Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tatastamasi saṃjāte rākṣasā daivataiḥ saha |
ayudhyanta balonmattāḥ sūdayantaḥ parasparam || 1 ||
[Analyze grammar]

tatastu devasainyena rākṣasānāṃ mahadbalam |
daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam || 2 ||
[Analyze grammar]

tasmiṃstu tamasā naddhe sarve te devarākṣasāḥ |
anyonyaṃ nābhyajānanta yudhyamānāḥ parasparam || 3 ||
[Analyze grammar]

indraśca rāvaṇaścaiva rāvaṇiśca mahābalaḥ |
tasmiṃstamojālavṛte mohamīyurna te trayaḥ || 4 ||
[Analyze grammar]

sa tu dṛṣṭvā balaṃ sarvaṃ nihataṃ rāvaṇo raṇe |
krodhamabhyāgamattīvraṃ mahānādaṃ ca muktavān || 5 ||
[Analyze grammar]

krodhāt sūtaṃ ca durdharṣaḥ syandanasthamuvāca ha |
parasainyasya madhyena yāvadantaṃ nayasva mām || 6 ||
[Analyze grammar]

adyaitāṃstridaśān sarvān vikramaiḥ samare svayam |
nānāśastrairmahāsārairnāśayāmi nabhastalāt || 7 ||
[Analyze grammar]

ahamindraṃ vadhiṣyāmi varuṇaṃ dhanadaṃ yamam |
tridaśān vinihatyāśu svayaṃ sthāsyāmyathopari || 8 ||
[Analyze grammar]

viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham |
dviḥ khalu tvāṃ bravīmyadya yāvadantaṃ nayasva mām || 9 ||
[Analyze grammar]

ayaṃ sa nandanoddeśo yatra vartāmahe vayam |
naya māmadya tatra tvamudayo yatra parvataḥ || 10 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā turagān sa manojavān |
ādideśātha śatrūṇāṃ madhyenaiva ca sārathiḥ || 11 ||
[Analyze grammar]

tasya taṃ niścayaṃ jñātvā śakro deveśvarastadā |
rathasthaḥ samarasthāṃstāndevān vākyamathābravīt || 12 ||
[Analyze grammar]

surāḥ śṛṇuta madvākyaṃ yattāvanmama rocate |
jīvanneva daśagrīvaḥ sādhu rakṣo nigṛhyatām || 13 ||
[Analyze grammar]

eṣa hyatibalaḥ sainye rathena pavanaujasā |
gamiṣyati pravṛddhormiḥ samudra iva parvaṇi || 14 ||
[Analyze grammar]

na hyeṣa hantuṃ śakyo'dya varadānāt sunirbhayaḥ |
tadgrahīṣyāmahe rakṣo yattā bhavata saṃyuge || 15 ||
[Analyze grammar]

yathā baliṃ nigṛhyaitattrailokyaṃ bhujyate mayā |
evametasya pāpasya nigraho mama rocate || 16 ||
[Analyze grammar]

tato'nyaṃ deśamāsthāya śakraḥ saṃtyajya rāvaṇam |
ayudhyata mahātejā rākṣasānnāśayan raṇe || 17 ||
[Analyze grammar]

uttareṇa daśagrīvaḥ praviveśānivartitaḥ |
dakṣiṇena tu pārśvena praviveśa śatakratuḥ || 18 ||
[Analyze grammar]

tataḥ sa yojanaśataṃ praviṣṭo rākṣasādhipaḥ |
devatānāṃ balaṃ kṛtsnaṃ śaravarṣairavākirat || 19 ||
[Analyze grammar]

tataḥ śakro nirīkṣyātha praviṣṭaṃ taṃ balaṃ svakam |
nyavartayadasaṃbhrāntaḥ samāvṛtya daśānanam || 20 ||
[Analyze grammar]

etasminnantare nādo mukto dānavarākṣasaiḥ |
hā hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam || 21 ||
[Analyze grammar]

tato rathaṃ samāruhya rāvaṇiḥ krodhamūrchitaḥ |
tat sainyamatisaṃkruddhaḥ praviveśa sudāruṇam || 22 ||
[Analyze grammar]

sa tāṃ praviśya māyāṃ tu dattāṃ gopatinā purā |
adṛśyaḥ sarvabhūtānāṃ tat sainyaṃ samavākirat || 23 ||
[Analyze grammar]

tataḥ sa devān saṃtyajya śakramevābhyayāddrutam |
mahendraśca mahātejā na dadarśa sutaṃ ripoḥ || 24 ||
[Analyze grammar]

sa mātaliṃ hayāṃścaiva tāḍayitvā śarottamaiḥ |
mahendraṃ bāṇavarṣeṇa śīghrahasto hyavākirat || 25 ||
[Analyze grammar]

tataḥ śakro rathaṃ tyaktva visṛjya ca sa mātalim |
airāvataṃ samāruhya mṛgayāmāsa rāvaṇim || 26 ||
[Analyze grammar]

sa tu māyā balād rakṣaḥ saṃgrāme nābhyadṛśyata |
kiramāṇaḥ śaraughena mahendramamitaujasaṃ || 27 ||
[Analyze grammar]

sa taṃ yadā pariśrāntamindraṃ mene'tha rāvaṇiḥ |
tadainaṃ māyayā baddhvā svasainyamabhito'nayat || 28 ||
[Analyze grammar]

taṃ dṛṣṭvātha balāttasminmāyayāpahṛtaṃ raṇe |
mahendramamarāḥ sarve kiṃ nvetaditi cukruśuḥ |
na hi dṛśyati vidyāvānmāyayā yena nīyate || 29 ||
[Analyze grammar]

etasminnantare cāpi sarve suragaṇāstadā |
abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ || 30 ||
[Analyze grammar]

rāvaṇastu samāsādya vasvādityamarudgaṇān |
na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ || 31 ||
[Analyze grammar]

taṃ tu dṛṣṭvā pariśrāntaṃ prahārairjarjaracchavim |
rāvaṇiḥ pitaraṃ yuddhe'darśanastho'bravīdidam || 32 ||
[Analyze grammar]

āgaccha tāta gacchāvo nivṛttaṃ raṇakarma tat |
jitaṃ te viditaṃ bho'stu svastho bhava gatajvaraḥ || 33 ||
[Analyze grammar]

ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ |
sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ || 34 ||
[Analyze grammar]

yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripumojasā |
vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam || 35 ||
[Analyze grammar]

sa daivatabalāttasmānnivṛtto raṇakarmaṇaḥ |
tacchrutvā rāvaṇervākyaṃ svasthacetā daśānanaḥ || 36 ||
[Analyze grammar]

atha raṇavigatajvaraḥ prabhurvijayamavāpya niśācarādhipaḥ |
bhavanamabhi tato jagāma hṛṣṭaḥ svasutamavāpya ca vākyamabravīt || 37 ||
[Analyze grammar]

atibalasadṛśaiḥ parākramaistairmama kulamānavivardhanaṃ kṛtam |
yadamarasamavikrama tvayā tridaśapatistridaśāśca nirjitāḥ || 38 ||
[Analyze grammar]

tvaritamupanayasva vāsavaṃ nagaramito vraja sainyasaṃvṛtaḥ |
ahamapi tava gacchato drutaṃ saha sacivairanuyāmi pṛṣṭhataḥ || 39 ||
[Analyze grammar]

atha sa balavṛtaḥ savāhanastridaśapatiṃ parigṛhya rāvaṇiḥ |
svabhavanamupagamya rākṣaso muditamanā visasarja rākṣasān || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 29

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: