Yoga-sutra with Bhoja Vritti [sanskrit]

9,596 words

The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.

Sūtra 2.15

yoginastatsarvaṃ duḥkhamityāha

pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ || sādhana 15 ||

vṛttiḥvivekinaḥ parijñātakleśādivivekasya dṛśyamātraṃ sakalameva bhogasādhanaṃ saviṣaṃ svādvannamiva duḥkhameva pratikūlavedanīyamevetyarthaḥ | yasmādatyantābhijāto yogī duḥkhaleśenāpyudvijate | yathāakṣipātramūrṇātantusparśamātreṇaiva mahatīṃ pīḍāmanubhavati netaradaṅgaṃ tathā vivekī svalpaduḥkhānubandhenāpyudvijate | kathamityāhapariṇāmatāpasaṃskāraduḥkhaiḥ | viṣayāṇāmupabhujyamānānāṃ yathāyathaṃ gardhābhivṛddhestadaprāptikṛtasya sukhaduḥkhasyāparihāryatayā duḥkhāntarasādhanatvānnāstyeva sukharūpateti pariṇāmaduḥkhatvam | upagṛhyamāṇeṣu sukhasādhaneṣu tatpratipanthinaṃ prati dveṣasya sarvadaivāvasthitatvāt sukhānubhavakāle'pi tāpaduḥkhaṃ duṣpariharamiti tāpaduḥkhatā | saṃskāraduḥkhaṃ tu svābhimatānabhimataviṣayasannidhāne sukhasaṃvidduḥkhasaṃviccopajāyamānā tathāvidhameva svakṣetre saṃskāramārabhate | saṃskārācca punastathāvidhasaṃvidanubhava ityaparimitasaṃskārotpattidvāreṇa sarvasyaiva duḥkhānuvedhādduḥkhatvam | evamuktaṃ bhavatikleśakarmāśayavipākasaṃskārānucchedāt sarvasyaiva duḥkhatvam | guṇavṛttivirodhācceti | guṇānāṃ satvarajastamasāṃ vṛttayaḥ sukhaduḥkhamoharūpāḥ parasparamabhibhāvyābhibhāvakatvena viruddhā jāyante | tāsāṃ sarvatraiva duḥkhānuvedhād duḥkhatvam | etaduktaṃ bhavatiaikāntikīmātyantikīṃ ca duḥkhanivṛttimicchato vivekina uktarūpakāraṇacatuṣṭayāḥ sarve viṣayā duḥkharūpatayā pratibhānti | tasmācca sarvakarmavipāko duḥkharūpa evetyuktaṃ bhavati || 15 ||

[English text for commentary available]

Like what you read? Consider supporting this website: