Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

jite mahendre'tibale rāvaṇasya sutena vai |
prajāpatiṃ puraskṛtya gatā laṅkāṃ surāstadā || 1 ||
[Analyze grammar]

taṃ rāvaṇaṃ samāsādya putrabhrātṛbhirāvṛtam |
abravīdgagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ || 2 ||
[Analyze grammar]

vatsa rāvaṇa tuṣṭo'smi tava putrasya saṃyuge |
aho'sya vikramaudāryaṃ tava tulyo'dhiko'pi vā || 3 ||
[Analyze grammar]

jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā |
kṛtā pratijñā saphalā prīto'smi svasutena vai || 4 ||
[Analyze grammar]

ayaṃ ca putro'tibalastava rāvaṇarāvaṇiḥ |
indrajittviti vikhyāto jagatyeṣa bhaviṣyati || 5 ||
[Analyze grammar]

balavāñ śatrunirjetā bhaviṣyatyeṣa rākṣasaḥ |
yamāśritya tvayā rājan sthāpitāstridaśā vaśe || 6 ||
[Analyze grammar]

tanmucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ |
kiṃ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ || 7 ||
[Analyze grammar]

athābravīnmahātejā indrajit samitiṃjayaḥ |
amaratvamahaṃ deva vṛṇomīhāsya mokṣaṇe || 8 ||
[Analyze grammar]

abravīttu tadā devo rāvaṇiṃ kamalodbhavaḥ |
nāsti sarvāmaratvaṃ hi keṣāṃ cit prāṇināṃ bhuvi || 9 ||
[Analyze grammar]

athābravīt sa tatrasthamindrajit padmasaṃbhavam |
śrūyatāṃ yā bhavet siddhiḥ śatakratuvimokṣaṇe || 10 ||
[Analyze grammar]

mameṣṭaṃ nityaśo deva havyaiḥ saṃpūjya pāvakam |
saṃgrāmamavatartuṃ vai śatrunirjayakāṅkṣiṇaḥ || 11 ||
[Analyze grammar]

tasmiṃścedasamāpte tu japyahome vibhāvasoḥ |
yudhyeyaṃ deva saṃgrāme tadā me syādvināśanam || 12 ||
[Analyze grammar]

sarvo hi tapasā caiva vṛṇotyamaratāṃ pumān |
vikrameṇa mayā tvetadamaratvaṃ pravartitam || 13 ||
[Analyze grammar]

evamastviti taṃ prāha vākyaṃ devaḥ prajāpatiḥ |
muktaścendrajitā śakro gatāśca tridivaṃ surāḥ || 14 ||
[Analyze grammar]

etasminnantare śakro dīno bhraṣṭāmbarasrajaḥ |
rāma cintāparītātmā dhyānatatparatāṃ gataḥ || 15 ||
[Analyze grammar]

taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ |
śakrakrato kimutkaṇṭhāṃ karoṣi smara duṣkṛtam || 16 ||
[Analyze grammar]

amarendra mayā bahvyaḥ prajāḥ sṛṣṭāḥ purā prabho |
ekavarṇāḥ samābhāṣā ekarūpāśca sarvaśaḥ || 17 ||
[Analyze grammar]

tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe'pi vā |
tato'hamekāgramanāstāḥ prajāḥ paryacintayam || 18 ||
[Analyze grammar]

so'haṃ tāsāṃ viśeṣārthaṃ striyamekāṃ vinirmame |
yad yat prajānāṃ pratyaṅgaṃ viśiṣṭaṃ tattaduddhṛtam || 19 ||
[Analyze grammar]

tato mayā rūpaguṇairahalyā strī vinirmitā |
ahalyetyeva ca mayā tasyā nāma pravartitam || 20 ||
[Analyze grammar]

nirmitāyāṃ tu devendra tasyāṃ nāryāṃ surarṣabha |
bhaviṣyatīti kasyaiṣā mama cintā tato'bhavat || 21 ||
[Analyze grammar]

tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho |
sthānādhikatayā patnī mamaiṣeti puraṃdara || 22 ||
[Analyze grammar]

sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ |
nyastā bahūni varṣāṇi tena niryātitā ca sā || 23 ||
[Analyze grammar]

tatastasya parijñāya mayā sthairyaṃ mahāmuneḥ |
jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā || 24 ||
[Analyze grammar]

sa tayā saha dharmātmā ramate sma mahāmuniḥ |
āsannirāśā devāstu gautame dattayā tayā || 25 ||
[Analyze grammar]

tvaṃ kruddhastviha kāmātmā gatvā tasyāśramaṃ muneḥ |
dṛṣṭavāṃśca tadā tāṃ strīṃ dīptāmagniśikhāmiva || 26 ||
[Analyze grammar]

sā tvayā dharṣitā śakra kāmārtena samanyunā |
dṛṣṭastvaṃ ca tadā tena āśrame paramarṣiṇā || 27 ||
[Analyze grammar]

tataḥ kruddhena tenāsi śaptaḥ paramatejasā |
gato'si yena devendra daśābhāgaviparyayam || 28 ||
[Analyze grammar]

yasmānme dharṣitā patnī tvayā vāsava nirbhayam |
tasmāttvaṃ samare rājañ śatruhastaṃ gamiṣyasi || 29 ||
[Analyze grammar]

ayaṃ tu bhāvo durbuddhe yastvayeha pravartitaḥ |
mānuṣeṣvapi sarveṣu bhaviṣyati na saṃśayaḥ || 30 ||
[Analyze grammar]

tatrādharmaḥ subalavān samutthāsyati yo mahān |
tatrārdhaṃ tasya yaḥ kartā tvayyardhaṃ nipatiṣyati || 31 ||
[Analyze grammar]

na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara |
etenādharmayogena yastvayeha pravartitaḥ || 32 ||
[Analyze grammar]

yaśca yaśca surendraḥ syāddhruvaḥ sa na bhaviṣyati |
eṣa śāpo mayā mukta ityasau tvāṃ tadābravīt || 33 ||
[Analyze grammar]

tāṃ tu bhāryāṃ vinirbhartsya so'bravīt sumahātapāḥ |
durvinīte vinidhvaṃsa mamāśramasamīpataḥ || 34 ||
[Analyze grammar]

rūpayauvanasaṃpannā yasmāttvamanavasthitā |
tasmād rūpavatī loke na tvamekā bhaviṣyasi || 35 ||
[Analyze grammar]

rūpaṃ ca tat prajāḥ sarvā gamiṣyanti sudurlabham |
yattavedaṃ samāśritya vibhrame'yamupasthitaḥ || 36 ||
[Analyze grammar]

tadā prabhṛti bhūyiṣṭhaṃ prajā rūpasamanvitāḥ |
śāpotsargāddhi tasyedaṃ muneḥ sarvamupāgatam || 37 ||
[Analyze grammar]

tat smara tvaṃ mahābāho duṣkṛtaṃ yattvayā kṛtam |
yena tvaṃ grahaṇaṃ śatrorgato nānyena vāsava || 38 ||
[Analyze grammar]

śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ |
pāvitastena yajñena yāsyasi tridivaṃ tataḥ || 39 ||
[Analyze grammar]

putraśca tava devendra na vinaṣṭo mahāraṇe |
nītaḥ saṃnihitaścaiva aryakeṇa mahodadhau || 40 ||
[Analyze grammar]

etacchrutvā mahendrastu yajñamiṣṭvā ca vaiṣṇavam |
punastridivamākrāmadanvaśāsacca devatāḥ || 41 ||
[Analyze grammar]

etadindrajito rāma balaṃ yat kīrtitaṃ mayā |
nirjitastena devendraḥ prāṇino'nye ca kiṃ punaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 30

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: