Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

saptatriṃśo'dhyāyaḥ |
nāradaḥ |
namaste'stu jagannātha viṣṇupāriṣadeśvara |
viṣvaksena namaste'stu namaste viśvakarmaṇe || 1 ||
[Analyze grammar]

tvatto'dhītaṃ mayā tantraṃ pañcarātrārṇavāmṛtam |
dīkṣāśakunavistāro na tvayā kiñcidīritaḥ || 2 ||
[Analyze grammar]

tatsarvaṃ śrotumicchāmi prabrūhi bhagavan mama |
iti vijñāpito devo viṣvakseno mahātmanā || 3 ||
[Analyze grammar]

pratyuvāca mahajejāḥ praṇamya garuḍadhvajam |
viṣvaksenaḥ |
śruṇu nārada tattvena mahāvidyāṃ purātanīm || 4 ||
[Analyze grammar]

mayā pṛṣṭaḥ purā prāha mahāviṣṇurjaganmayaḥ |
sādhakānāṃ hitārthāya catuḥṣaṣṭiprabhedataḥ || 5 ||
[Analyze grammar]

śakunāni jagannāthaḥ tān sarvān prabravīmi te |
vighneśaḥ prathamaḥ prokto gāṅgeyo mūṣikādhvajaḥ || 6 ||
[Analyze grammar]

taṃ pūjayitvā vidhivat praṇamya prārthayen mune |
tasmin prasanne vighneśe sarvadevanamaskṛte || 7 ||
[Analyze grammar]

sarvārthasiddhirbhavati nātra kāryā vicāraṇā |
sa eva nāyakasteṣāṃ śakunānāṃ gaṇeśvaraḥ || 8 ||
[Analyze grammar]

tasmāt sarvaprayatnena pūjayedvighnanāyakam |
pūjākramaṃ pravakṣyāmi saṃkṣepeṇa mahāmune || 9 ||
[Analyze grammar]

āvāhayecchucau deśe sulipte suvicitrite |
svāsane darbhasaṃkīrṇe kusumairupaśobhite || 10 ||
[Analyze grammar]

gāyatryā cāsanaṃ dadyāt praṇamya gaṇanāyakam |
arghyaṃ pādyaṃ tathācāmaṃ madhuparkaṃ tathaiva ca || 11 ||
[Analyze grammar]

snānaṃ vastropavītaṃ ca bhūṣaṇaṃ gandhapuṣpakam |
dhūpadīpaṃ nivedyādi stotraṃ rajamukhaṃ smaran || 12 ||
[Analyze grammar]

kṛtvā pūjāṃ gaṇeśasya praṇamya prārthayet prabhum |
gāyatryā caiva tatsarvaṃ kuryāttantravicakṣaṇaḥ || 13 ||
[Analyze grammar]

evaṃ pūjya tataḥ paścāt gandhapuṣpādibhiḥ punaḥ |
pustakaṃ pūjajitvā tu yathāvadvijitendriyaḥ || 14 ||
[Analyze grammar]

ālikhet pustakaṃ sarvaṃ śakunāni yathākramam |
nāradaḥ |
kathaṃ deva nimittāni likhyate pustake naraiḥ || 15 ||
[Analyze grammar]

etadācakṣva bhagavan saṃśayo me mahānasau |
viṣvaksenaḥ |
evameva mayā pṛṣṭaḥ provāca bhagavān yathā || 16 ||
[Analyze grammar]

tathaivātra pravakṣyāmi śrṛṇuṣva munipuṅgava |
vighnarāja mahārātiḥ mahiṣaḥ śukapītakaḥ || 17 ||
[Analyze grammar]

kabandhaṃ na nadī caiva bṛhajjālī tathaiva ca |
puruṣaśca mṛgaścaiva mārjāro devagaustathā || 18 ||
[Analyze grammar]

devāgāro rathaścaiva jvaraḥ kalpadrumastathā |
vyāghraprāsādarakṣāṃsita mṛgo grāhastathaiva ca || 19 ||
[Analyze grammar]

makaro vṛścikaścaiva puṣkalā vartakastathā |
matsyayugmaṃ ca śyenaṃ ca śrīvṛkṣe ca sarasvatī || 20 ||
[Analyze grammar]

vānaraṃ ca mahācakraṃ vṛkaśaṅkhakapiñjalāḥ |
aṅkuśaṃ lokamātaṅga ṛkṣāśvaṃ rājahaṃsakam || 21 ||
[Analyze grammar]

dhūmacāmarasiṃhāśca pūrṇariktaghaṭau kramāt |
padminīkākacandrāśca dhvajaśūlau ca darpaṇam || 22 ||
[Analyze grammar]

nagno dīpaśca vidhavā maṅgalāpitṛbhūstathā |
kūrmaḥ kālīmahādurgā sarparājajaradgavau || 23 ||
[Analyze grammar]

nṛpabrahmaharīśān vai ete śakunasūcakāḥ |
ekaikasya bhavecchākhā eka eva prakīrtitaḥ || 24 ||
[Analyze grammar]

tān sarvān kramaśo vakṣye yathāvattān nibodha me |
vighneśamāditastatra tataḥ ślokaṃ pravakṣyate || 25 ||
[Analyze grammar]

vighneśo dṛśyate yatra sādhakendreṇa dhīmatā |
prārthitasya tu tāṃ siddhiṃ tacchiṣyāyādiśedguruḥ || 26 ||
[Analyze grammar]

śatrunāśaṃ tathaivāgraṃ rājapūjā ca dṛśyate |
dhanalābho'rthalābhaśca abhayaṃ ca bhaviṣyati || 27 ||
[Analyze grammar]

kāyakleśaṃ tathā rogaṃ sarvatra bhayameva ca |
dṛśyate yatra mahiṣaṃ tatra vyādhirbhaviṣyati || 28 ||
[Analyze grammar]

vidyāsukhaṃ mahājyotirdṛśyate śukapītakam |
āyuśca labhate yasmāt bandhūnāṃ ca sukhaṃ bhavet || 29 ||
[Analyze grammar]

lambānanaṃ yathādṛṣṭaṃ viyogaṃ bandhubhiḥ saha |
yujyate bhayamanyupagraṃ piśāyebhyastathaiva ca || 30 ||
[Analyze grammar]

dṛśyate yatra kāverī vipadaṃ ca vinaśyati |
sukhaṃ bhाvati sarvatra bahuvrīhirbhaviṣyati || 31 ||
[Analyze grammar]

vṛddhirbhavati sasyānāṃ rājā ca vijayī bhavet |
āyurārogyadaṃ nṝṇāṃ roganāśo bhaviṣyati || 32 ||
[Analyze grammar]

dṛśyate tu bṛhajjālī mukharogaṃ vinirdiśet |
kṛṣṇakuṣṭhaśarīre tu gṛhanāśamathāpi vā || 33 ||
[Analyze grammar]

puruṣaśca mṛge dṛṣṭe brahmavarcastapoyutaḥ |
abhipretārthasiddhiṃ ca śubhaṃ caiva vinirdiśet || 34 ||
[Analyze grammar]

mārjārā yatra dṛśyante bandhunāśaṃ viyogitā |
dadhikṣīraghṛtādīnāṃ nāśo bhavati nānyathā || 35 ||
[Analyze grammar]

devagaurdṛśyate yatra śatrubhyo bhayamādiśet |
sahavāsaṃ ca putrāṇāṃ mātṝṇāṃ ca vināśanam || 36 ||
[Analyze grammar]

devālaye'tha dṛṣṭe vai vidyāvṛddhistathā bhavet |
putralābho'rthalābhaśca bhaviṣyati na saṃśayaḥ || 37 ||
[Analyze grammar]

vimānaṃ dṛśyate yatra rājyalābho nṛpasya tu |
śudrabrāhmaṇavaiśyānāṃ lābhaḥ sarvo bhaviṣyati || 38 ||
[Analyze grammar]

jvare dṛṣṭe jvaraṃ brūyādaṅgahāniḥ kṣudhārtatā |
hṛttāpa arthanāśaśca bhaviṣyati na saṃśayaḥ || 39 ||
[Analyze grammar]

kalpadrume'tha dṛṣṭe vai rājyena sadṛśaṃ sukham |
brāhmaṇasya śriyaṃ brūyādīpsitārthaṃ bhaviṣyati || 40 ||
[Analyze grammar]

vyāghre dṛṣṭe bhayaṃ ghoraṃ gavādīnāṃ vinirdiśet |
rājato bhayamatyugraṃ puruṣasya na saṃśayaḥ || 41 ||
[Analyze grammar]

prāsādo dṛśyate yatra putrapautraiḥ sukhī bhavet |
dhanadhānyasamṛddhiśca bhavettatra na saṃśayaḥ || 42 ||
[Analyze grammar]

niśācare ca vai dṛṣṭe ghoraṃ nṝṇāṃ bhayaṃ bhavet |
brāhmaṇānāṃ gavāṃ caiva vadhaṃ brūyurasaṃśayaḥ || 43 ||
[Analyze grammar]

kṛśṇe mṛge'tha dṛṣṭe vai yajñakalyāṇamādiśet |
rāṣṭraśānti kuṭumbasya kīrtiṃ vātha vinirdiśet || 44 ||
[Analyze grammar]

śiṃśumāre'tha dṛṣṭe vai maraṇaṃ ca bhayāvaham |
ajagomahiṣādīnāṃ vyādhiṃ cārtiṃ vinirdiśet || 45 ||
[Analyze grammar]

makare dṛśyamāne tu strībhogaṃ labhate dhruvam |
ārogayamannalābhaśca labhate nātra saṃśayaḥ || 46 ||
[Analyze grammar]

vṛściko dṛśyate yatra viṣeṇa maraṇaṃ bhavet |
hṛttāpamātmapīḍā ca bhāryākalahameva ca || 47 ||
[Analyze grammar]

puṣkalā vartake dṛṣṭe mahadvṛddhirbhaviṣyati |
vṛddhirbhavati sasyānāṃ subhikṣaṃ kṣetrameva ca || 48 ||
[Analyze grammar]

kīrtiṃ vṛddhiṃ jayaṃ caiva vindate paramaṃ sukham |
balavṛddhiṃ subhikṣaṃ ca matsyayugmaṃ vinirdiśet || 49 ||
[Analyze grammar]

śyenastu dṛśte yatra śastreṇa maraṇaṃ bhavet |
palāyanaṃ kuṭumbasya śatrubhirbhayamādiśet || 50 ||
[Analyze grammar]

nidhanaṃ labhate sastu sadā lābhavinirgagatam |
puṣkalaṃ dhanadhānyaṃ ca vaṃśavṛddhirbhaviṣyati || 51 ||
[Analyze grammar]

kṛkalāso bhavedyatra brāhmaṇaiśca viruddhyate |
varṇasya saṃkaraṃ brūyāt tvagdoṣaṃ ca vinirdiśet || 52 ||
[Analyze grammar]

śrutalābhaṃ ca vā vṛddhiṃ kīrtilābhaṃ ca śāśvatam |
vyavahāre jayaṃ caiva sarasvatyāṃ vinirdiśet || 53 ||
[Analyze grammar]

kuṭumbasya ca daurbalyaṃ varṇasaṃkarameva ca |
vānaro dṛśyate yatra mṛgebhyo bhayameva ca || 54 ||
[Analyze grammar]

cakre tu vijayaṃ nityaṃ rājyalābhamavāpsyati |
vyādhidurbhikṣanāśaṃ ca śatrunāśaṃ vinirdiśet || 55 ||
[Analyze grammar]

taskarebhyo bhayaṃ nityaṃ vṛke dṛṣṭe na saṃśayaḥ |
kṣutpīḍāṃ rājapīḍāṃ ca rāṣṭrasya ca vinirdiśet || 56 ||
[Analyze grammar]

bhayanāśaṃ śrinayaṃ caiva puṣkalārthaṃ tathaiva ca |
strīlābhaṃ vastralābhaṃ ca pāñcajanye vinirdiśet || 57 ||
[Analyze grammar]

piṅgalā dṛśyate yatra śatrubhirmaraṇaṃ bhavet |
rāṣṭrasya kalahaṃ brūyāt viṣaṃ bhavati nānyathā || 58 ||
[Analyze grammar]

hastilābhastathā rājño aṅkuśe tu vinirdiśet |
samare vijayaṃ teṣāṃ puṣkalārthaṃ vinirdiśet || 59 ||
[Analyze grammar]

varāho dṛśyate yatra sasyanāśaṃ vinirdiśet |
śastrakṣayaṃ punaḥ paśyet arthanāśaṃ bhayaṃ tu vā || 60 ||
[Analyze grammar]

putralābhaṃ śriyaṃ caiva rājyalābhaṃ tathaiva ca |
sphuṭamairāvate dṛṣṭe rājyalābhaṃ tu nirdiśet || 61 ||
[Analyze grammar]

ṛkṣarāje'tha vai dṛṣṭe kṣetranāśo bhaveddhruvam |
sthānanāśo bhavettatra śatruvṛddhiṃ ca nirdiśet || 62 ||
[Analyze grammar]

grāme śāntirmanastuṣṭirmaṅgalāyatanaṃ bhavet |
āyurārogyamaiśvaryamarthe na tu vinirdiśet || 63 ||
[Analyze grammar]

rājahaṃso bhavennityaṃ rājyalābho jayāya tu |
āyuraiśvaryavṛddhiśca puṣkalākīrtireva ca || 64 ||
[Analyze grammar]

dhūme bandhuvināśaśca vidyutā maraṇaṃ bhavet |
niṣādebhyo bhayaṃ caiva vaidhavyaṃ ca bhaviṣyati || 65 ||
[Analyze grammar]

cāmare caiva dṛṣṭe tu grāmanāśo bhaviṣyati |
anāvṛṣṭiśca rājyasya ativṛṣṭirathāpi vā || 66 ||
[Analyze grammar]

siṃhe dṛṣṭe bhaveccaiva arthalābhaṃ ca nirdiśet |
sadvṛddhiṃ sarvajantūnāṃ putrapautravivardhanam || 67 ||
[Analyze grammar]

putrapautravivṛddhiṃ ca puṣkalāṃ śriyamāpnuyāt |
pūrṇakumbhe tu vai dṛṣṭe puruṣāṇāṃ na saṃśayaḥ || 68 ||
[Analyze grammar]

śatrūṇāṃ vṛddhisaṃyuktaṃ dhanadhānyavināśanam |
riktakumbhe tu vai dṛṣṭe bhavatyeva na saṃśayaḥ || 69 ||
[Analyze grammar]

dhanalābhaṃ tathāvāptiḥ putralābhastathaiva ca |
labhate sarvalābhaṃ ca puṣkariṇyāḥ pradarśane || 70 ||
[Analyze grammar]

cintitārthā vinaśyanti āyuraiśvaryanāśanam |
yasmin kāle tu saṃpaśyet duṣṭakākaṃ sudurmanāḥ || 71 ||
[Analyze grammar]

śatrukṣayaṃ dhanāvāptiṃ samare vijayaṃ tathā |
āyurārogyasaṃprāptiṃ pūrṇacandrasya darśanāt || 72 ||
[Analyze grammar]

vijayaṃ śatrunāśaśca dhanadhānyasukhāvaham |
āyurārogyadaṃ nṝṇāṃ uttamadhvajadarśanāt || 73 ||
[Analyze grammar]

śatruvṛddhiṃ dhanacchedaṃ sarogaṃ sasyanāśanam |
saṃpaśyan śūlarājānaṃ nātra kāryā vicāraṇā || 74 ||
[Analyze grammar]

ārogśyaṃ balamaiśvaryaṃ kīrtiṃ vidyādhanāgamam |
labhate nāsti sandeho darpaṇasya ca darśanāt || 75 ||
[Analyze grammar]

lābhahāniryaśo hānirāyurhānistathaiva ca |
sarvahānirbhavatyeva nagnasyaiva ca darśanāt || 76 ||
[Analyze grammar]

cittārthaṃ labhate tatra śubhaṃ vāpyaśubhaṃ tu vā |
śatrukṣayaṃ ca bhavati pradīpaṃ yastu paśyati || 77 ||
[Analyze grammar]

arthahānirmanastāpaḥ gṛhe duścaritaṃ bhavet |
vidhavādarśanaṃ yasya bhavatyatra na saṃśayaḥ || 78 ||
[Analyze grammar]

arthalābho manastuṣṭiḥ gṛhe saṃpadbhaviṣyati |
cintitārthaṃ labhettatra sumaṅgalyāḥ pradarśane || 79 ||
[Analyze grammar]

śmaśānaṃ dṛśyate yatra grāmanāśaṃ dhanakṣayam |
bandhudevaviyogaṃ ca sarvate bhayameva vā || 80 ||
[Analyze grammar]

abhayaṃ sarvatattveṣu kūrmarāpajapradarśanāt |
rājyaṃ śriyaṃ ca saṃprāpya kṣemārogyayuto bhavet || 81 ||
[Analyze grammar]

śatruvṛddhirdhanacchedaḥ vyādhirdurbhikṣavardhanam |
cintitaṃ naśyate tatra mahākālīpradarśanāt || 82 ||
[Analyze grammar]

vijayaṃ cārthalābhaṃ ca kīrtiśrīvardhanaṃ tathā |
putrapautravivṛddhiśca durge dṛṣṭe na saṃśayaḥ || 83 ||
[Analyze grammar]

vyādhiṃ pravāsaṃ maraṇaṃ vipatsyati na saṃśayaḥ |
pañcāsyapannagaṃ paśyet pāpibhiścābhibhūyate || 84 ||
[Analyze grammar]

vyādhināśo mahadduḥkhaṃ kuṭumbasya vināśanam |
ālokite mahāpāpe gardabhe syānna saṃśayaḥ || 85 ||
[Analyze grammar]

jaradgavaṃ prapaśyetā narāḥ śokārṇavaṃ punaḥ |
vrajanti vyādhinā pīḍā kalahaṃ ca gṛhe bhavet || 86 ||
[Analyze grammar]

cakravartinamāyāntaṃ avalokya janādhipam |
śriyaṃ prāpnoti putrāṃśca puṣṭiṃ ca labhate naraḥ || 87 ||
[Analyze grammar]

caturmukhaṃ samālokya brahmāṇaṃ kamalāsanam |
sarvādhipatyamāpne vaṃśavṛddhiśca jāyate || 88 ||
[Analyze grammar]

viṣṇumālokya deveśaṃ śaṅkhacakragadādharam |
sarvādhipatyamāsthāya sthitiṃ ca labhate naraḥ || 89 ||
[Analyze grammar]

rudramālokya bhūteśaṃ śūlapāṇimumāpatim |
śatrusainyaṃ mahajjitvā modate saha bandhubhiḥ || 90 ||
[Analyze grammar]

ete ślokā mayoddiṣṭāḥ śakunānāṃ viśeṣataḥ |
etāṃstu pustake likhya vivekaṃ sumanoramam || 91 ||
[Analyze grammar]

ekapatre tathaikaikaṃ ślokaṃ saṃlikhya vāgyataḥ |
sūtreṇa sūtrayitvā tu puṣpādibhirathārcayet || 92 ||
[Analyze grammar]

anujñāpya tato devaṃ vighneśaṃ gaṇanāyakam |
ānīya tu tataḥ śiṣyān baddhanetrān yathākramam || 93 ||
[Analyze grammar]

teṣāṃ haste tu puṣpāṇi nidhāya ca samāhitaḥ |
ādāya pustakaṃ paścāt praṇavena samāhitaḥ || 94 ||
[Analyze grammar]

śiṣyahaste nidhāyātha namaskṛtvā prasādya ca |
prārthayecca sa tenātha vighnarājāgnisaṃbhavam || 95 ||
[Analyze grammar]

namaste'stu jagannātha lambodara gajānana |
saṃśaye'smin mahābāho saṃtyaṃ saṃdarśayasva naḥ || 96 ||
[Analyze grammar]

satyaṃ hi bhavatāmāhuḥ manuyastattvadarśinaḥ |
iti vijñāpya deveśaṃ śiṣyaṃ brūyāttataḥ param || 97 ||
[Analyze grammar]

visraṃsayitvā sūtraṃ tu patraṃ gṛhṇīṣva pustake |
ityuktastu tataḥ śiṣyaḥ srasayitvā tu sūtrakam || 98 ||
[Analyze grammar]

gṛhṇīyāt patramekaṃ tu hastaprāptaṃ yadṛcchayā |
ācāryastu tato tetrabandhanaṃ pravimucya ca || 99 ||
[Analyze grammar]

dehi patramiti bruyāt śiṣyaṃ prati samāhitaḥ |
śiṣyastu patraṃ dadyācca guruhaste mahāmune || 100 ||
[Analyze grammar]

gurustu vācayet patramasaṃmūḍhena cetasā |
taduktaṃ vidhivajjñātvā śubhaṃ vā yadi vāśubham || 101 ||
[Analyze grammar]

tataḥ śiṣyaṃ pratibrūyādyathoktaṃ sarvameva tu |
pratiśiṣyaṃ tathā kṛtvā jñātvā karma śubhāśubham || 102 ||
[Analyze grammar]

dīkṣayecchiṣyamācāryastatparaṃ lakṣaṇānvitam |
etat pustakamādāya sūtrayitvā vicakṣaṇaḥ || 103 ||
[Analyze grammar]

anyeṣāmapi bhaktānāmanena vidhinā punaḥ |
pūjayitvā gaṇeśaṃ tu pustakaṃ ca yathākramam || 104 ||
[Analyze grammar]

śubhāśubhavidhiṃ prājñaḥ prabrūyāddeśikottamaḥ |
na nāstikānāṃ saṃpaśyet nābhaktānāṃ kadācana || 105 ||
[Analyze grammar]

na nindakānāṃ sarveṣāṃ anācārajuṣāmapi |
durvṛttānāṃ ca sarveṣāṃ bāhyadīkṣājuṣāmapi || 106 ||
[Analyze grammar]

asaṃbhāṣyeṇa paśyecca na vijñāte kadācana |
śiṣyāṇāṃ vanitānāṃ tu bhaktānāmapi sarvadā || 107 ||
[Analyze grammar]

saṃśayāviṣṭacetānāṃ kṛpaṇānāṃ gurau sadā |
ajihmakānāṃ bhaktānāṃ deyametadyathātatham || 108 ||
[Analyze grammar]

anuktaguṇayuktānāṃ yadi paśyettu deśikaḥ |
devatāśca prakupyante na tathyaṃ ca bhaviṣyati || 109 ||
[Analyze grammar]

iti vijñāya sarvaṃ tu prapaśyecchakunāni tu |
śakunānte tato vighnanāyakaṃ pūjayet kramāt || 110 ||
[Analyze grammar]

pustakaṃ pūjayet paścāt gandhapuṣpādibhiḥ punaḥ |
ācāryaṃ pūjayet paścāt sarvasvaṃ vādharmeva vā || 111 ||
[Analyze grammar]

yathāvittānusāreṇa pūjayedgurupūjanam |
udvāsayettato devamākāśe gaṇanāyakam || 112 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 37

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: