Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXVI

śrīvasiṣṭha uvāca |
atha śrṛṅgopamāneṣu sthiteṣu śararāśiṣu |
sarvabhīruṣu bhagneṣu vidruteṣu diśo daśa || 1 ||
[Analyze grammar]

mātaṅgaśavaśaileṣu viśrāntāmbudapaṅkatiṣu |
yakṣarakṣaḥpiśāceṣu krīḍatsu rudhirārṇave || 2 ||
[Analyze grammar]

mahatāṃ dharmaniṣṭhānāṃ śīlaujaḥsattvaśālinām |
śuddhānāṃ kulapadmānāṃ vīrāṇāmanivartinām || 3 ||
[Analyze grammar]

dvandvayuddhāni jātāni meghānāmiva garjatām |
mithonigaraṇotkāni milantyāpagapūravat || 4 ||
[Analyze grammar]

pañjaraḥ pañjareṇeva gajaughena gajoccayaḥ |
savanaḥ savanenādriradriṇevāmiladvalāt || 5 ||
[Analyze grammar]

aśvaugho miladaśvānāṃ vṛndenārāviraṃhasā |
taraṅgaughena ghoṣeṇa taraṅgaugha ivārṇave || 6 ||
[Analyze grammar]

narānīkaṃ narānīkaḥ samāyudhamayodhayat |
veṇvoghamiva veṇvogho marullolo marudvalam || 7 ||
[Analyze grammar]

rathaughaśca rathaughena niṣpipeṣākhilaṃ vapuḥ |
nagaraṃ nagareṇeva daivenoḍḍīnamāsuram || 8 ||
[Analyze grammar]

saraccharabharāsāraracitāpūrvavāridam |
yuyudhe sthagitākāśā dhanurdharapatākinī || 9 ||
[Analyze grammar]

viṣamāyudhayuddheṣu yoddhāraḥ pelavāśayāḥ |
yadā yuktyā palāyante raṇakalpānale tadā || 10 ||
[Analyze grammar]

militāścakriṇaścakrairdhanurdhārairdhanurdharāḥ |
khaṅgibhiḥ khaṅgayoddhāro bhuśuṇḍībhirbhuśuṇḍayaḥ || 11 ||
[Analyze grammar]

musalairmusalodārāḥ kuntinaḥ kuntidhāribhiḥ |
ṛṣṭyāyudhā ṛṣṭidharaiḥ prāsibhiḥ prāsapāṇayaḥ || 12 ||
[Analyze grammar]

samudgarā mudgaribhiḥ sagadairvilasadgadāḥ |
śāktikaiḥ śaktiyoddhāraḥ śūlaiḥ śūlaviśāradāḥ || 13 ||
[Analyze grammar]

prāsāsanavidaḥ prāsaiḥ paraśūktāḥ paraśvadhaiḥ |
lakuṭodyairlakuṭinaścopalairupalāyudhāḥ || 14 ||
[Analyze grammar]

pāśibhiḥ pāśadhāriṇyaḥ śaṅkubhiḥ śaṅkudhāriṇaḥ |
kṣurikābhistu kṣurikā bhindipālaiśca tadgatāḥ || 15 ||
[Analyze grammar]

vajramuṣṭidharā vajrairaṅkuśairaṅkuśoddhatāḥ |
halairhalanikāṣajñāstriśūlaiśca triśūlinaḥ || 16 ||
[Analyze grammar]

śrṛṅkhalājālino jālaiḥ śrṛṅkhalairalikomalaiḥ |
kṣubhitākalpavikṣubdhasāgarormighaṭā iva || 17 ||
[Analyze grammar]

kṣubdhacakradalāvartaḥ śarasīkaramārutaḥ |
prabhramaddhetimakaro vyomaikārṇava ābabhau || 18 ||
[Analyze grammar]

utphullāyudhakallolaśirākulajalecaraḥ |
rodorandhrasamudro'sau babhūvāmaradustaraḥ || 19 ||
[Analyze grammar]

divyāṣṭakajanānīkaṃ pakṣadvayatayā tayā |
ardhenārdhena kupitaṃ bhūpālābhyāṃ tathā sthitam || 20 ||
[Analyze grammar]

madhyadeśādisaṃkhyāne prāgdibhyo'bhyāgatānimān |
līlānāthasya padmasya pakṣe janapadāñchṛṇu || 21 ||
[Analyze grammar]

pūrvasyāṃ kosalāḥ kāśimāgadhā mithilotkalāḥ |
mekhalāḥ karkarā mudrāstathā saṃgrāmaśauṇḍakāḥ || 22 ||
[Analyze grammar]

mukhyā himā rudramukhyāstāmraliptāstathaiva ca |
prāgjyotiṣā vājimukhā ambaṣṭhāḥ puruṣādakāḥ || 23 ||
[Analyze grammar]

varṇakoṣṭhāḥ saviśvotrā āmamīnāśanāstathā |
vyāghravakrāḥ kirātāśca sauvīrā ekapādakāḥ || 24 ||
[Analyze grammar]

mālyavānnāma śailo'tra śivirāñjana eva ca |
vṛṣaladhvajapadmādyāstathodayakarogiriḥ || 25 ||
[Analyze grammar]

atha prāgdakṣiṇāyāṃ tu ime vindhyādivāsinaḥ |
cedayo vatsadāśārṇā aṅgavaṅgopavaṅgakāḥ || 26 ||
[Analyze grammar]

kaliṅgapuṇḍrajaṭharā vidarbhā mekhalāstathā |
śabarānanavarṇāśca karṇātripurapūrakāḥ || 27 ||
[Analyze grammar]

kaṇṭakasthalanāmānaḥ pṛthagdīpakakomalāḥ |
karṇāndhrāścaulikāścaiva tathā cārmaṇvatā api || 28 ||
[Analyze grammar]

kākakā hemakuḍyāśca tathā śmaśrudharā api |
baligrīvamahāgrīvāḥ kiṣkindhā nālikeriṇaḥ || 29 ||
[Analyze grammar]

atha līlāpaterasya dakṣiṇasyāmime nṛpāḥ |
vindhyo'tha kusumāpīḍo mahendro dardurastathā || 30 ||
[Analyze grammar]

malayaḥ sūryavāṃścaiva gaṇā rājyasamṛddhakāḥ |
avantīriti vikhyātāstathā śāmbavatīti ca || 31 ||
[Analyze grammar]

daśapūrakathācakrāreṣikāturakacchapāḥ |
vanavāsopagirayaste bhadragirayastathā || 32 ||
[Analyze grammar]

nāgarā daṇḍakāścaiva gaṇarāṣṭranṛrāṣṭrakāḥ |
sāhā śaivārpyamūkāśca karkoṭā vanavimbalāḥ || 33 ||
[Analyze grammar]

pampānivāsinaścaiva kairakāḥ karkavīrakāḥ |
sverikā yāsikāścaiva dharmapattanapañjikāḥ || 34 ||
[Analyze grammar]

kāśikāstṛṣṇakhallūlā yādāste tāmraparṇakāḥ |
gonardāḥ kanakāścaiva dīnapattanamāmakāḥ || 35 ||
[Analyze grammar]

tāmrīkā dambharākīrṇāḥ sahakauraṇakāstathā |
vaituṇḍakāstumbavanālājinadvīpakarṇikāḥ || 36 ||
[Analyze grammar]

karṇikābhāśca śivayaḥ kauṅkaṇāścitrakūṭakāḥ |
karṇāṭamaṇṭavaṭakā mahākaṭakikāstathā || 37 ||
[Analyze grammar]

āndhrāśca kolagirayaścāvantikavicerikāḥ |
caṇḍāyattā devanakāḥ krauñcā vāhāstathaiva ca || 38 ||
[Analyze grammar]

śilākṣārodabhonandamardanā malayābhidhāḥ |
te citrakūṭaśikharā laṅkārakṣogaṇāḥ smṛtāḥ || 39 ||
[Analyze grammar]

atha pratyagdakṣiṇasyāṃ mahārājyasurāṣṭrakāḥ |
sindhusauvīraśūdrākhyā ābhīrā draviḍāstathā || 40 ||
[Analyze grammar]

kīkaṭāḥ siddhakhaṇḍākhyāstathā kāliruhā api |
atra hemagiriḥ śailastathā raivatako giriḥ || 41 ||
[Analyze grammar]

jayakaccho mayavaro yavanāstatra jantavaḥ |
bāhlīkā mārgaṇāvantā dhūmrāstumbakanāmakāḥ || 42 ||
[Analyze grammar]

tathā lājagaṇāścaiva tathātra girivāsinaḥ |
tato'bdhitokaniyutā ete līlāpaterjanāḥ || 43 ||
[Analyze grammar]

atha tatpratipakṣasthānimāñjanapadāñśrṛṇu |
paścimāyāṃ diśi prauḍhā ime tāvanmahādrayaḥ || 44 ||
[Analyze grammar]

maṇimānnāma śailendraḥ kurārpaṇagiristathā |
vano'rkaho meghabhavaścakravānastaparvataḥ || 45 ||
[Analyze grammar]

janāḥ pañcajanā nāma kāśabrahmacayāntakāḥ |
tathaiva bhārakṣatathāḥ pārakāḥ śāntikāstathā || 46 ||
[Analyze grammar]

śaivyāramarakāyācchā guhutvā niyamāstathā |
haihayāḥ suhmagāyāśca tājikā hūṇakāstathā || 47 ||
[Analyze grammar]

pārśvekatakayoḥ karkā giriparṇāvamāstathā |
saṃtyaktadharmamaryādāste varṇā mlecchajātayaḥ || 48 ||
[Analyze grammar]

tato'janapadā bhūmiryojanānāṃ śatadvayam |
tato mahendraśikharī muktāmaṇimayāvaniḥ || 49 ||
[Analyze grammar]

yute mahīdharaśatairathāśvo nāma parvataḥ |
tato mahārṇavo bhīmaḥ pāriyātragiristaṭe || 50 ||
[Analyze grammar]

paścimottaradigbhāge deśo girimati sthitaḥ |
tathā veṇupatiścaiva tato narapatirmahī || 51 ||
[Analyze grammar]

tathā phalguṇakāścaiva māṇḍavyānekanetrakāḥ |
purukundāśca pārāśca bhānumaṇḍalabhāvanāḥ || 52 ||
[Analyze grammar]

vanmilā nalinā dīrghā dīrghakeśāṅgabāhavaḥ |
raṅgāśca stanikāścānyā guruhāścaluhāstathā || 53 ||
[Analyze grammar]

tataḥ strīrāṣṭramatulaṃ govṛṣāpatyabhojanam |
athottarasyāṃ himavānkrauñco'tha madhumāngiriḥ || 54 ||
[Analyze grammar]

kailāso vasumānmerustatpādeṣu janā ubhe |
madrāvārevayaudheyā mālavāḥ śūrasenikāḥ || 55 ||
[Analyze grammar]

rājanyāśca tathā jñeyā arjunātanayastathā |
trigarta ekapātkṣudrāmabalāsvastavāsinaḥ || 56 ||
[Analyze grammar]

abalāḥ prakhalāḥ śākāḥ kṣemadhūrtaya eva ca |
daśadhānāgāvasanyadaṇḍāhanyasanāstathā || 57 ||
[Analyze grammar]

dhānadāḥ sarakāścaiva vāṭadhānāstathaiva ca |
antaradvīpagāndhārāstathāvantisurāstathā || 58 ||
[Analyze grammar]

atha takṣaśilā nāma tato vīlavagodhanī |
puṣkarāvartadeśasya yaśovatimahī tataḥ || 59 ||
[Analyze grammar]

tato nābhimatirbhūmistikṣā kālavarāstathā |
kāhakaṃ nagaraṃ caiva surabhūtipuraṃ tathā || 60 ||
[Analyze grammar]

tathaiva ratikādarśā antarādarśa eva ca |
tataḥ piṅgalapāṇḍavyaṃ yāmune yātudhānakāḥ || 61 ||
[Analyze grammar]

mānavā nāṃganā hematālāḥ svasvamukhāstathā |
himavānvasumānkrauñcakailāsāvityagāstathā || 62 ||
[Analyze grammar]

tato'janapadā bhūmiraśītiśatayojanā |
atha prāguttarasyāṃ tu kramājjanapadāñchṛṇu || 63 ||
[Analyze grammar]

kālutā brahmaputrāśca kuṇidāḥ khadināstathā |
mālavā randhrarājyāśca vanā rāṣṭrāstathaiva ca || 64 ||
[Analyze grammar]

keḍavastāḥ siṃhaputrāstathā vāmanatāṃ gatāḥ |
sāvākaccāpalavahāḥ kāmirā daradāstathā || 65 ||
[Analyze grammar]

abhisāsadajārvākāḥ palolakuvikautukāḥ |
kirātāyāmupātāśca dīnāḥ svarṇamahī tataḥ || 66 ||
[Analyze grammar]

devasthalopavanabhūstadanūditaśrīrviśvāvasostadanu mandiramuttamaṃ ca |
kailāsabhūstadanu mañjuvanaśca śailo vidyādharāmaravimānasamānabhūmiḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: