Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato rāmo mahātejā vismayāt punareva hi |
uvāca praṇato vākyamagastyamṛṣisattamam || 1 ||
[Analyze grammar]

bhagavan kiṃ tadā lokāḥ śūnyā āsandvijottama |
dharṣaṇāṃ yatra na prāpto rāvaṇo rākṣaseśvaraḥ || 2 ||
[Analyze grammar]

utāho hīnavīryāste babhuvuḥ pṛthivīkṣitaḥ |
bahiṣkṛtā varāstraiśca bahavo nirjitā nṛpāḥ || 3 ||
[Analyze grammar]

rāghavasya vacaḥ śrutvā agastyo bhagavānṛṣiḥ |
uvāca rāmaṃ prahasanpitāmaha iveśvaram || 4 ||
[Analyze grammar]

sa evaṃ bādhamānastu pārthivānpārthivarṣabha |
cacāra rāvaṇo rāma pṛthivyāṃ pṛthivīpate || 5 ||
[Analyze grammar]

tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām |
saṃprāpto yatra sāmnidhyaṃ paramaṃ vasuretasaḥ || 6 ||
[Analyze grammar]

tulya āsīnnṛpastasya pratāpādvasuretasaḥ |
arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā || 7 ||
[Analyze grammar]

tameva divasaṃ so'tha haihayādhipatirbalī |
arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ || 8 ||
[Analyze grammar]

rāvaṇo rākṣasendrastu tasyāmātyānapṛcchata |
kvārjuno vo nṛpaḥ so'dya śīghramākhyātumarhatha || 9 ||
[Analyze grammar]

rāvaṇo'hamanuprāpto yuddhepsurnṛvareṇa tu |
mamāgamanamavyagrairyuṣmābhiḥ saṃnivedyatām || 10 ||
[Analyze grammar]

ityevaṃ rāvaṇenoktāste'mātyāḥ suvipaścitaḥ |
abruvan rākṣasapatimasāmnidhyaṃ mahīpateḥ || 11 ||
[Analyze grammar]

śrutvā viśravasaḥ putraḥ paurāṇāmarjunaṃ gatam |
apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim || 12 ||
[Analyze grammar]

sa tamabhramivāviṣṭamudbhrāntamiva medinīm |
apaśyad rāvaṇo vindhyamālikhantamivāmbaram || 13 ||
[Analyze grammar]

sahasraśikharopetaṃ siṃhādhyuṣitakandaram |
prapāta patitaiḥ śītaiḥ sāṭṭahāsamivāmbubhiḥ || 14 ||
[Analyze grammar]

devadānavagandharvaiḥ sāpsarogaṇakiṃnaraiḥ |
sāha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam || 15 ||
[Analyze grammar]

nadībhiḥ syandamānābhiragatipratimaṃ jalam |
sphuṭībhiścalajihvābhirvamantamiva viṣṭhitam || 16 ||
[Analyze grammar]

ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim |
paśyamānastato vindhyaṃ rāvaṇo narmadāṃ yayau || 17 ||
[Analyze grammar]

calopalajalāṃ puṇyāṃ paścimodadhigāminīm |
mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ |
uṣṇābhitaptaistṛṣitaiḥ saṃkṣobhitajalāśayām || 18 ||
[Analyze grammar]

cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ |
sārasaiśca sadāmattaiḥ kokūjadbhiḥ samāvṛtām || 19 ||
[Analyze grammar]

phulladrumakṛtottaṃsāṃ cakravākayugastanīm |
vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām || 20 ||
[Analyze grammar]

puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām |
jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām || 21 ||
[Analyze grammar]

puṣpakādavaruhyāśu narmadāṃ saritāṃ varām |
iṣṭāmiva varāṃ nārīmavagāhya daśānanaḥ || 22 ||
[Analyze grammar]

sa tasyāḥ puline ramye nānākusumaśobhite |
upopaviṣṭaḥ sacivaiḥ sārdhaṃ rākṣasapuṃgavaḥ |
narmadā darśajaṃ harṣamāptavān rākṣaseśvaraḥ || 23 ||
[Analyze grammar]

tataḥ salīlaṃ prahasān rāvaṇo rākṣasādhipaḥ |
uvāca sacivāṃstatra mārīcaśukasāraṇān || 24 ||
[Analyze grammar]

eṣa raśmisahasreṇa jagat kṛtveva kāñcanam |
tīkṣṇatāpakaraḥ sūryo nabhaso madhyamāsthitaḥ |
māmāsīnaṃ viditveha candrāyāti divākaraḥ || 25 ||
[Analyze grammar]

narmadā jalaśītaśca sugandhiḥ śramanāśanaḥ |
madbhayādanilo hyeṣa vātyasau susamāhitaḥ || 26 ||
[Analyze grammar]

iyaṃ cāpi saricchreṣṭhā narmadā narma vardhinī |
līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā || 27 ||
[Analyze grammar]

tadbhavantaḥ kṣatāḥ śastrairnṛpairindrasamairyudhi |
candanasya raseneva rudhireṇa samukṣitāḥ || 28 ||
[Analyze grammar]

te yūyamavagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām |
mahāpadmamukhā mattā gaṅgāmiva mahāgajāḥ || 29 ||
[Analyze grammar]

asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha || 30 ||
[Analyze grammar]

ahamapyatra puline śaradindusamaprabhe |
puṣpopaharaṃ śanakaiḥ kariṣyāmi umāpateḥ || 31 ||
[Analyze grammar]

rāvaṇenaivamuktāstu mārīcaśukasāraṇāḥ |
samahodaradhūmrākṣā narmadāmavagāhire || 32 ||
[Analyze grammar]

rākṣasendragajaistaistu kṣobhyate narmadā nadī |
vāmanāñjanapadmādyairgaṅgā iva mahāgajaiḥ || 33 ||
[Analyze grammar]

tataste rākṣasāḥ snātvā narmadāyā varāmbhasi |
uttīrya puṣpāṇyājahrurbalyarthaṃ rāvaṇasya tu || 34 ||
[Analyze grammar]

narmadā puline ramye śubhrābhrasadṛśaprabhe |
rākṣasendrairmuhūrtena kṛtaḥ puṣpamayo giriḥ || 35 ||
[Analyze grammar]

puṣpeṣūpahṛteṣveva rāvaṇo rākṣaseśvaraḥ |
avatīrṇo nadīṃ snātuṃ gaṅgāmiva mahāgajaḥ || 36 ||
[Analyze grammar]

tatra snātvā ca vidhivajjaptvā japyamanuttamam |
narmadā salilāttasmāduttatāra sa rāvaṇaḥ || 37 ||
[Analyze grammar]

rāvaṇaṃ prāñjaliṃ yāntamanvayuḥ saptarākṣasāḥ |
yatra yatra sa yāti sma rāvaṇo rākṣasādhipaḥ |
jāmbūnadamayaṃ liṅgaṃ tatra tatra sma nīyate || 38 ||
[Analyze grammar]

vālukavedimadhye tu tal liṅgaṃ sthāpya rāvaṇaḥ |
arcayāmāsa gandhaiśca puṣpaiścāmṛtagandhibhiḥ || 39 ||
[Analyze grammar]

tataḥ satāmārtiharaṃ haraṃ paraṃ varapradaṃ candramayūkhabhūṣaṇam |
samarcayitvā sa niśācaro jagau prasārya hastānpraṇanarta cāyatān || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 31

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: