Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXIV

śrīvasiṣṭha uvāca |
atha rājñāṃ yuyutsūnāṃ bhaṭānāṃ mantriṇāmapi |
nabhasaḥ prekṣakāṇāṃ ca tatremāḥ prodagurgiraḥ || 1 ||
[Analyze grammar]

calatpadmaṃ sara iva vahadvihagameva ca |
nabhaḥ śūraśiraḥkīrṇaṃ bhāti tārakitākṛti || 2 ||
[Analyze grammar]

paśya raktapṛṣatpūrasindūrāruṇamārutaiḥ |
sāṃdhyā iva vibhāntyete madhyāhne'mbudabhānavaḥ || 3 ||
[Analyze grammar]

kimidaṃ bhagavanvyoma palālabharitaṃ sthitam |
nedaṃ palālaṃ vīrāṇāmete śarabharāmbudāḥ || 4 ||
[Analyze grammar]

yāvanto bhuvi sicyante rudhire raṇareṇavaḥ |
tāvantyabdasahasrāṇi bhaṭānāmāspadaṃ divi || 5 ||
[Analyze grammar]

mā bhaiṣṭa naite nistriṃśā nīlotpaladalatviṣaḥ |
amī vīrāvalokinyā lakṣmyā nayanavibhramāḥ || 6 ||
[Analyze grammar]

vīrāliṅganalolānāṃ nitambe surayoṣitām |
mekhalāḥ śithilīkartuṃ pravṛttaḥ kusumāyudhaḥ || 7 ||
[Analyze grammar]

lasadbhujalatālolā raktapallavapāṇayaḥ |
mañjarīmattanayanā madhvāmodasugandhayaḥ || 8 ||
[Analyze grammar]

gāyantyo madhurālāpairnandanodyānadevatāḥ |
tavāgamanamāśaṅkya pravṛttāḥ parinartitum || 9 ||
[Analyze grammar]

pratyanīkaṃ bhinattyantaḥ kuṭhāraiḥ kaṭhinairiyam |
senā grāmyeva vanitā dayitaṃ dṛṣṭiceṣṭitaiḥ || 10 ||
[Analyze grammar]

hā piturmama bhallena śiro jvalitakuṇḍalam |
sūryasya nikaṭaṃ nītaṃ kālenevāṣṭamo grahaḥ || 11 ||
[Analyze grammar]

āpādaśṛṅkhalāprotabhramatsthūlopaladvayam |
bhrāmayaṃścitradaṇḍākhyaṃ cakramūrdhvabhujo javāt || 12 ||
[Analyze grammar]

yodho yama ivābhāti yāmyādāyāti diktaṭāt |
sarvataḥ saṃharansenāmehi yāmo yathāgatam || 13 ||
[Analyze grammar]

sadyaśchinnaśiraśvabhramajjatkaṅkakulākulāḥ |
kabandhāḥ parinṛtyanti tālottālā raṇāṅgaṇe || 14 ||
[Analyze grammar]

gīrvāṇagaṇagoṣṭhīṣu pravṛttāḥ saṃkathā mithaḥ |
kadā lokāntaraṃ dhīrāḥ kathaṃ yāsyanti ke kutaḥ || 15 ||
[Analyze grammar]

nigiratyāgatāḥ senāḥ sravantīriva sāgaraḥ |
samatsyamakaravyūhā aho nu viṣamo bhaṭaḥ || 16 ||
[Analyze grammar]

kaṭeṣu kariṇāṃ kīrṇā dhārānārācarājayaḥ |
patitā iva saṃpūrṇāḥ śṛṅgasaṃgheṣu vṛṣṭayaḥ || 17 ||
[Analyze grammar]

hā kuntena śiro nītaṃ mametyeva vivakṣataḥ |
śirasā'jīvamityevaṃ khe khageneva vāśitam || 18 ||
[Analyze grammar]

yantrapāṣāṇavarṣeṇa yaiṣāsmānpariṣiñcati |
senānuśṛṅkhalājālavalanā kriyatāṃ balāt || 19 ||
[Analyze grammar]

valīpalitanirmuktaṃ pūrvabhāryāpsarāḥ satī |
aṅgīkaroti bhartāraṃ parijñāya raṇe hatam || 20 ||
[Analyze grammar]

ādivaṃ racitākārāḥ kuntakānanakāntayaḥ |
vīrāṇāṃ svargamāroḍhumiva sopānapaṅktayaḥ || 21 ||
[Analyze grammar]

kāntakāñcanakāntāṅge bhaṭasyorasi kāminī |
dṛṣṭā devapurandhrīyaṃ bharturanveṣaṇānvitā || 22 ||
[Analyze grammar]

hā hataṃ sainyamasmākaṃ bhaṭai'ruddhatamuṣṭibhiḥ |
mahāpralayakallolaiḥ suraśailasthalaṃ yathā || 23 ||
[Analyze grammar]

yudhyadhvamagrato mūḍhā nayatārdhamṛtānnarān |
nijānpādaprahāreṇa maitāndārayatādhamāḥ || 24 ||
[Analyze grammar]

dhammillavalanāvyagre ghanotkaṇṭhe'psarogaṇe |
bhaṭo divyaśarīreṇa pārśvaprāpto nirīkṣyatām || 25 ||
[Analyze grammar]

phullahemāravindāsu cchāyāśītajalānilaiḥ |
svarganadyāstaṭīṣvenaṃ dūrāyātaṃ vinodaya || 26 ||
[Analyze grammar]

vividhāyudhasaṃghaṭṭakhaṇḍitogrāsthikoṭayaḥ |
khe kavantyaḥ kaṇatkāraiḥ prasṛtāstārakā iva || 27 ||
[Analyze grammar]

vyomni jīvanadīvāhe vahatsāyakavāriṇi |
cakrāvartini gacchanti girayo'pyaṇupaṅkatām || 28 ||
[Analyze grammar]

bhramadbhirgrahamārgeṣu śirobhirvīrabhūbhṛtām |
āyudhāṃśulatānālalagnāsidalakaṇṭakaiḥ || 29 ||
[Analyze grammar]

ketupaṭṭaṃmṛṇālāṅgadalairlabdhaśilīmukhaiḥ |
vahadvātacalatpadmaṃ nabhaḥ padmasaraḥ kṛtam || 30 ||
[Analyze grammar]

mṛtamātaṅgasaṃghāte girāviva pipīlikāḥ |
bhīravaḥ parilīyante striyaḥ puṃvakṣasīva ca || 31 ||
[Analyze grammar]

apūrvottamasaundaryakāntasaṃgamaśaṃsinaḥ |
vānti vidyādharastrīṇāmalakollāsino'nilāḥ || 32 ||
[Analyze grammar]

chatreṣūḍḍīyamāneṣu sthiteṣu vyomni candratā |
induneva yaśomūrtyā kṛtā śubhrātapatratā || 33 ||
[Analyze grammar]

bhaṭo maraṇamūrcchānte nimeṣeṇāmaraṃ vapuḥ |
svakarmaśilpiracitaṃ prāptaḥ svapnapuraṃ yathā || 34 ||
[Analyze grammar]

śūlaśaktyṛṣṭicakrāṇāṃ vṛṣṭayo muktatuṣṭayaḥ |
vyomābdhau matsyamakarasaṃkulāvayavāḥ sthitāḥ || 35 ||
[Analyze grammar]

śarotkṛttasitacchatrakalahaṃsairnabhaḥsthalam |
bhāti saṃcitapūrṇendubimbalakṣairivāvṛtam || 36 ||
[Analyze grammar]

kriyate gaganoḍḍīnaiścāmaraiścārughargharaiḥ |
vātāvadhūtasaṃrodhataraṅganikaradyutiḥ || 37 ||
[Analyze grammar]

dṛśyante hetidalitāśchatracāmaraketavaḥ |
ākāśakṣetravikṣiptā yaśaḥśālilatā iva || 38 ||
[Analyze grammar]

vahadbhirvyomni sakṣema paśya nītā kṣayaṃ śarai |
śaktivṛṣṭirupāyāntī sasyaśrīḥ śalabhairiva || 39 ||
[Analyze grammar]

eṣā prasṛtadordaṇḍabhaṭakhaḍgacchaṭātkṛtiḥ |
kaṭhinātkaṃkaṭājjātā mṛtyorevograhuṃkṛtiḥ || 40 ||
[Analyze grammar]

hetikalpānilakṣuṇṇā dantanirjharavārayaḥ |
janatākṣayakāle'sminbhagnā nāgā nagā iva || 41 ||
[Analyze grammar]

sacakranāthasūtāśvaṃ vyūḍhaṃ raktamahāhṛde |
hāhābhibhūtagatikaṃ ceṣṭate rathapattnam || 42 ||
[Analyze grammar]

karakaṃkaṭakuṭyaṅkakhaḍgasaṃghaṭṭaṭāṃkṛtaiḥ |
kālarātryā pranṛtyantyā raṇavīṇeva vādyate || 43 ||
[Analyze grammar]

narebhakharavājibhyo ye cyutā raktanirjharāḥ |
paśya tadbindusiktena vāyunāruṇitā diśaḥ || 44 ||
[Analyze grammar]

śastrāṃśujalade vyomni kālīcikuramecake |
śarakorakabhārasraṅmeghe vidyudivoditā || 45 ||
[Analyze grammar]

anantaraktasaṃsaktasannāvanitalāyudhaiḥ |
bhuvanaṃ bhātyabhijvālamagniloka ivākulam || 46 ||
[Analyze grammar]

bhuśuṇḍīśaktiśūlāsimusalaprāsavṛṣṭayaḥ |
anyonyacchedabhedābhyāṃ karaprakarato'patan || 47 ||
[Analyze grammar]

akṣobhaikapraharaṇādyātudhānyo'nyaceṣṭitam |
saṃrambhāvekṣaṇaprajñaṃ raṇaṃ svapnamiva sthitam || 48 ||
[Analyze grammar]

ananyaśabdāviratahatāhatiraṇajjhaṇaiḥ |
gāyatīva kṣatakṣobhamudito raṇabhairavaḥ || 49 ||
[Analyze grammar]

anyonyaraṇahetyugracūrṇapūrṇo raṇārṇavaḥ |
vālukāmaya evābhūcchinnacchatrataraṅgakaḥ || 50 ||
[Analyze grammar]

sarabhasarasavadvisāritūryapratiravapūritalokapālalokaḥ |
raṇagirirayamugrapakṣadakṣapratisṛtivṛtta ivāmbare yugānte || 51 ||
[Analyze grammar]

hā hā dhikpravikaṭakaṅkaṭānanodyatproḍḍīnaprakaṭataḍicchaṭāprataptāḥ |
kreṅkārasphuritaguṇeritā raṇanto nārācāḥ śikhariśilāgaṇaṃ vahanti || 52 ||
[Analyze grammar]

chinnecchācchamiti na yāvadaṅgabhaṅgaṃ kurvanto jvaladanalojjvalāḥ pṛṣatkāḥ |
tāvaddrāgdrutamita ehi mitra yāmo yāmo'yaṃ pravahati vāsaraścaturthaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: