Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXV

śrīvasiṣṭha uvāca |
atha proḍḍayanodyuktaturaṅgamataraṅgakaḥ |
uttāṇḍava ivonmatto babhūva sa raṇārṇavaḥ || 1 ||
[Analyze grammar]

chatraḍiṇḍīraviśrāntasiteṣuśapharotkaraḥ |
aśvasainyollasallolakallolākulakoṭaraḥ || 2 ||
[Analyze grammar]

nānāyudhanadīnītasainyāvartavivṛttimān |
mattahastighaṭāpīṭhacalācalakulācalaḥ || 3 ||
[Analyze grammar]

kacaccakraśatāvartavṛttibhrāntaśirastṛṇaḥ |
dhūlījaladharāpītabhramatkhaḍgaprabhājalaḥ || 4 ||
[Analyze grammar]

makaravyūhavistārabhagnābhagnabhaṭaughanau |
mahāguḍuguḍāvartapratiśruddhanakandaraḥ || 5 ||
[Analyze grammar]

mīnavyūhaviniṣkrāntaśarabījaughasarṣapaḥ |
hetivīcīvarālūnapatākāvīcimaṇḍalaḥ || 6 ||
[Analyze grammar]

śastravārikṛtāmbhodasadṛśāvartakuṇḍalaḥ |
saṃrambhaghanasaṃcārasenātimitimiṅgilaḥ || 7 ||
[Analyze grammar]

kṛṣṇāyasaparīdhānavalatsenāmbubhīṣaṇaḥ |
kabandhāvartalekhāntarbaddhasainyādibhūṣaṇaḥ || 8 ||
[Analyze grammar]

śarasīkaranīhārasāndhakārakakubgaṇaḥ |
nirghoṣāśoṣitāśeṣaśabdaikaghanaghuṃghumaḥ || 9 ||
[Analyze grammar]

patanotpatanavyagraśiraḥśakalasīkaraḥ |
āvartacakravyūheṣu prabhramadbhaṭakāṣṭhakaḥ || 10 ||
[Analyze grammar]

kaṣṭaṭāṅkārakodaṇḍakuṇḍalonmathanodbhaṭaḥ |
aśaṅkameva pātālādivodyatsainikormimān || 11 ||
[Analyze grammar]

gamāgamaparānantapatākācchatraphenilaḥ |
vahadraktanadīraṃhaḥprohyamānarathadrumaḥ || 12 ||
[Analyze grammar]

gajapratimasaṃpannamahārudhirabudbudaḥ |
sainyapravāhavicaladdhayahastijalecaraḥ || 13 ||
[Analyze grammar]

sasaṃgrāmo'mbaragrāma ivāścaryakaro nṛṇām |
abhūtpralayabhūkampakampitācalacañcalaḥ || 14 ||
[Analyze grammar]

tarattaraṅgavihagaḥ patatkarighaṭātaṭaḥ |
trastabhīrumṛgānīkaskūrjaddhurughurāravaḥ || 15 ||
[Analyze grammar]

saraccharālīśalabhaśatabhaṅgurasainikaḥ |
tarattaraṅgaśarabhaḥ śarabhāravanāvaniḥ || 16 ||
[Analyze grammar]

caladdvirephanirhrādo rasattūryaguhāguruḥ |
cirātsa sainyajalado luṭhadbhaṭamṛgādhipaḥ || 17 ||
[Analyze grammar]

prasaraddhūlijalado vigalatsainyasānumān |
patadrathavarāḍhyāṅgaḥ pratapatkhaṅgamaṇḍalaḥ || 18 ||
[Analyze grammar]

protpatatpadapuṣpaughaḥ patākācchatravāridaḥ |
vahadraktanadīpūrapatatsārāvavāraṇaḥ || 19 ||
[Analyze grammar]

so'bhūtsamarakalpānto jagatkavalanākulaḥ |
paryastasadhvajacchatrapatākārathapattanaḥ || 20 ||
[Analyze grammar]

patadvimalahetyaughabhūribhāsvarabhāskaraḥ |
kaṭhinaprāṇasaṃtāpatāpitākhilamānasaḥ || 21 ||
[Analyze grammar]

kodaṇḍapuṣkarāvartaśaradhārānirantaraḥ |
vahatkhaṃgaśilālekhāvidyudvalayitāmbaraḥ || 22 ||
[Analyze grammar]

ucchinnaraktajaladhipatitebhakulācalaḥ |
nabhovikīrṇanipatadyuttārakaṇatārakaḥ || 23 ||
[Analyze grammar]

cakrakulyāmbudāvartapūrṇavyomaśirāmbudaḥ |
astrakalpāgninirdagdhasainyalokāntarakramaḥ || 24 ||
[Analyze grammar]

hetivarṣāśanicchannabhūtalāmalabhūdharaḥ |
gajarājagirivrātapātapiṣṭajanavrajaḥ || 25 ||
[Analyze grammar]

śaradhārāghanānīkameghacchannamahīnabhāḥ |
mahānīkārṇavakṣobhasaṃghaṭṭaghaṭitādravaḥ || 26 ||
[Analyze grammar]

vyāpta ugrānilodbhūtairjalavyālairivācalaḥ |
anyonyadalanavyagraiḥ śastrotpāta ivotthitaiḥ || 27 ||
[Analyze grammar]

śūlāsicakraśaraśaktigadābhuśuṇḍīprāsādayo vidalanena mitho dhvanantaḥ |
dīptā adhurdaśadiśaḥ śataśo bhramantaḥ kalpāntavātaparivṛttapadārthalīlām || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: