Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

puṇyāhaṃ vācayettatra brāhmaṇaiḥ saha mantravit |
pañcabhārapramāṇaṃ vā tadardhaṃ vārdhameva vā || 1 ||
[Analyze grammar]

tannyūnaṃ na hi kartavyaṃ śālisaṃcayamuttamam |
tatrordhve vikiredvidvān tadardhaṃ taṇḍulaṃ tathā || 2 ||
[Analyze grammar]

taṇḍulopari vinyasya cāṣṭapatrābjamuttamam |
tatra madhye likhedbījaṃ dale cāṣṭākṣaraṃ nyaset || 3 ||
[Analyze grammar]

madhyame navakumbhaṃ tu sthāpayet sādhakottamaḥ |
sūtravastrasamāyuktaṃ ratnamālyeralaṃkṛtam || 4 ||
[Analyze grammar]

gandhodakena saṃpūrṇaṃ vastragyugmena veṣṭitam |
pūrvādi cāṣṭakumbhasya vastramekaikameva vā || 5 ||
[Analyze grammar]

diṅmūrtyādīni cāṣṭānāmekavastramathāpi vā |
karṇikāyāṃ nyaset kumbhaṃ daleṣvaṣṭaghaṭān nyaset || 6 ||
[Analyze grammar]

trisaptapañcadarbhairvā kṛtvā kūrcaṃ vinikṣipet |
tasmin pūrṇaghaṭe madhye devāgāraṃ tu cintayet || 7 ||
[Analyze grammar]

sahasraśīrṣā puruṣaḥ sahasrākṣāḥ sahasrapāt |
sahasrakuntalopetaṃ sahusramakuṭānvitam || 8 ||
[Analyze grammar]

sahasrādityasaṃkāśaṃ sahasrendunibhānanam |
śaṅkhacakragadāpāṇiṃ sarvapraharaṇānvitam |
prāsādarūpamityāhuḥ pūrvarātre'dhivāsayet || 10 ||
[Analyze grammar]

taddhyānenaiva devarṣe samyak snānamavāpnuyāt |
mokṣārthī mokṣamāpnoti tasmāddhyānaṃ viśiṣyate || 11 ||
[Analyze grammar]

maṇḍapādiṣu sarveṣu dhyānamevaṃ prakīrtitam |
tasmin madhye nayedvidvān smaran tat parameṣṭhinā || 12 ||
[Analyze grammar]

pūrvādi cottarānte tu tanmūrtiṃ tu vicintayet |
āgneyādiṣu koṇeṣu vainateyādikān nyaset || 13 ||
[Analyze grammar]

mṛtagasyādhipatiṃ siṃhaṃ vainateyāṃśakaṃ nyaset |
tasmin pūrṇaghaṭe madhye pauruṣaṃ sūktamabhyaset || 14 ||
[Analyze grammar]

digdevādiṣu kumbheṣu tattanmūrtiṃ japet kramāt |
ṛgādīnāṃ tu vedānāṃ sāramuddhṛtya nārada || 15 ||
[Analyze grammar]

pūrvādisomaparyantamuccaret susvareṇa tu |
tataḥ pūrṇaghaṭādīni cārcayettena mantrataḥ || 16 ||
[Analyze grammar]

havirnivedayet paścāt mantreṇa parameṣṭhinā |
mukhavāsaṃ tato dadyāt rakṣāṃ kṛtvāṣṭadikkrāmat || 17 ||
[Analyze grammar]

ghaṇṭādhvanisamāyuktaṃ gandhapuṣpādibhiḥ saha |
haviṣā balidānaṃ tu kārayedaṣṭadikṣu ca || 18 ||
[Analyze grammar]

kumudādīni sarvāṇi gṛhṇanti balimuttamam |
śaṅkṣadundubhinirghoṣaṃ kṛtvāsmin munisattama || 19 ||
[Analyze grammar]

tataḥ puṣpāñjaliṃ kṛtvā sādhakaḥ paramārthavit |
namaskṛtyākhilān sarvān maṅgalānuccaretkramāt || 20 ||
[Analyze grammar]

prabhātāyāṃ tu śarvaryāmācāryaḥ snānamācaret |
sūktena puruṣeṇaiva mantraṃ vā parameṣṭhinā || 21 ||
[Analyze grammar]

kumbhasthitena deveśaṃ pūjayet puruṣottamam |
gandhādi dīpaparyantaṃ tattanmantreṇa sādhakaḥ || 22 ||
[Analyze grammar]

pūrvādīśānaparyantamarcayedaṣṭadigghaṭān |
mahāmumbhādi saṃgṛhya prāsādaṃ tu paribhramet || 23 ||
[Analyze grammar]

śaṅkhabheryādinādaistu nṛttagītasamanvitam |
svastivācanasaṃyuktaṃ garbhāgāraṃ praveśayet || 24 ||
[Analyze grammar]

devasyāgre tu saṃsthāpya taṇḍulopari nārada |
mahākumbhasthadeveśaṃ vidhinādhipatiṃ param || 25 ||
[Analyze grammar]

tatpūrvapārśve saṃsthāpya taṇḍuleṣu ghaṭān kramāt |
arghyapādyādinābhyarcya mukhavāsāvasānakam || 26 ||
[Analyze grammar]

evamabhyarcya matimān kṣamyatāmiti coccaran |
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ janārdana || 27 ||
[Analyze grammar]

kṣantumarhasi deveśa paripūrṇaṃ tadastu me |
evaṃ kṛtvā tu mantrajño maṅgalāni samīrayet || 28 ||
[Analyze grammar]

ācāryaḥ puṣpamādāya namaskṛtya hariṃ prabhum |
kumbhasthitena deveśe mūlabere niyojayet || 29 ||
[Analyze grammar]

tathaivāṣṭaghaṭācchaktiṃ taddehe viniveśayet |
parameṣṭhyā nyaset pūrvaṃ diṅmūrtyādīn svavidyayā || 30 ||
[Analyze grammar]

mūlaberasya mūrdhneva secayettāṃstribindunā |
devapāde tu hastābhyāṃ puṣpaṃ datvā punaḥ punaḥ || 31 ||
[Analyze grammar]

tataḥ puruṣाsūktaṃ tu brāhmaṇaiḥ saha saṃjapet |
tasmin kāle mahāprājña ācāryaṃ pūjayeddhanaiḥ || 32 ||
[Analyze grammar]

navavastrāṅgulīyaistu kaṭakādivibhūṣaṇaiḥ |
kumbhasthitena toyena prokṣayedgehamuttamam || 33 ||
[Analyze grammar]

atropayuktaṃ yaddravyaṃ devatālaṃkṛtaṃ vinā |
ācāryāya pradātavyaṃ vastraṃ vrīhyādibhiḥ saha || 34 ||
[Analyze grammar]

niveditaṃ tu tatsarvaṃ sāttvatebhyo nivedayet |
śilpinaṃ pūjayettatra daivajñamanupūjayet || 35 ||
[Analyze grammar]

brāhmaṇān bhojayettatra vaiṣṇavān vedapāragān |
kriyāvasāne matimān citrakarma ca kārayet || 36 ||
[Analyze grammar]

havanaṃ maṇḍapādyeṣu evameva samācaret |
evamuktaprakāreṇa kārayedadhivāsanam || 37 ||
[Analyze grammar]

vāsādhivāsanaṃ caiva prāsādaprokṣaṇe mune |
aṅkurārpaṇakārye tu homamatra na vidyate || 38 ||
[Analyze grammar]

bālagehaṃ tu devarṣe kalpayet pūrvavat kramāt |
jagatī kumudādīni varjayettaruṇālaye || 39 ||
[Analyze grammar]

bālālayapratiṣṭhāyāṃ sthaṇḍile homamācaret |
adhivāsādikarmāṇi vāsavādīni kārayet || 40 ||
[Analyze grammar]

evamuktaprakāreṇa śaktimudvāsya nārada |
jīrṇoddhāraṃ tataḥ kuryāt śilpinā kuśalena tu || 41 ||
[Analyze grammar]

anyathā kurute mohāt grāmanāśo dhanakṣayaḥ |
sthānanāśo bhavettatra saṃbhavennātra saṃśayaḥ || 42 ||
[Analyze grammar]

tasmāt sarvaprayatnena vimānastha hariṃ param |
udvāsayenmahābere kramāt pūrvaṃ yathāvidhi || 43 ||
[Analyze grammar]

tasmāt sarvaprayatnena śaktyudvāsanamārabhet |
mārgeṇaikena saṃyojya prāsādasyādhidaivatam || 44 ||
[Analyze grammar]

vinodamaṇḍapaṃ caiva vapraprākārake tathā |
parivārālayādyeṣu bahiḥ prākārake tathā || 45 ||
[Analyze grammar]

evamuktaprakāreṇa kārayedadhivāsanam |
evaṃ saṃkṣepataḥ proktaṃ jīrṇoddhāramathārabhet || 46 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi jīrṇoddhāravidhiṃ param |
ācāryaṃ yajamānaṃ ca takṣācāryaṃ mahāmune || 47 ||
[Analyze grammar]

mṛṇmayapratimājīrṇe śūlamṛtpaṭarajjavaḥ |
punastu mṛṇmayāḥ kāryā śilayā vāpi kārayet || 48 ||
[Analyze grammar]

śailajapratimājīrṇe lohajāḥ śailajāstathā |
ratnajapratimājīrṇe sauvarṇaṃ vāpi rājatam || 49 ||
[Analyze grammar]

dārumṛcchailalohādyā rukmaratnādikāḥ kramāt |
uttamā iti vijñeyā uttarottaramagrataḥ || 50 ||
[Analyze grammar]

rukmaṃ ratnaṃ samānaṃ ca kecidāhurmanīṣiṇaḥ |
śilālohaṃ ca sadṛśaṃ devarṣe iti kecana || 51 ||
[Analyze grammar]

hāṭakaṃ rajataṃ tāmraṃ samānamiti nārada |
lohaśabdena saṃjñātvā kārayedutsavādikam || 52 ||
[Analyze grammar]

yajamānasya vāñchā cet yathāvittānusārataḥ |
asmin munivaraśreṣṭha trapukaṃ cāyasaṃ vinā || 53 ||
[Analyze grammar]

ātmārthe ca parārthe ca pratimākaraṇe mune |
adhamadravyasaṃpannaṃ parakāryamanuttamam || 54 ||
[Analyze grammar]

sadṛśane tu yatkāryaṃ madhyamaṃ procyate budhaiḥ |
nottamaṃ tvadhamaiḥ kāryaṃ kurvan mohāt praṇaśyati || 55 ||
[Analyze grammar]

rājarāṣṭraṃ ca sakalaṃ iti śāstrasya niścayaḥ |
dravya eva visaṃvādo mānonmānapramāṇakaiḥ || 56 ||
[Analyze grammar]

na nyūnamatiriktaṃ ca yadi cetsiddhimātmanaḥ |
mūlaberādiberāṇaṃ jīrṇoddhāravidhau mune || 57 ||
[Analyze grammar]

ātmārthe vā parārthe vā tulyametaddvijottama |
ātmārthe vaṃśanāśaḥ syāt parārthe rāṣṭranāśanam || 58 ||
[Analyze grammar]

tasmāt sarvaprayatnena kārayedvidhicoditam |
vimānaṃ pratimāṃ vāpi prākāraṃ gopuraṃ tathā || 59 ||
[Analyze grammar]

maṇḍapaṃ pūrvavat kuryāt navakarmānulepane |
naṣṭālayaṃ cettadbhūmau purāṇoktaṃ cārṣaṃ tu vā || 60 ||
[Analyze grammar]

daivikaṃ mānuṣaṃ vāpi yathākāmaṃ tu kārayet |
uttamālayamatraiva uttamottamameva vā || 61 ||
[Analyze grammar]

adhamottamaṃ vā viprendra jīrṇaṃ cenmunisattama |
madhyamenādhamenaiva kārayedālayaṃ punaḥ || 62 ||
[Analyze grammar]

yajamānasya vāñchā cenmadhyame'pyevameva tu |
adhamālayaṃ bhavettasmin adhamottamameva vā || 63 ||
[Analyze grammar]

adhamādhamamevātha jīrṇoddhāraṇakarmaṇi |
upapīṭhasamāyuktaṃ dvitalaṃ tritalaṃ tu vā || 64 ||
[Analyze grammar]

yathāvittānusāreṇa kuryādekatalaṃ tu vā |
uttamādikramaṃ jñātvā yathākāmaṃ tu vardhayet || 65 ||
[Analyze grammar]

vardhanācchriyamāpnoti rājño rāṣṭrasya nārada |
tathaiva nagarādīnāmālayasya viśeṣataḥ || 66 ||
[Analyze grammar]

bhavanaṃ gopurākāraṃ śālakūṭādikaṃ mune |
jīrṇaṃ cediha loke tu kārayedvā prapākṛtim || 67 ||
[Analyze grammar]

nagarādīni saṃjñātvā grāmarājānukūlataḥ |
yathāvittānusāreṇa kuryādveśma yathāparuci || 68 ||
[Analyze grammar]

grāmānukūlato vāpi dhāma kuryādanuttamama |
pratimāṃ punaratraiva kuryāt prāsādamātrataḥ || 69 ||
[Analyze grammar]

dvāramānena vā cāsmin garbhamānena vā mune |
uttamādhamamadhyena naṣṭoddhāraṇakarmaṇi || 70 ||
[Analyze grammar]

tadgehāt paścime yāmye nirgamākṛti neṣyate |
pūrvavat kārayejjīrṇasyoddhāre munisattama || 71 ||
[Analyze grammar]

saṃmohāt paściye yāmye nirgamaṃ kārayedyadi |
grāmasya kalahaṃ kuryāt dharmamārgaṃ vinaśyati || 72 ||
[Analyze grammar]

tadrāṣṭraṃ yajamānaśca naśyatyeva na saṃśayaḥ |
tasmāt sarvaprayatnene na kuryānnirgamākṛtim || 73 ||
[Analyze grammar]

pūrvadvārasya gehasya maṇḍapādi yathākramam |
yajamānasya vāñchā cedyathākāmaṃ tu vardhayet || 74 ||
[Analyze grammar]

sarvaśaḥ pratidikṣvādi paścimaṃ neṣyate mune |
pūrvadvārasya gehasya maṇḍapādi yathākramam || 75 ||
[Analyze grammar]

jīrṇoddhāre muniśreṣṭha sarvaṃ pūrvavadācaret |
tasmāt sarvaprayatnena yathākāmaṃ tu vardhayet || 76 ||
[Analyze grammar]

vardhanācchriyamāpnoti tadgehasya dine dine |
prākārādiṣu bhūṣāṇāṃ bhedo vā doṣakāraṇam || 77 ||
[Analyze grammar]

na bhavediti bhāṣante munayo nāradādayaḥ |
gopure'dhikabhāvaṃ ca prākāre'pi viśeṣataḥ || 78 ||
[Analyze grammar]

evaṃ parīkṣya matimān navakarmānulepane |
naṣṭoddhāre ca vai cāsmin jīrṇoddhārādiṣu kramāt || 79 ||
[Analyze grammar]

kārayet sādhakaḥ paścāt śilpācāryasamanvitaḥ |
mūlabere muniśreṣṭha bhinnaṃ chedyaṃ bhavedyadi || 80 ||
[Analyze grammar]

sphuṭitaṃ cettu tadberaṃ tyaktvā paścānmahāmune |
śaktimudvāsayedberāt kṣipraṃ śāntiṃ samācaret || 81 ||
[Analyze grammar]

tasyāgre vidhivat kumbhe saṃsthāpya harimavyayam |
tatkumbhamadhye mūlena mūlaberānnayeddharim || 82 ||
[Analyze grammar]

śāntihomaṃ tataḥ kṛtvā cakramantreṇa mantravit |
sudarśanamahāmantraṃ sarvaśantikaraṃ bhavet || 83 ||
[Analyze grammar]

āvāhanavisargaṃ tu kumbhāt pūrvavadācaret |
bālasthānaṃ kramāt kalpya sthāpayedvidhicoditam || 84 ||
[Analyze grammar]

jalādhivāsanaṃ tasya neṣyate munisattama |
sadyo'dhivāsanenaiva sthāpayeddharimavyayam || 85 ||
[Analyze grammar]

jīrṇoddhāre muniśreṣṭha kālavelādi neṣyate |
nirīkṣya bahudhā doṣān pūjākāle dine dine || 86 ||
[Analyze grammar]

paścāt saṃpūjayeddevaṃ doṣahīnaṃ bhavedyadi |
evaṃ doṣasamāyuktaṃ mohāllobhādyajeddharim || 87 ||
[Analyze grammar]

tatpūjā niṣphalā yāti kartā bhartā ca naśyati |
tadgrāmaṃ nidhanaṃ yāti rogavṛddhirbhaviṣyati || 88 ||
[Analyze grammar]

tasmāt sarvaprayatnena jīrṇoddhāraṇamācaret |
dhvaje vārohite paścāt vaiguṇyaṃ yadi dṛśyate || 89 ||
[Analyze grammar]

utsavaṃ ca muniśreṣṭha śāntihomasamanvitam |
bālasthāne samāsādya utsavaṃ tatra kārayet || 90 ||
[Analyze grammar]

anyathā cenmahādoṣo rājñaścaiva vināśakṛt |
tasmāt sarvaprayatnena śeṣakarma samācaret || 91 ||
[Analyze grammar]

nityotsavādi karmāṇi bālasthāne'pi nārada |
pūrvavat kārayeddhīmān iti śāstrasya niścayaḥ || 92 ||
[Analyze grammar]

mantrajño vaṃśasaṃpanno kulīnaḥ śāstrapāragaḥ |
tantrajño vedapāṭhī ca sthāpanādikriyāparaḥ || 93 ||
[Analyze grammar]

sarvāvayavasaṃpūrṇaḥ sarvarogavivarjitaḥ |
suśāntaḥ kuśalo dānto yadṛcchālābhatoṣakaḥ || 94 ||
[Analyze grammar]

amatsarī jitakrodhaḥ dhūdrasaṃkaravarjitaḥ |
varjyāvarjyaḥ kṛtajñaśca pūrvakārī ca bhaktimān || 95 ||
[Analyze grammar]

tadvaṃśyo vāpi śiṣyo vā praśiṣyastantrapāragaḥ |
tantravān dīkṣito vāpi guṇavān guṇavittamaḥ || 96 ||
[Analyze grammar]

rājayakṣmā ca kuṣṭhī ca gulmī ca śibi viṣṭakaḥ |
khalvāṭaḥ cātivṛddhaśca bālo vṛṣaṇarogavān || 97 ||
[Analyze grammar]

hrasvākāro'tidīrghaśca kṛśacibuka eva ca |
badhiro vikalāṅgaśca vipro radanadoṣayuk || 98 ||
[Analyze grammar]

varjayeddevakāryeṣu kunakhī ca viśeṣataḥ |
sthāpakācāryayoścaiva lakṣaṇaṃ viddhi nārada || 99 ||
[Analyze grammar]

saṃgrahellakṣaṇopetamācāryaṃ sthāpakaṃ tathā |
evaṃ parīkṣya matimān pratiṣṭhārādhanādiṣu || 100 ||
[Analyze grammar]

jīrṇoddhāre viśeṣeṇa lakṣayellakṣaṇān krāmat |
sumuhūrte sulagne ca sthāpakastakṣakānvitaḥ || 101 ||
[Analyze grammar]

tantreṇaikena kartavyaṃ karṣaṇādiṣu nārada |
yattantreṇa samārabdhaṃ tattantreṇa samācaret || 102 ||
[Analyze grammar]

anuktaṃ cānyatantreṣu nirīkṣyātra prayojayet |
viśeṣāṃśca muniśreṣṭha cānyathā rāṣṭranāśakṛt || 103 ||
[Analyze grammar]

cāturvarṇyasamopetaḥ sadācāraparāyaṇaḥ |
sadvaṃśyaḥ sarvaśāstrajño lokajñaḥ sarvadharmavit || 104 ||
[Analyze grammar]

bhaktimān dhanavān vāgmī sarvasaṃkalpavṛddhiyuk |
suśīlaśca surūpaśca śraddhāluḥ śuddhamānasaḥ || 105 ||
[Analyze grammar]

ācāryaḥ takṣakaścaiva vaṃśagaḥ sumukhottamaḥ |
śāstraprāmāṇyakaścaiva dīnaḥ subahubhṛtyavān || 106 ||
[Analyze grammar]

yathoktakārī matimān kuśalaḥ sarvakarmasu |
pūrvakārī ca tadvaṃśyaḥ tacchiṣyo vā praśiṣyakaḥ || 107 ||
[Analyze grammar]

tajjātīyo'nyajātīyaḥ pūrvāpūrvaguṇādhikaḥ |
pūrvāpalobhe tu gṛhṇīyāt uttaraṃ nānyathā mune || 108 ||
[Analyze grammar]

mohena yadi gṛhṇīyāt tasya syāt kartṛsaṃkaraḥ |
kartṛsaṃkaradoṣeṇa rājarāṣṭrasya rogakṛt || 109 ||
[Analyze grammar]

tasmāt sarvaprayatnena śāstradṛṣṭyā samācaret |
takṣakaṃ takṣasūtrajñaṃ kuśalaṃ sarvakarmasu || 110 ||
[Analyze grammar]

laghuhastaṃ surūpaṃ ca suśāntaṃ daivikaṃ tathā |
vaṃśānuvaṃśasampannaṃ kuśalaṃ satparāyaṇam || 111 ||
[Analyze grammar]

vaiṣṇavaṃ sūtrakālajñaṃ kriyājñaṃ pūrvakāriṇam |
dayāluṃ śāntamanasaṃ satīrthaṃ satsamādṛtam || 112 ||
[Analyze grammar]

tadalābhe tu tadvaṃśyān tacchiśyān vā praśiṣyakān |
saṃnimantritamevaṃ tat na kuryājjātisaṃkaram || 113 ||
[Analyze grammar]

anyajātisamālabdhamādikāle mahāmune |
anyajātyā kṛtaṃ mohādrājarāṣṭravināśakṛt || 114 ||
[Analyze grammar]

evaṃ lakṣaṇamālabhya karturicchāpuraḥsaram |
yo mohādanyamārgeṇa kārayenmunisattama || 115 ||
[Analyze grammar]

ācāryasya ca kartuśca takṣṇaścāpyaśubhaṃ bhavet |
iti subahu nirīkṣya buddhidṛṣṭyā |
satatamananyamatiḥ sa kartṛmatyā || 116 ||
[Analyze grammar]

sthapatimati ca kārayīta jīrṇo |
ddharaṇamasau jagatāṃ gururgururyaḥ |
viṣvaksenaḥ |
ataḥ paraṃ pravaṣyāmi prāsādasya viśeṣataḥ || 117 ||
[Analyze grammar]

rathādiśibikādīnāṃ prokṣaṇaṃ paramaṃ śubham |
sarvaśāntikaraṃ puṃsāṃ sarvatīrthaphalāpradam || 118 ||
[Analyze grammar]

pūrvoktamaṇḍape śuddhe sarvamaṅgalasaṃyute |
tanmadhye hastakāṃ vediṃ vṛttāṃ vā cutaraśrakām || 119 ||
[Analyze grammar]

kārayecchāstradṛṣṭena tannāma adhunocyate |
vṛttaṃ suśobhanaṃ nāma caturaśraṃ sumaṅgalam || 120 ||
[Analyze grammar]

rājarāṣṭravivṛddhyarthaṃ vṛttakāraṃ bhavet sadā |
grāmāyatanavṛddhyarthaṃ caturaśraṃ tu nārada || 121 ||
[Analyze grammar]

vṛttaṃ vākṛti vijñeyaḥ caturaśraṃ tu vādhiḥ |
āmeṣṭakābhiḥ pakvābhiḥ kuryādvedimanuttamām || 122 ||
[Analyze grammar]

hastocchrāyāṃ tadardhaṃ vā darpaṇodarasaṃnibhām |
pūrvavadvedimālipya prokṣayet pūrvavat kramāt || 123 ||
[Analyze grammar]

puṇyāhaṃ vācayettatra brāhmaṇānāmanujñayā |
pūrvavat sthaṇḍilaṃ kṛtvā śālinā munisattama || 124 ||
[Analyze grammar]

tadardhaṃ taṇḍulaṃ kṛtvā śālibhirvānyameva vā |
vedikāyāṃ tadūrdhve tu pīṭhaṃ kṛtvā likhet punaḥ || 125 ||
[Analyze grammar]

vedikāyāṃ tu paritaḥ śālibhirvedimācaret |
śālimadhye muniśreṣṭha cāṣṭadigdalamālikhet || 126 ||
[Analyze grammar]

chandomūlādivacanaṃ likhettaddalamadhyame |
sūtravastraparicchannaṃ sarvalakṣaṇasaṃyutam || 127 ||
[Analyze grammar]

candramaṇḍalamadhye tu sthāpayettena mantrataḥ |
tatkumbhajalamadhye tu sitapuṣpaṃ vinikṣipet || 128 ||
[Analyze grammar]

puṣpamālyairalaṃkṛtya vastrayugmairalaṃkṛtam |
navaratnasamāyuktaṃ navakūrcayutaṃ tathā || 129 ||
[Analyze grammar]

tasminnāvāhayenmadhye prāsādasyādhidaivatam |
madhye kumbhaṃ ca paritaḥ sthāpayedaṣṭadigdale || 130 ||
[Analyze grammar]

tattanmantreṇa matimān aṣṭakumbhānanukramāt |
navavastreṇa saṃchādya sūtrapuṣpajalānvitam || 131 ||
[Analyze grammar]

kūrcadvayasamopetaṃ puṣpamālyairalaṃkṛtam |
pūrvādīśānaparyantaṃ kumbhe pūrvavadānayet || 132 ||
[Analyze grammar]

ācāryaḥ samalaṃkṛtya hemavastrāṅgulīyakaiḥ |
kumbhasya dakṣiṇe pārśve uttarābhimukhaḥ sthitaḥ || 133 ||
[Analyze grammar]

puṇpāñjalipuṭaṃ kṛtvā imaṃ mantraṃ japedbudhaḥ |
sahasraśīrṣādīni sūktaṃ tu puruṣeṇa tu || 134 ||
[Analyze grammar]

mulaberānnayet kumbhe devaṃ prāsādarūpiṇam |
athavā muniśārdūla cānayet parameṣṭhinā || 135 ||
[Analyze grammar]

digdalāṣṭaghaṭe vidvān tattanmantreṇa cānayet |
pūrvavadbalidānaṃ tu kāreyanmantravittamaḥ || 136 ||
[Analyze grammar]

tathaiva prokṣayedvidvān sūktena puruṣeṇa tu |
garbhagehaṃ tathā prokṣya bahirantaḥ samantataḥ || 137 ||
[Analyze grammar]

kumbhasthitena deveśaṃ vimānādiṣu yojayet |
arghyapādyādinābhyarcya havistatra na vidyate || 138 ||
[Analyze grammar]

baliṃ tu kārayettatra cāṣṭadikṣu samantataḥ |
tasmin kāle mahāprājño ācārya pūjayet kramāt || 139 ||
[Analyze grammar]

hemavastrāṅgulīyaistu pūjayeddevavattadā |
śilpinaṃ pūjayettatra navavastrāṅgulīyakaiḥ || 140 ||
[Analyze grammar]

brāhmaṇān bhojayettatra vaiṣṇavān vedapāragān |
evameva tu kartavyaṃ triradhā śibikāni ca || 141 ||
[Analyze grammar]

rathādivāhanānāṃ tu khageśācchaktimānayet |
tena mantreṇa mantrajño prokṣayet pūrvavat kramāt || 142 ||
[Analyze grammar]

caṇḍālapatitodakyāniṣādyai stakṣakādikaiḥ |
lobhādvā yadi vā mohāt sparśanaṃ cenmunīśvara || 143 ||
[Analyze grammar]

prāsādaprokṣaṇenaiva prāsādaṃ śuddhyate'tra vai |
athavā muniśārdūla pañcagavyaṃ samānayet || 144 ||
[Analyze grammar]

devāgre hastamātraṃ tu samālipya samāhitaḥ |
droṇaśāliṃ tu vistīrya tadardhaṃ taṇḍulaṃ tathā || 145 ||
[Analyze grammar]

tatra madhye likhet padmaṃ pūrvoktena vidhānataḥ |
pañcagavyaṃ tu saṃsthāpya tena bījena sādhakaḥ || 146 ||
[Analyze grammar]

puṇyāhaṃ vācayettatra gandhapuṣpādinārcayet |
havirnivedayet paścāt smaran devasya rūpiṇam || 147 ||
[Analyze grammar]

prokṣayedgavyakairmantraiḥ pañcopaniṣadaiḥ kramāt |
tataḥ saptadaśā bhinnān kalaśān baliberage || 148 ||
[Analyze grammar]

snapanaṃ kārayettasmin śuddhyate nātra saṃśayaḥ |
caṇḍālādyaiśca saṃspṛṣṭaṃ prāyaścittamidaṃ smṛtam || 149 ||
[Analyze grammar]

prāsādaprokṣaṇaṃ paścāt kārayedvidhicoditam |
ācāryaṃ pūjayettatra yathāvittānusārataḥ || 150 ||
[Analyze grammar]

diṅmūrtīnāṃ tu sarveṣāṃ na śuddhiriha nārada |
atra kaścidviśeṣo'sti diṅmūrtisthāpanāvidhau || 151 ||
[Analyze grammar]

ardhacitrapratiṣṭhāyāṃ yatproktaṃ saṃhitāntare |
tathaiva kārayettasmin diṅmūrtīnāṃ tu nārada || 152 ||
[Analyze grammar]

āyurārogyaputrādīn labhate nātra saṃśayaḥ |
utsavānte pralepānte durjanasparśane tathā || 153 ||
[Analyze grammar]

durnimittā daye caiva kāryaṃ saṃprokṣaṇāvidhiḥ |
diṅmūrtīnāṃ tu sarveṣāṃ utsavānte na kārayet || 154 ||
[Analyze grammar]

ardhacitrapratiṣṭhāsmin śeṣaṃ sādhāraṇaṃ bhavet |
durjanasparśanaṃ cettu prāsādaṃ munisattama || 155 ||
[Analyze grammar]

caṇḍālādyaiśca saṃspṛṣṭaṃ prāyaścittaṃ samācaret |
tenaiva śuddhyate tasmin nātra kāryā vicāraṇā || 156 ||
[Analyze grammar]

diṅmūrtīnāṃ tu sarveṣāmasmiṃstenaiva tuṣyati |
gehasyālepanānte ca durjanasparśane'pi ca || 157 ||
[Analyze grammar]

diṅmūrtīnāṃ tu sarveṣāṃ viśeṣaṃ na tu kārayet |
tathaiva durnimitteṣu śeṣaṃ pūrvavadācaret || 158 ||
[Analyze grammar]

prāsādaprokṣaṇenaiva śuddhyate nātra saṃśayaḥ |
nāstikyenaiva yo mohāt anyathākurute mune || 159 ||
[Analyze grammar]

tat sthānaṃ nāśakṛdvāpi tadgrāmasya tathaiva ca |
tasmāttu vidhivat samyak kārayettantravittamaḥ || 160 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 36

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: