Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha dvitīyaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepāt tantravyākhyānamāditaḥ |
yena samyakkṛteneha siddhirbhavati śāśvatī || 1 ||
[Analyze grammar]

dīkṣābhiṣekavān bhakto brāhmaṇaḥ samayasthitaḥ |
parānugrahavān vāggmī siddhaḥ siddhāntapāragaḥ || 2 ||
[Analyze grammar]

vādajalpavitaṇḍābhiḥ paratantravighātakṛt |
sarvalakṣaṇasampannaḥ satyavādī dṛḍhavrataḥ || 3 ||
[Analyze grammar]

nirdoṣo yogavid dāntaḥ karmajñaḥ kālavittamaḥ |
vyācakṣītopasannebhyaḥ svaśiṣyebhyo viśeṣataḥ || 4 ||
[Analyze grammar]

dīkṣitebhyo vinītebhyo bhaktebhyaścāpi yatnataḥ |
dvijebhyo'dhītavedebhyaḥ śraddadhānebhya eva ca || 5 ||
[Analyze grammar]

abhivādya guruṃ śiṣyaḥ sukhāsīnaḥ prayatnavān |
paṭhet praṇavapūrvaṃ tu śṛṇuyācca pūnarguroḥ || 6 ||
[Analyze grammar]

abhyasecca dvijaireva tādṛśairdīkṣitaiḥ saha |
jñātvevamabhiṣiktastu parebhyaḥ pratipādayet || 7 ||
[Analyze grammar]

dīkṣayecca tataḥ śiṣyān kuryāc sthāpanādikam |
dīkṣito'pi na śūdrastu paṭhecca śṛṇuyāt tathā || 8 ||
[Analyze grammar]

gurudattaṃ japenmantramarcayet sthaṇḍile ca saḥ |
vyākhyāsthāpitadevārcāhomeṣvasya na kartṛtā || 9 ||
[Analyze grammar]

dīkṣitasyāpi kintveṣa kāmaṃ vipraistu kārayet |
sarve'rthā yena tanyante trāyante ca bhayājjanāḥ || 10 ||
[Analyze grammar]

iti tantrasya tantratvaṃ tantrajñāḥ paricakṣate |
vedamūlatayā tantramāptamūlatayā'thavā || 11 ||
[Analyze grammar]

purāṇavat pramāṇaṃ syāt tathā manvādivākyavat |
dṛṣṭānumopamāśābdairarthāpattyā ca pañcadhā || 12 ||
[Analyze grammar]

sarve'pyarthāḥ pratīyante yadi nābhāsatā bhavet |
dṛṣṭamakṣodbhavaṃ jñānaṃ śabdādiviṣayā matiḥ || 13 ||
[Analyze grammar]

pramāṇaṃ viṣayākṣādidoṣairābhāsatā smṛtā |
tataḥ sāmānyato dṛṣṭaṃ pūrvavaccheṣavat tridhā || 14 ||
[Analyze grammar]

anumānaṃ bhaved bhāvibhūtārthajñānasādhanam |
upamā yatra sādṛśyādupameyārthadarśanam || 15 ||
[Analyze grammar]

yā'rthādāpadyate seyamarthāpattiriheṣyate |
vedatantrādibhedena śābdaṃ tu bahudhā smṛtam || 16 ||
[Analyze grammar]

svayaṃprakāśa ekeṣāmātmā'nyairanumīyate |
prakṛtiśca vikṛtyobhāvāgamairvidhairapi || 17 ||
[Analyze grammar]

niṣkalaḥ sakalairbhāvaiḥ sṛṣṭaiḥ sraṣṭā'numīyate |
jñātvaivaṃ sṛjyate sarvamiti sarvajña eva saḥ || 18 ||
[Analyze grammar]

āptaproktatayā tantraṃ pramāṇamiti ye viduḥ |
vedaprāmāṇyamapyāhurāptamūlatayaiva te || 19 ||
[Analyze grammar]

tacchaivavaiṣṇavabrāhmasaurakaumārabhedataḥ |
pañcadhā bhidyate tantraṃ vaktṝṇāṃ ca viśeṣataḥ || 20 ||
[Analyze grammar]

viṣṇordharmapravaktṛtvāt tatproktaṃ manuvākyavat |
brahmaviṣṇū hi dharmāṇāṃ pravaktārau budhaiḥ smutau || 21 ||
[Analyze grammar]

yathā tu vedavṛkṣasya śākhābhedā hmanekaśaḥ |
tathā bhedāḥ samākhyātāḥ pañcarātrasya sūribhiḥ || 22 ||
[Analyze grammar]

kriyāpāṭhaviśeṣaistu bhidyante te pṛthak pṛthak |
tanmūlāni ca tantrāṇi munibhirdevamānuṣaiḥ || 23 ||
[Analyze grammar]

bahudhā sampraṇītāni tenedaṃ bahudhā smṛtam |
tathā bahuvidhe'pyasmin pañcarātre'tivistare || 24 ||
[Analyze grammar]

abhedena sthitaṃ tattvamekameva tu nānyathā |
gocaraṃ kulamityuktamanuṣṭhānaviśeṣataḥ || 25 ||
[Analyze grammar]

tadeva jñāpakaṃ teṣāṃ deśikatve na saṃśayaḥ |
vaikhānasāḥ sāttvatāśca vikhyekāntikamūlakāḥ || 26 ||
[Analyze grammar]

gocarāstu samākhyātā vāsudevādyajāśrayāḥ |
bhidyante pañcadhaite tu gocarāḥ pāramārthikāḥ || 27 ||
[Analyze grammar]

arcanaṃ sarvakālaṃ tu devadevasya nityaśaḥ |
ayācitopapannena kuṭumbasya ca poṣaṇam || 28 ||
[Analyze grammar]

vṛttibhedaḥ kriyā ceti yatra vaikhānasaṃ kulam |
ekakālaṃ dvikālaṃ vā viṣṇorārādhanaṃ sphuṭam || 29 ||
[Analyze grammar]

kṣatravṛttyopapannena kuṭumbasya ca poṣaṇam |
nāvartanaṃ ca saṅgrāme sarvaśāstreṣu kauśalam || 30 ||
[Analyze grammar]

etaistu lakṣaṇairyuktāḥ sāttvatāste prakīrtitāḥ |
kṛṣivāṇijyagorakṣā dvikālaṃ viṣṇupūjanam || 31 ||
[Analyze grammar]

etacca dṛśyate yatra śikhinaste prakīrtitāḥ |
śuśrūṣaṇaṃ dvijātīnāṃ bhaikṣavṛttyā ca vartanam || 32 ||
[Analyze grammar]

sakṛccārādhanaṃ yeṣāṃ te tataikāntikāḥ smṛtāḥ |
ekakālaṃ dvikālaṃ vā trikālamathavā punaḥ || 33 ||
[Analyze grammar]

arcanaṃ devadevasya manovākkāyakarmabhiḥ |
ayācitopapannena vartanaṃ yeṣu dṛśyate || 34 ||
[Analyze grammar]

svaśiṣyād vartanaṃ vā'pi te jñeyā mūlasaṃjñakāḥ |
pratyekaṃ pañcabhirbhedaistānyāsan pañcaviṃśatiḥ || 35 ||
[Analyze grammar]

tantrāṇi punareteṣāmaparyantaḥ pravistaraḥ |
bhaktāśca bhagavadbhaktā dāsāḥ pāriṣadāstathā || 36 ||
[Analyze grammar]

iti bhāgavatānto'nyo vibhāgaśceha kīrtitaḥ |
bhaktā varṇaratāḥ śāntā vaiṣṇavā ye tvadīkṣitāḥ || 37 ||
[Analyze grammar]

dīkṣitā bhagavadbhaktā dāsā vai neṣṭhikāḥ smṛtāḥ |
pārṣadāstatkriyaikasthāstanniveditavṛttayaḥ || 38 ||
[Analyze grammar]

nityamātodyavādyaistu pūjakā brahmacāriṇaḥ |
viprā bhāgavatā jñeyāḥ sarvotkṛṣṭatamāstu te || 39 ||
[Analyze grammar]

samayī putrakaścaiva sādhako deśiko guruḥ |
iti dīkṣitabhedo'nyo vihitaśceha viṣṇunā || 40 ||
[Analyze grammar]

maṇḍalaṃ vidhinā'likhya sāṅgamūrtiṃ yathāvidhi |
darśayet yamihācāryaḥ samayī nāma sa smṛtaḥ || 41 ||
[Analyze grammar]

maṇḍale devamārādhya sāṅgamūrtiṃ yathāvidhi |
darśayet svayamācāryaḥ putrako nāma sa smṛtaḥ || 42 ||
[Analyze grammar]

pradarśya maṇḍalaṃ hutvā mantrānagnau yathāvidhi |
dīkṣayed yaṃ guruḥ śiṣyaṃ sādhakaḥ sa tu mantrabhāk || 43 ||
[Analyze grammar]

maṇḍalārāghanāhomavidhānairakhilaiḥ kramāt |
dīkṣayed yaṃ guruḥ śiṣyaṃ sa tantrajñastu deśikaḥ || 44 ||
[Analyze grammar]

dīkṣitaḥ samāyācāraśīlavān sarvatantravit |
abhiṣiktastu vijñeyo gururdhyānārcanādikṛt || 45 ||
[Analyze grammar]

varṇeṣu viprā vipreṣu vaiṣṇavāsteṣu dīkṣitāḥ |
teṣu mantravidasteṣu tantrajñāsteṣu pūjakāḥ || 46 ||
[Analyze grammar]

teṣu ca granthavanto'tra pāṭhakāsteṣu tadvidaḥ |
teṣu siddhāśca teṣvevamakṣiṣikto viśiṣyate || 47 ||
[Analyze grammar]

tato'nugrahakartā'smād vyākhyātā'smāt svayaṃ hariḥ |
saṅgrahādevamākhyātā mayā te tantragocarāḥ || 48 ||
[Analyze grammar]

sevyāstat prepsubhirnityaṃ viṣṇoryat paramaṃ padam |
rātrayo gocarāḥ pañca śabdādiviṣayātmikāḥ || 49 ||
[Analyze grammar]

mahābhūtātmakā vā'tra pañcarātramidaṃ tataḥ |
avāpya tu paraṃ tejo yatraitāḥ pañca rātrayaḥ || 50 ||
[Analyze grammar]

naśyanti pañcarātraṃ tat sarvājñānavināśanam |
adhyetavyamataḥ śravyamanuṣṭheyārthamādarāt || 51 ||
[Analyze grammar]

pramāṇapravaraṃ tantraṃ pañcarātrākhyamīdṛśam |
etābhyaḥ pañcarātribhyo vyatiriktaṃ nirañjanam || 52 ||
[Analyze grammar]

yadā paśyet paraṃ tatvaṃ tadā muktaḥ sa nānyathā |
sa eva deśiko jñeyaḥ saṃsārarṇavatārakaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 2

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: