Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

mahodaramahāpārśvau hatau dṛṣṭvā tu rākṣasau |
tasmiṃśca nihate vīre virūpākṣe mahābale || 1 ||
[Analyze grammar]

āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe |
sūtaṃ saṃcodayāmāsa vākyaṃ cedamuvāca ha || 2 ||
[Analyze grammar]

nihatānāmamātyānāṃ ruddhasya nagarasya ca |
duḥkhameṣo'paneṣyāmi hatvā tau rāmalakṣmaṇau || 3 ||
[Analyze grammar]

rāmavṛkṣaṃ raṇe hanmi sītāpuṣpaphalapradam |
praśākhā yasya sugrīvo jāmbavān kumudo nalaḥ || 4 ||
[Analyze grammar]

sa diśo daśa ghoṣeṇa rathasyātiratho mahān |
nādayanprayayau tūrṇaṃ rāghavaṃ cābhyavartata || 5 ||
[Analyze grammar]

pūritā tena śabdena sanadīgirikānanā |
saṃcacāla mahī sarvā savarāhamṛgadvipā || 6 ||
[Analyze grammar]

tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam |
nirdadāha kapīn sarvāṃste prapetuḥ samantataḥ || 7 ||
[Analyze grammar]

tānyanīkānyanekāni rāvaṇasya śarottamaiḥ |
dṛṣṭvā bhagnāni śataśo rāghavaḥ paryavasthitaḥ || 8 ||
[Analyze grammar]

sa dadarśa tato rāmaṃ tiṣṭhantamaparājitam |
lakṣmaṇena saha bhrātrā viṣṇunā vāsavaṃ yathā || 9 ||
[Analyze grammar]

ālikhantamivākāśamavaṣṭabhya mahaddhanuḥ |
padmapatraviśālākṣaṃ dīrghabāhumariṃdamam || 10 ||
[Analyze grammar]

vānarāṃśca raṇe bhagnānāpatantaṃ ca rāvaṇam |
samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam || 11 ||
[Analyze grammar]

visphārayitumārebhe tataḥ sa dhanuruttamam |
mahāvegaṃ mahānādaṃ nirbhindanniva medinīm || 12 ||
[Analyze grammar]

tayoḥ śarapathaṃ prāpya rāvaṇo rājaputrayoḥ |
sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ || 13 ||
[Analyze grammar]

rāvaṇasya ca bāṇaughai rāmavispharitena ca |
śabdena rākṣasāstena petuśca śataśastadā || 14 ||
[Analyze grammar]

tamicchanprathamaṃ yoddhuṃ lakṣmaṇo niśitaiḥ śaraiḥ |
mumoca dhanurāyamya śarānagniśikhopamān || 15 ||
[Analyze grammar]

tānmuktamātrānākāśe lakṣmaṇena dhanuṣmatā |
bāṇānbāṇairmahātejā rāvaṇaḥ pratyavārayat || 16 ||
[Analyze grammar]

ekamekena bāṇena tribhistrīndaśabhirdaśa |
lakṣmaṇasya praciccheda darśayanpāṇilāghavam || 17 ||
[Analyze grammar]

abhyatikramya saumitriṃ rāvaṇaḥ samitiṃjayaḥ |
āsasāda tato rāmaṃ sthitaṃ śailamivācalam || 18 ||
[Analyze grammar]

sa saṃkhye rāmamāsādya krodhasaṃraktalocanaḥ |
vyasṛjaccharavarṣāni rāvaṇo rāghavopari || 19 ||
[Analyze grammar]

śaradhārāstato rāmo rāvaṇasya dhanuścyutāḥ |
dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñjagrāha satvaram || 20 ||
[Analyze grammar]

tāñ śaraughāṃstato bhallaistīkṣṇaiściccheda rāghavaḥ |
dīpyamānānmahāvegān kruddhānāśīviṣāniva || 21 ||
[Analyze grammar]

rāghavo rāvaṇaṃ tūrṇaṃ rāvaṇo rāghavaṃ tathā |
anyonyaṃ vividhaistīkṣṇaiḥ śarairabhivavarṣatuḥ || 22 ||
[Analyze grammar]

ceratuśca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam |
bāṇavegān samudīkṣya samareṣvaparājitau || 23 ||
[Analyze grammar]

tayorbhūtāni vitreṣuryugapat saṃprayudhyatoḥ |
raudrayoḥ sāyakamucoryamāntakanikāśayoḥ || 24 ||
[Analyze grammar]

saṃtataṃ vividhairbāṇairbabhūva gaganaṃ tadā |
ghanairivātapāpāye vidyunmālāsamākulaiḥ || 25 ||
[Analyze grammar]

gavākṣitamivākāśaṃ babhūva śūravṛṣṭibhiḥ |
mahāvegaiḥ sutīkṣṇāgrairgṛdhrapatraiḥ suvājitaiḥ || 26 ||
[Analyze grammar]

śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā |
gate'staṃ tapane cāpi mahāmeghāvivotthitau || 27 ||
[Analyze grammar]

babhūva tumulaṃ yuddhamanyonyavadhakāṅkṣiṇoḥ |
anāsādyamacintyaṃ ca vṛtravāsavayoriva || 28 ||
[Analyze grammar]

ubhau hi parameṣvāsāv ubhau śastraviśāradau |
ubhau cāstravidāṃ mukhyāv ubhau yuddhe viceratuḥ || 29 ||
[Analyze grammar]

ubhau hi yena vrajatastena tena śarormayaḥ |
ūrmayo vāyunā viddhā jagmuḥ sāgarayoriva || 30 ||
[Analyze grammar]

tataḥ saṃsaktahastastu rāvaṇo lokarāvaṇaḥ |
nārācamālāṃ rāmasya lalāṭe pratyamuñcata || 31 ||
[Analyze grammar]

raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām |
śirasā dhārayan rāmo na vyathāṃ pratyapadyata || 32 ||
[Analyze grammar]

atha mantrānapi japan raudramastramudīrayan |
śarānbhūyaḥ samādāya rāmaḥ krodhasamanvitaḥ || 33 ||
[Analyze grammar]

mumoca ca mahātejāścāpamāyamya vīryavān |
tāñ śarān rākṣasendrāya cikṣepācchinnasāyakaḥ || 34 ||
[Analyze grammar]

te mahāmeghasaṃkāśe kavace patitāḥ śarāḥ |
avadhye rākṣasendrasya na vyathāṃ janayaṃstadā || 35 ||
[Analyze grammar]

punarevātha taṃ rāmo rathasthaṃ rākṣasādhipam |
lalāṭe paramāstreṇa sarvāstrakuśalo'bhinat || 36 ||
[Analyze grammar]

te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ |
śvasanto viviśurbhūmiṃ rāvaṇapratikūlatāḥ || 37 ||
[Analyze grammar]

nihatya rāghavasyāstraṃ rāvaṇaḥ krodhamūrchitaḥ |
āsuraṃ sumahāghoramanyadastraṃ samādade || 38 ||
[Analyze grammar]

siṃhavyāghramukhāṃścānyān kaṅkakākamukhānapi |
gṛdhraśyenamukhāṃścāpi sṛgālavadanāṃstathā || 39 ||
[Analyze grammar]

īhāmṛgamukhāṃścānyān vyāditāsyānbhayāvahān |
pañcāsyāṃl lelihānāṃśca sasarja niśitāñ śarān || 40 ||
[Analyze grammar]

śarān kharamukhāṃścānyān varāhamukhasaṃsthitān |
śvānakukkuṭavaktrāṃśca makarāśīviṣānanān || 41 ||
[Analyze grammar]

etāṃścānyāṃśca māyābhiḥ sasarja niśitāñ śarān |
rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan || 42 ||
[Analyze grammar]

āsureṇa samāviṣṭaḥ so'streṇa raghunandanaḥ |
sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ || 43 ||
[Analyze grammar]

agnidīptamukhānbāṇāṃstathā sūryamukhānapi |
candrārdhacandravaktrāṃśca dhūmaketumukhānapi || 44 ||
[Analyze grammar]

grahanakṣatravarṇāṃśca maholkāmukhasaṃsthitān |
vidyujjihvopamāṃścānyān sasarja niśitāñ śarān || 45 ||
[Analyze grammar]

te rāvaṇaśarā ghorā rāghavāstrasamāhatāḥ |
vilayaṃ jagmurākāśe jagmuścaiva sahasraśaḥ || 46 ||
[Analyze grammar]

tadastraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā |
hṛṣṭā nedustataḥ sarve kapayaḥ kāmarūpiṇaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 87

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: