 14 ||
[Analyze grammar]

kāntagītaravānandapranartitasurāṅganau |
imau tau vallakīsnigdhasvarau nāradatumburū || 15 ||
[Analyze grammar]

ime te puṇyakartāro bhūribhūṣaṇabhūṣitāḥ |
vyomanyuḍḍīyamāneṣu vimāneṣu ca saṃsthitāḥ || 16 ||
[Analyze grammar]

madamanmathamattāṅgya imāstāḥ surayoṣitaḥ |
deveśvaraṃ niṣevante vanaṃ vanalatā iva || 17 ||
[Analyze grammar]

indrāśmajālakusumāścintāmaṇigulucchakāḥ |
kalpavṛkṣā ime pakvaphalastabakadanturāḥ || 18 ||
[Analyze grammar]

iha tāvadimaṃ śakramahamāsanasaṃsthitam |
dvitīyamiva trailokyasraṣṭāramabhivādaye || 19 ||
[Analyze grammar]

iti saṃcintya śukreṇa manasaiva śacīpatiḥ |
tenābhivāditastatra dvitīya iva khe bhṛguḥ || 20 ||
[Analyze grammar]

atha sādaramutthāya śukraḥ śakreṇa pūjitaḥ |
gṛhītahasta ānīya samīpamupaveśitaḥ || 21 ||
[Analyze grammar]

dhanyastvadāgame nātha svargo'yaṃ śukra śobhate |
uṣyatāṃ cirameveha śakra itthamuvāca tam || 22 ||
[Analyze grammar]

atha tatropaviśyāsau bhārgavaḥ śobhitānanaḥ |
śriyaṃ jahāra śaśinaḥ sakalasyāmalasya ca || 23 ||
[Analyze grammar]

sakalasuragaṇābhivandito'sau bhṛgutanayaḥ śatamanyupārśvasaṃsthaḥ |
cirataramatulāmavāpa tuṣṭiṃ narapatisattamalālanaṃ babhūva || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter VI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: