Yoga-sutra with Bhasya [sanskrit]

9,932 words

The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).

Sūtra 3.15

kramānyatvaṃ pariṇāmānyatve hetuḥ || YS_3.15 ||

ekasya dharmiṇa eka eva pariṇāma iti prasakte kramānyatvaṃ pariṇāmānyatve heturbhavatīti. tadyathā cūrṇamṛtpiṇḍamṛdghaṭamṛtkapālamṛtkaṇamṛditi ca kramaḥ. yo yasya dharmasya samanantaro dharmaḥ sa tasya kramaḥ. piṇḍaḥ pracyavate ghaṭa upajāyata iti dharmapariṇāmakramaḥ. lakṣaṇapariṇāmakramo ghaṭasyānāgatabhāvādvartamānabhāvaḥ kramaḥ. tathā piṇḍasya vartamānabhāvādatītabhāvaḥ kramaḥ. nātītasyāsti kramaḥ. kasmāt. pūrvaparatāyāṃ satyāṃ samanantaratvaṃ, tu nāstyatītasya tasmāddvayoreva lakṣaṇayoḥ kramaḥ. tathāvasthāpariṇāmakramo'pi ghaṭasyābhinavasya prānte purāṇatā dṛśyate. ca kṣaṇaparamparānupātinā krameṇābhivyajyamānā parāṃ vyaktimāpadyata iti. dharmalakṣaṇābhyāṃ ca viśiṣṭo'yaṃ tṛtīyaḥ pariṇāma iti. ta ete kramā dharmadharmibhede sati pratilabdhasvarūpāḥ. dharmo'pi dharmī bhavatyanyadharmasvarūpāpekṣayeti. yadā tu paramārthato dharmiṇyabhedopacārastaddvāreṇa sa evābhidhīyate dharmastadāyamekatvenaiva kramaḥ pratyavabhāsate.

cittasya dvaye dharmā paridṛṣṭāścāparidṛṣṭāśca. tatra pratyayātmakāḥ paridṛṣṭā vastumātrātmakā aparidṛṣṭāḥ. te ca saptaiva bhavantyanumānena prāpitavastumātrasadbhāvāḥ.
"nirodhadharmasaṃskārāḥ pariṇāmo'tha jīvanam /
ceṣṭā śaktiśca cittasya dharmā darśanavarjitāḥ //" iti. 3.15

[English text for commentary available]

Like what you read? Consider supporting this website: