Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tasminpratihate'stre tu rāvaṇo rākṣasādhipaḥ |
krodhaṃ ca dviguṇaṃ cakre krodhāccāstramanantaram || 1 ||
[Analyze grammar]

mayena vihitaṃ raudramanyadastraṃ mahādyutiḥ |
utsraṣṭuṃ rāvaṇo ghoraṃ rāghavāya pracakrame || 2 ||
[Analyze grammar]

tataḥ śūlāni niścerurgadāśca musalāni ca |
kārmukāddīpyamānāni vajrasārāṇi sarvaśaḥ || 3 ||
[Analyze grammar]

kūṭamudgarapāśāśca dīptāścāśanayastathā |
niṣpeturvividhāstīkṣṇā vātā iva yugakṣaye || 4 ||
[Analyze grammar]

tadastraṃ rāghavaḥ śrīmānuttamāstravidāṃ varaḥ |
jaghāna paramāstreṇa gandharveṇa mahādyutiḥ || 5 ||
[Analyze grammar]

tasminpratihate'stre tu rāghaveṇa mahātmanā |
rāvaṇaḥ krodhatāmrākṣaḥ sauramastramudīrayat || 6 ||
[Analyze grammar]

tataścakrāṇi niṣpeturbhāsvarāṇi mahānti ca |
kārmukādbhīmavegasya daśagrīvasya dhīmataḥ || 7 ||
[Analyze grammar]

tairāsīdgaganaṃ dīptaṃ saṃpatadbhiritastataḥ |
patadbhiśca diśo dīptaiścandrasūryagrahairiva || 8 ||
[Analyze grammar]

tāni ciccheda bāṇaughaiścakrāṇi tu sa rāghavaḥ |
āyudhāni vicitrāṇi rāvaṇasya camūmukhe || 9 ||
[Analyze grammar]

tadastraṃ tu hataṃ dṛṣṭvā rāvaṇo rākṣasādhipaḥ |
vivyādha daśabhirbāṇai rāmaṃ sarveṣu marmasu || 10 ||
[Analyze grammar]

sa viddho daśabhirbāṇairmahākārmukaniḥsṛtaiḥ |
rāvaṇena mahātejā na prākampata rāghavaḥ || 11 ||
[Analyze grammar]

tato vivyādha gātreṣu sarveṣu samitiṃjayaḥ |
rāghavastu susaṃkruddho rāvaṇaṃ bahubhiḥ śaraiḥ || 12 ||
[Analyze grammar]

etasminnantare kruddho rāghavasyānujo balī |
lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā || 13 ||
[Analyze grammar]

taiḥ sāyakairmahāvegai rāvaṇasya mahādyutiḥ |
dhvajaṃ manuṣyaśīrṣaṃ tu tasya ciccheda naikadhā || 14 ||
[Analyze grammar]

sāratheścāpi bāṇena śiro jvalitakuṇḍalam |
jahāra lakṣmaṇaḥ śrīmānnairṛtasya mahābalaḥ || 15 ||
[Analyze grammar]

tasya bāṇaiśca ciccheda dhanurgajakaropamam |
lakṣmaṇo rākṣasendrasya pañcabhirniśitaiḥ śaraiḥ || 16 ||
[Analyze grammar]

nīlameghanibhāṃścāsya sadaśvānparvatopamān |
jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ || 17 ||
[Analyze grammar]

hatāśvādvegavān vegādavaplutya mahārathāt |
krodhamāhārayattīvraṃ bhrātaraṃ prati rāvaṇaḥ || 18 ||
[Analyze grammar]

tataḥ śaktiṃ mahāśaktirdīptāṃ dīptāśanīmiva |
vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān || 19 ||
[Analyze grammar]

aprāptāmeva tāṃ bāṇaistribhiściccheda lakṣmaṇaḥ |
athodatiṣṭhat saṃnādo vānarāṇāṃ tadā raṇe || 20 ||
[Analyze grammar]

sā papāta tridhā chinnā śaktiḥ kāñcanamālinī |
savisphuliṅgā jvalitā maholkeva divaścyutā || 21 ||
[Analyze grammar]

tataḥ saṃbhāvitatarāṃ kālenāpi durāsadām |
jagrāha vipulāṃ śaktiṃ dīpyamānāṃ svatejasā || 22 ||
[Analyze grammar]

sā veginā balavatā rāvaṇena durātmanā |
jajvāla sumahāghorā śakrāśanisamaprabhā || 23 ||
[Analyze grammar]

etasminnantare vīro lakṣmaṇastaṃ vibhīṣaṇam |
prāṇasaṃśayamāpannaṃ tūrṇamevābhyapadyata || 24 ||
[Analyze grammar]

taṃ vimokṣayituṃ vīraścāpamāyamya lakṣmaṇaḥ |
rāvaṇaṃ śaktihastaṃ taṃ śaravarṣairavākirat || 25 ||
[Analyze grammar]

kīryamāṇaḥ śaraugheṇa visṛṣṭena mahātmanā |
na prahartuṃ manaścakre vimukhīkṛtavikramaḥ || 26 ||
[Analyze grammar]

mokṣitaṃ bhrātaraṃ dṛṣṭvā lakṣmaṇena sa rāvaṇaḥ |
lakṣmaṇābhimukhastiṣṭhannidaṃ vacanamabravīt || 27 ||
[Analyze grammar]

mokṣitaste balaślāghinyasmādevaṃ vibhīṣaṇaḥ |
vimucya rākṣasaṃ śaktistvayīyaṃ vinipātyate || 28 ||
[Analyze grammar]

eṣā te hṛdayaṃ bhittvā śaktirlohitalakṣaṇā |
madbāhuparighotsṛṣṭā prāṇānādāya yāsyati || 29 ||
[Analyze grammar]

ityevamuktvā tāṃ śaktimaṣṭaghaṇṭāṃ mahāsvanām |
mayena māyāvihitāmamoghāṃ śatrughātinīm || 30 ||
[Analyze grammar]

lakṣmaṇāya samuddiśya jvalantīmiva tejasā |
rāvaṇaḥ paramakruddhaścikṣepa ca nanāda ca || 31 ||
[Analyze grammar]

sā kṣiptā bhīmavegena śakrāśanisamasvanā |
śaktirabhyapatadvegāl lakṣmaṇaṃ raṇamūrdhani || 32 ||
[Analyze grammar]

tāmanuvyāharacchaktimāpatantīṃ sa rāghavaḥ |
svastyastu lakṣmaṇāyeti moghā bhava hatodyamā || 33 ||
[Analyze grammar]

nyapatat sā mahāvegā lakṣmaṇasya mahorasi |
jihvevoragarājasya dīpyamānā mahādyutiḥ || 34 ||
[Analyze grammar]

tato rāvaṇavegena sudūramavagāḍhayā |
śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ || 35 ||
[Analyze grammar]

tadavasthaṃ samīpastho lakṣmaṇaṃ prekṣya rāghavaḥ |
bhrātṛsnehānmahātejā viṣaṇṇahṛdayo'bhavat || 36 ||
[Analyze grammar]

sa muhūrtamanudhyāya bāṣpavyākulalocanaḥ |
babhūva saṃrabdhataro yugānta iva pāvakaḥ || 37 ||
[Analyze grammar]

na viṣādasya kālo'yamiti saṃcintya rāghavaḥ |
cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ || 38 ||
[Analyze grammar]

sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave |
lakṣmaṇaṃ rudhirādigdhaṃ sapannagamivācalam || 39 ||
[Analyze grammar]

tāmapi prahitāṃ śaktiṃ rāvaṇena balīyasā |
yatnataste hariśreṣṭhā na śekuravamarditum |
arditāścaiva bāṇaughaiḥ kṣiprahastena rakṣasā || 40 ||
[Analyze grammar]

saumitriṃ sā vinirbhidya praviṣṭā dharaṇītalam |
tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām |
babhañja samare kruddho balavadvicakarṣa ca || 41 ||
[Analyze grammar]

tasya niṣkarṣataḥ śaktiṃ rāvaṇena balīyasā |
śarāḥ sarveṣu gātreṣu pātitā marmabhedinaḥ || 42 ||
[Analyze grammar]

acintayitvā tānbāṇān samāśliṣya ca lakṣmaṇam |
abravīcca hanūmantaṃ sugrīvaṃ caiva rāghavaḥ |
lakṣmaṇaṃ parivāryeha tiṣṭhadhvaṃ vānarottamāḥ || 43 ||
[Analyze grammar]

parākramasya kālo'yaṃ saṃprāpto me cirepsitaḥ |
pāpātmāyaṃ daśagrīvo vadhyatāṃ pāpaniścayaḥ |
kāṅkṣitaḥ stokakasyeva gharmānte meghadarśanam || 44 ||
[Analyze grammar]

asminmuhūrte nacirāt satyaṃ pratiśṛṇomi vaḥ |
arāvaṇamarāmaṃ vā jagaddrakṣyatha vānarāḥ || 45 ||
[Analyze grammar]

rājyanāśaṃ vane vāsaṃ daṇḍake paridhāvanam |
vaidehyāśca parāmarśaṃ rakṣobhiśca samāgamam || 46 ||
[Analyze grammar]

prāptaṃ duḥkhaṃ mahadghoraṃ kleśaṃ ca nirayopamam |
adya sarvamahaṃ tyakṣye hatvā taṃ rāvaṇaṃ raṇe || 47 ||
[Analyze grammar]

yadarthaṃ vānaraṃ sainyaṃ samānītamidaṃ mayā |
sugrīvaśca kṛto rājye nihatvā vālinaṃ raṇe || 48 ||
[Analyze grammar]

yadarthaṃ sāgaraḥ krāntaḥ seturbaddhaśca sāgare |
so'yamadya raṇe pāpaścakṣurviṣayamāgataḥ || 49 ||
[Analyze grammar]

cakṣurviṣayamāgamya nāyaṃ jīvitumarhati |
dṛṣṭiṃ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ || 50 ||
[Analyze grammar]

svasthāḥ paśyata durdharṣā yuddhaṃ vānarapuṃgavāḥ |
āsīnāḥ parvatāgreṣu mamedaṃ rāvaṇasya ca || 51 ||
[Analyze grammar]

adya rāmasya rāmatvaṃ paśyantu mama saṃyuge |
trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ || 52 ||
[Analyze grammar]

adya karma kariṣyāmi yal lokāḥ sacarācarāḥ |
sadevāḥ kathayiṣyanti yāvadbhūmirdhariṣyati || 53 ||
[Analyze grammar]

evamuktvā śitairbāṇaistaptakāñcanabhūṣaṇaiḥ |
ājaghāna daśagrīvaṃ raṇe rāmaḥ samāhitaḥ || 54 ||
[Analyze grammar]

atha pradīptairnārācairmusalaiścāpi rāvaṇaḥ |
abhyavarṣattadā rāmaṃ dhārābhiriva toyadaḥ || 55 ||
[Analyze grammar]

rāmarāvaṇamuktānāmanyonyamabhinighnatām |
śarāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ || 56 ||
[Analyze grammar]

te bhinnāśca vikīrṇāśca rāmarāvaṇayoḥ śarāḥ |
antarikṣāt pradīptāgrā nipeturdharaṇītale || 57 ||
[Analyze grammar]

tayorjyātalanirghoṣo rāmarāvaṇayormahān |
trāsanaḥ sarvabūtānāṃ sa babhūvādbhutopamaḥ || 58 ||
[Analyze grammar]

sa kīryamāṇaḥ śarajālavṛṣṭibhirmahātmanā dīptadhanuṣmatārditaḥ |
bhayāt pradudrāva sametya rāvaṇo yathānilenābhihato balāhakaḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 88

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: