Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter V

śrīrāma uvāca |
bhagavansarvadharmajña pūrvāparavidāṃ vara |
ayaṃ manasi saṃsāraḥ sphāraḥ kathamiva sthitaḥ || 1 ||
[Analyze grammar]

yathāyaṃ manasi sphāraḥ saṃsāraḥ sphurati sphuran |
dṛṣṭāntadṛṣṭyā sphuṭayā tathā kathaya me'nagha || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yathaindavānāṃ viprāṇāṃ jagantyavapuṣāmapi |
sthitāni jātadārḍhyāni manasīdaṃ tathā sthitam || 3 ||
[Analyze grammar]

lavaṇasya yathā rājñaścendrajālākulākṛteḥ |
caṇḍālatvamanuprāptaṃ tathedaṃ manasi sthitam || 4 ||
[Analyze grammar]

bhārgavasya ciraṃ kālaṃ svargabhogabubhukṣayā |
yathā bhogādhināthatvaṃ saṃsāritvaṃ babhūva ca || 5 ||
[Analyze grammar]

bhogeśvaratvaṃ ca yathā tathedaṃ manasi sthitam |
śrīrāma uvāca |
bhagavanbhṛguputrasya svargabhogabubhukṣayā || 6 ||
[Analyze grammar]

kathaṃ bhogādhināthatvaṃ saṃsāritvaṃ babhūva ca |
śrīvasiṣṭha uvāca |
śrṛṇu rāma purā vṛttaṃ saṃvādaṃ bhṛgukālayoḥ || 7 ||
[Analyze grammar]

sānau mandaraśailasya tamālaviṭapākule |
purā mandaraśailasya sānau kusumasaṃkule || 8 ||
[Analyze grammar]

atapyata tapo ghoraṃ kasmiṃścidbhagavānbhṛguḥ |
tamupāste sma tejasvī bālaḥ putro mahāmatiḥ || 9 ||
[Analyze grammar]

śukraḥ sakalacandrābhaḥ prakāśa iva bhāsuraḥ |
bhṛgurvanavare tasminsamādhāveva saṃsthitaḥ || 10 ||
[Analyze grammar]

sarvakālaṃ samutkīrṇo vanopalatalādiva |
śukraḥ kusumaśayyāsu kaladhautājireṣu ca || 11 ||
[Analyze grammar]

mandaroddāmadolāsu bālo ramaṇalīlayā |
vidyāvidyādṛśormadhye śukraḥ prāptamahāpadaḥ || 12 ||
[Analyze grammar]

triśaṅkuriva rodontaravartata tadākulaḥ |
nirvikalpasamādhisthe sa kadācitpitaryatha || 13 ||
[Analyze grammar]

avyagro'bhavadekānte jitāririva bhūmipaḥ |
dadarśāpsarasaṃ tatra gacchantīṃ nabhasaḥ pathā || 14 ||
[Analyze grammar]

kṣīrodamadhyalulitāṃ lakṣmīmiva janārdanaḥ |
mandāramālāvalitāṃ mandānilacalālakām || 15 ||
[Analyze grammar]

hārajhāṅkārigamanāṃ sugandhitanabhonilām |
lāvaṇyapādapalatāṃ madaghūrṇitalocanām || 16 ||
[Analyze grammar]

amṛtīkṛtataddeśāṃ dehendūdayadīptibhiḥ |
kāntāmālokya tasyābhūdullasattaralaṃ manaḥ || 17 ||
[Analyze grammar]

dṛṣṭanirmalapūrṇenduvapurambunidheriva |
sāpyālokya śukramukhaṃ tathā paravaśā hyabhūt || 18 ||
[Analyze grammar]

manasijeṣu parāhatamāśayaṃ sa paribodhya manastadanūśanā |
vigalitetaravṛttitayātmanā sa ca vadhūmaya eva vabhūva ha || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter V

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: