Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha tṛtīyaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepād viṣṇorvaibhavamuttamam |
yena jñātena śuddhātmā vaiṣṇavaṃ padamāpnuyāt || 1 ||
[Analyze grammar]

devateha paraṃ jyotireka eva paraḥ pumān |
sa eva bahudhā loke māyayā bhidyate svayā || 2 ||
[Analyze grammar]

puruṣākhyaḥ svayaṃ māyāṃ prakṛtiṃ vyajya sa dvidhā |
sthitastridhā ca sattvādiguṇabhedāt pratīyate || 3 ||
[Analyze grammar]

viṣṇubrahmaśivākhyo'sau sthityutpattyantakṛnmataḥ |
mūrtayo vāsudevādyā dharmajñānādibhedataḥ || 4 ||
[Analyze grammar]

catasrastasya vijñeyā vedavarṇayugāśrayāḥ |
parameṣṭhī pumān viśvo nivṛttiḥ sarva ityasau || 5 ||
[Analyze grammar]

pañcadhopaniṣadbhedānmahābhūtatvamāgataḥ |
manaḥ śrotrādibhiḥ ṣaṅbhiraṅgaiśca hṛdayādibhiḥ || 6 ||
[Analyze grammar]

ṣaḍakṣarātmako nityamṛtubhiścaiṣa bhidyate |
saptavyāhṛtibhirlokaiśchandobhiḥ kratubhistathā || 7 ||
[Analyze grammar]

saptadhā bhidyamāno'sau vijñātavyo vicakṣaṇaiḥ |
aṣṭaprakṛtibhiścāsāvaṣṭamūrtibhireva ca || 8 ||
[Analyze grammar]

aṣṭākṣaramayo nityamaṣṭadhā caiṣa bhidyate |
nārāyaṇo nṛsiṃhaśca varāho vāmanastathā || 9 ||
[Analyze grammar]

rāmabrahmendrasūryāśca candrastairnavadhā sthitaḥ |
indro'gniśca yamaścaiva nirṛtirvaruṇastathā || 10 ||
[Analyze grammar]

vāyuśca soma īśāno brahmā'nantaśca te daśa |
ekādaśendriyairbhinnastathā dvādaśamāsapaiḥ || 11 ||
[Analyze grammar]

sa trayodaśadhā caiva viśvedevādibhiḥ smṛtaḥ |
sa caturdaśadhā bhinno manubhiścākṣuṣādibhiḥ || 12 ||
[Analyze grammar]

tithibhiścaiva vijñeyaḥ sa pañcadaśadhā sthitaḥ |
svaraiḥ ṣoḍaśadhā bhinno dikkoṇāvāntaraistathā || 13 ||
[Analyze grammar]

mūrtyantaraiśca vijñeyo bahudhā tasya vistaraḥ |
ekadvitricatuṣpañcaṣaḍādyā viśvatomukhāḥ || 14 ||
[Analyze grammar]

mukhabhedāḥ samākhyātāstasya viśvātmano hareḥ |
dvyādayo viśvataḥ pāṇerbhujabhedāstathā smṛtāḥ || 15 ||
[Analyze grammar]

vividhābharaṇā dīrghā vividhāyudhadhāriṇaḥ |
mūrdhānaścaiva tasyoktā lasanmakuṭakuṇḍalāḥ || 16 ||
[Analyze grammar]

sahasraṃ pauruṣe sūkte pādāścākṣīṇyanekaśaḥ |
hiraṇyagarbho'nekātmā vimalaḥ śyāma eva ca || 17 ||
[Analyze grammar]

nīlaḥ pītaśca raktaśca nānāvarṇaśca kīrtitaḥ |
candrādityau smṛtau tasya vāmadakṣiṇalocane || 18 ||
[Analyze grammar]

brahmāṇamāhurmurdhānaṃ keśāṃścāsya vanaspatīn |
bhruvermadhyaṃ tathā rudraṃ somaṃ ca manasi sthitam || 19 ||
[Analyze grammar]

ekādaśāsya vijñeyā rudrāḥ kaṇṭhaṃ samāśritāḥ |
nakṣatragrahatārāśca darśanāstasya kīrtitāḥ || 20 ||
[Analyze grammar]

dharmādharmau tathordhvādharoṣṭhasampuṭamāśritau |
idrāgnī tāluke tasya jihvā caiva sarasvatī || 21 ||
[Analyze grammar]

diśaśca vidiśaścaiva śrotrayoḥ saṃvyavasthitāḥ |
vāyuḥ prāṇeṣu vijñeyo maruto'ṅgulayaḥ smṛtāḥ || 22 ||
[Analyze grammar]

ṛṣayo romakūpasthāḥ samudrā bastigocarāḥ |
nadyaśca vasudhā cāsya nāgāśca nalake sthitāḥ || 23 ||
[Analyze grammar]

jātusthāvaśvinau devau parvatāścorusaṃsthitāḥ |
guhye'sya guhyakā jñeyā vasavaścorasi sthitāḥ || 24 ||
[Analyze grammar]

nakhāgreṣu ca vijñeyā divyā oṣadhayaḥ sthitāḥ |
nāsikāyāḥ puṭau jñeyāvayane dakṣiṇottare || 25 ||
[Analyze grammar]

ṛtavo bāhumūlasthā māsāstasya kareṣu ca |
lalāṭāgre sthitāḥ siddhā bhruvormeghāḥ savidyutaḥ || 26 ||
[Analyze grammar]

yakṣakinnaragandharvā daiteyā dānavāstathā |
rākṣasāścāraṇāścasya jaṭharaṃ tu samāśritāḥ || 27 ||
[Analyze grammar]

pitaraḥ pretakūśmāṇḍavetālapramathāstathā |
pātālagocarāścāsya pādayugme vyavasthitāḥ || 28 ||
[Analyze grammar]

pārśvayostasya vijñeyā yajñā vedikatāntrikāḥ |
agnihotrādikarmāṇi varṇāśramagatāni ca || 29 ||
[Analyze grammar]

svāhāsvadhāvaṣaṭkārāḥ sarve'sya hṛdaye sthitāḥ |
ye vai sahasranāmāno viṣṇavaḥ parikīrtitāḥ || 30 ||
[Analyze grammar]

sahasramūrtayaste'tra yathāyogamavasthitāḥ |
yataḥ sahasrasaṃkhyā'pi bahusaṃkhyā prakīrtitā || 31 ||
[Analyze grammar]

mūrtayaścāsya sarvāstāḥ saṃkhyātītā hyanekaśaḥ |
devādīnāṃ ca sarveṣāṃ mūrtayo'traiva kīrtitāḥ || 32 ||
[Analyze grammar]

tasmāt sahasramūrtiḥ san viṣṇuḥ sarvātmako mataḥ |
darpaṇānāṃ bahutve tu dṛśyate naikatā yathā || 33 ||
[Analyze grammar]

tadvad bahutvaṃ manyante viṣṇostasyālpacetasaḥ |
yathā'mbhasīndubimbāni pratiśabdāśca naikadhā || 34 ||
[Analyze grammar]

eko'pyātmā bahuṣvevamityāhustattvadarśinaḥ |
paramārthamajānanto mūḍhāstvajñānamohitāḥ || 35 ||
[Analyze grammar]

kṣetrajñasya bahutvaṃ hi vadantīha ramanti ca |
brāhmaṇā yasya mukhataḥ kṣatriyā yasya bāhutaḥ || 36 ||
[Analyze grammar]

vaiśyā yasyoruto jātāstadviṣṇoḥ paramaṃ padam |
īdṛśaṃ taṃ mahāviṣṇumaprameyamanāmayam || 37 ||
[Analyze grammar]

tatprasādādṛte vaktuṃ jñātuṃ vā naiva śakyate |
sarvadevāśrayo viṣṇuḥ sarve devāstadātmakāḥ || 38 ||
[Analyze grammar]

aśeṣaṃ vāṅmayaṃ cedaṃ lokālokaṃ carācaram |
vyāptaṃ viṣṇuśarīreṇa vāyunevāmbaraṃ sadā || 39 ||
[Analyze grammar]

sarve viṣṇuparā devāḥ sarvaśāstreṣu kīrtitāḥ |
yato jātā'khilā sṛṣṭinte tallayabhāginī || 40 ||
[Analyze grammar]

tato'nyaḥ puṇḍarīkākṣāt ko viśvaṃ vyāpya tiṣṭhati |
ādhārādheyabhāvena dvidhāvastho janārdanaḥ || 41 ||
[Analyze grammar]

sarvabhūtahitāyāsau sthitaḥ sakalaniṣkalaḥ |
evaṃ cobhayarūpo'sau jñeyo viṣṇuḥ parāt paraḥ || 42 ||
[Analyze grammar]

sthūlasūkṣmaparatvena tridhā ca bhagavān sthitaḥ |
prabhaviṣṇurmahāviṣṇuḥ sadāviṣṇuśca sa smṛtaḥ || 43 ||
[Analyze grammar]

sa hyātmā cāntarātmā ca paramātmā ca sa smṛtaḥ |
vairājaṃ laiṅgikaṃ caiśaṃ vahirantaśca sarvaśaḥ || 44 ||
[Analyze grammar]

śabdādiścinmayaṃ rūpaṃ jāgratsvapnasuṣuptigam |
mantrānusvāranādeṣu trayamanveṣayed budhaḥ || 45 ||
[Analyze grammar]

vede sāṅkhye ca yoge ca pañcarātre ca kevale |
dharmaśāstre purāṇe ca munibhirdevamānuṣaiḥ || 46 ||
[Analyze grammar]

paṭhyate nikhilairnityaṃ viśvaṃ viṣṇumayaṃ jagat |
atītānāgataṃ caiva vartamānaṃ ca kiñcana || 47 ||
[Analyze grammar]

indriyāṇīndriyārthāśca bhūtāntaḥkaraṇāni ca |
avyaktaṃ triguṇā māyā vidyā dharmādayastathā || 48 ||
[Analyze grammar]

niyatiśca kalā kālaḥ sarvamanyacca tanmayam |
viṣṇureva paro devaḥ sarvabhūteṣvavasthitaḥ || 49 ||
[Analyze grammar]

sarvabhūtāni caivāsau na tadastīha yanna saḥ |
devāsurādayo martyāḥ paśavaśca sarīsṛpāḥ || 50 ||
[Analyze grammar]

taruvallītṛṇauṣadhyo mahābhrāśanividyutaḥ |
śailābdhisaridārāmanagarāṇi sarāṃsi ca || 51 ||
[Analyze grammar]

lokāścānantakālāgnipretāvāsoragālayāḥ |
sapta bhūrādayo brāhmaśaivavaiṣṇavasaṃjñitāḥ || 52 ||
[Analyze grammar]

sarve ca viṣṇunaikena vyāptā ityavadhāraya |
varāho bhārgavaḥ siṃho rāmaśrīdharavāmanāḥ || 53 ||
[Analyze grammar]

aśvakṛṣṇau ca dikṣveṣāṃ lokairaṇḍaṃ sahākhilam |
yaccānuktamaśeṣeṇa viṣṇoretā vibhūtayaḥ || 54 ||
[Analyze grammar]

viśvavyāpitayaivaiṣa viṣṇutvaṃ prāptavān prabhuḥ |
vasanāt sarvabhūteṣu vāsudevatvameva ca || 55 ||
[Analyze grammar]

ādimūrteḥ samākṛṣṭa iti saṅkarṣaṇaḥ smṛtaḥ |
pradyumno dyumnapuṣṭatvādaniruddho'nirodhanāt || 56 ||
[Analyze grammar]

acyuto'cyavanād yogāt tridhāmā dhāmabhistribhiḥ |
vilomendriyagamyatvājjñeyo'ntaryāmyadhokṣajaḥ || 57 ||
[Analyze grammar]

vaikuṇṭhāmalavarṇatvād vaikuṇṭhaścāyamucyate |
keśau sargāntayorasya sta ityevaiṣa keśavaḥ || 58 ||
[Analyze grammar]

naranārīprakartṛtvānnarāṇāṃ cāyanādayam |
nārāyaṇo narotthānāmayanatvādapāṃ ca saḥ || 59 ||
[Analyze grammar]

mādhavo madhuṣūtpattyā dhavatvād vā śriyaḥ smṛtaḥ |
gāṃ vindatīti govindo duḥkhānāṃ haraṇaddhariḥ || 60 ||
[Analyze grammar]

madhvākhyāsuraghātitvāducyate madhusūdanaḥ |
tribhiḥ svairvikramairvyāpta iti jñeyastrivikramaḥ || 61 ||
[Analyze grammar]

vāmano hrasvatāyogācchrīdharo vahanācchriyaḥ |
hṛṣīkākhyendriyeśatvāddhṛṣīkeśo'yamīritaḥ || 62 ||
[Analyze grammar]

padmaṃ nābherabhūd yasya padmanābhastataḥ smṛtaḥ |
udarālambi dāmāsyetyukto dāmodaraśca saḥ || 63 ||
[Analyze grammar]

sa rudro rodānājjāto brahmā bṛṃhaṇakarmaṇā |
indraśca paramaiśvaryād vahanād vahnirucyate || 64 ||
[Analyze grammar]

yamaḥ saṃyamanāt pusāṃ varaṇād varumastathā |
vāyurvānāt savāt soma īśaśceṣṭo janeṣvataḥ || 65 ||
[Analyze grammar]

ādityo'ditiputratvāccandraścandayatīti saḥ |
ityevaṃ guṇagṛttyohyaiḥ śabdaireko'pyanekadhā || 66 ||
[Analyze grammar]

pratīyate'mbhasīvendurbahutvaṃ nāsya tāvatā |
yathā sarvagato vāyuratisūkṣmo na dṛśyate || 67 ||
[Analyze grammar]

tathā sarvagato viṣṇurajñaistajjñaistu duśyate |
icchājñānakriyābhedāt tisro vai tasya śaktayaḥ || 68 ||
[Analyze grammar]

yābhirdvādaśadhā bhinnāścatasrastasya mūrtayaḥ |
sā tu śaktiḥ parā sūkṣmā yecchākhyā kāmarūpiṇī || 69 ||
[Analyze grammar]

otaṃ protaṃ yayā sarvaṃ dṛśyate sacarācaram |
dvidhā vibhajya sā'tmānaṃ kriyājñānapravartanam || 70 ||
[Analyze grammar]

prakaroti jagat kṛtsnaṃ svatantramiva tadvaśāt |
kriyāśaktyāparo viṣṇuḥ jñānaśaktyā khageśvaraḥ || 71 ||
[Analyze grammar]

taṃ yajñapuruṣaṃ prāhustapaśchandomayaṃ khagam |
icchāśaktyā tu vijñeyaḥ puruṣoḥ yaḥ paro'vyayaḥ || 72 ||
[Analyze grammar]

jñānapūrvaṃ pravarteta kriyā kartā tataḥ punaḥ |
jñānādhārā kriyā jñeyā na caikā saṃpravartate || 73 ||
[Analyze grammar]

kriyājñānaprabhedena śaktirekā parasya nuḥ |
dvidhā vyāpya jagat kṛtsnaṃ carācaramavasthitā || 74 ||
[Analyze grammar]

śaktiśaktimatoryasmānna bhedo'sti parasparam |
abhinnaṃ tena boddhavyaṃ kriyājñānadvayaṃ budhaiḥ || 75 ||
[Analyze grammar]

eka eva tridhārūpo bhedenānena saṃsthitaḥ |
kriyā jñāna tathecchā ca tritayaṃ caikameva hi || 76 ||
[Analyze grammar]

upacāraḥ smṛto bheda ekasyaiva mahātmanaḥ |
khagopendraśivāścaivamabhinnāstena kirtitāḥ || 77 ||
[Analyze grammar]

indriyāṇīndriyārthāśca buddhereva vibhūtayaḥ |
ahaṅkāravikārāśca jalabudbudavanmatāḥ || 78 ||
[Analyze grammar]

goṣvapyanekavarṇāsu yathā kṣīraikavarṇatā |
tathā'śrayeṣu bhinneṣvapyekarūpamavekṣyatām || 79 ||
[Analyze grammar]

kṣaṇabhaṅgi jagat sarvaṃ viddhyetat sacarācaram |
tadabhaṅgyekameveha yad viṣṇoḥ paramaṃ padam || 80 ||
[Analyze grammar]

tasyeśvarasya caiśvaryāt sarvametat pravartate |
seśvaraṃ hi jagat kṛtsnaṃ nānīśvaramidaṃ bhavet || 81 ||
[Analyze grammar]

kṣetrajñasya bahutvaṃ ca vadantyajñānamohitāḥ |
na kṣetrajñabahutvaṃ tu tattvajñānāṃ tu sammatam || 82 ||
[Analyze grammar]

upādhibhedād ye tvāhurbahutvaṃ paramātmanaḥ |
saṃsarantyeva te mūḍhā nāpnuvanti paraṃ padam || 83 ||
[Analyze grammar]

yeṣāṃ viśvasṛjo'pyasya sarvajñatvamanīpsitam |
taiḥ pramāṇaprameyānāṃ sambandho no'vadhāritaḥ || 84 ||
[Analyze grammar]

saṃsthānināṃ samutpattyā jagato janma yanmatam |
tadīśakṛtamanyo'laṃ prakṛterna hi codane || 85 ||
[Analyze grammar]

tasmādīśakṛtaṃ viśvaṃ tadūḍhaṃ tanmayaṃ tathā |
tatpālitaṃ tadarthaṃ ca tadīyaṃ ceti gṛhyatām || 86 ||
[Analyze grammar]

tasyedṛśasya devasya prabhāvo nanvadurgamaḥ |
svayameva sa taṃ veda yadi vā na tathā śruteḥ || 87 ||
[Analyze grammar]

yato jātā'khilā sṛṣṭiriyaṃ ko veda tat param |
arvāgdevā hi tatsṛṣṭā brahmādyā api mūrtayaḥ || 88 ||
[Analyze grammar]

tathā'pi mahimoddeśastasyokto'cintyarūpiṇaḥ |
vakti yanmahimānantyaṃ na te viṣṇāviti śrutiḥ || 89 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 3

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: