Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

mahodare tu nihate mahāpārśvo mahābalaḥ |
aṅgadasya camūṃ bhīmāṃ kṣobhayāmāsa sāyakaiḥ || 1 ||
[Analyze grammar]

sa vānarāṇāṃ mukhyānāmuttamāṅgāni sarvaśaḥ |
pātayāmāsa kāyebhyaḥ phalaṃ vṛntādivānilaḥ || 2 ||
[Analyze grammar]

keṣāṃ cidiṣubhirbāhūn skandhāṃścicheda rākṣasaḥ |
vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat || 3 ||
[Analyze grammar]

te'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ |
viṣādavimukhāḥ sarve babhūvurgatacetasaḥ || 4 ||
[Analyze grammar]

nirīkṣya balamudvignamaṅgado rākṣasārditam |
vegaṃ cakre mahābāhuḥ samudra iva parvaṇi || 5 ||
[Analyze grammar]

āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham |
samare vānaraśreṣṭho mahāpārśve nyapātayat || 6 ||
[Analyze grammar]

sa tu tena prahāreṇa mahāpārśvo vicetanaḥ |
sasūtaḥ syandanāttasmādvisaṃjñaḥ prāpatadbhuvi || 7 ||
[Analyze grammar]

sarkṣarājastu tejasvī nīlāñjanacayopamaḥ |
niṣpatya sumahāvīryaḥ svād yūthānmeghasaṃnibhāt || 8 ||
[Analyze grammar]

pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām |
aśvāñjaghāna tarasā syandanaṃ ca babhañja tam || 9 ||
[Analyze grammar]

muhūrtāl labdhasaṃjñastu mahāpārśvo mahābalaḥ |
aṅgadaṃ bahubhirbāṇairbhūyastaṃ pratyavidhyata || 10 ||
[Analyze grammar]

jāmbavantaṃ tribhirbāṇairājaghāna stanāntare |
ṛkṣarājaṃ gavākṣaṃ ca jaghāna bahubhiḥ śaraiḥ || 11 ||
[Analyze grammar]

gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau |
jagrāha parighaṃ ghoramaṅgadaḥ krodhamūrchitaḥ || 12 ||
[Analyze grammar]

tasyāṅgadaḥ prakupito rākṣasasya tamāyasaṃ |
dūrasthitasya parighaṃ raviraśmisamaprabham || 13 ||
[Analyze grammar]

dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavān |
mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ || 14 ||
[Analyze grammar]

sa tu kṣipto balavatā parighastasya rakṣasaḥ |
dhanuśca saśaraṃ hastācchirastraṃ cāpyapātayat || 15 ||
[Analyze grammar]

taṃ samāsādya vegena vāliputraḥ pratāpavān |
talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale || 16 ||
[Analyze grammar]

sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ |
kareṇaikena jagrāha sumahāntaṃ paraśvadham || 17 ||
[Analyze grammar]

taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham |
rākṣasaḥ paramakruddho vāliputre nyapātayat || 18 ||
[Analyze grammar]

tena vāmāṃsaphalake bhṛśaṃ pratyavapātitam |
aṅgado mokṣayāmāsa saroṣaḥ sa paraśvadham || 19 ||
[Analyze grammar]

sa vīro vajrasaṃkāśamaṅgado muṣṭimātmanaḥ |
saṃvartayan susaṃkruddhaḥ pitustulyaparākramaḥ || 20 ||
[Analyze grammar]

rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati |
indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat || 21 ||
[Analyze grammar]

tena tasya nipātena rākṣasasya mahāmṛdhe |
paphāla hṛdayaṃ cāśu sa papāta hato bhuvi || 22 ||
[Analyze grammar]

tasminnipatite bhūmau tat sainyaṃ saṃpracukṣubhe |
abhavacca mahān krodhaḥ samare rāvaṇasya tu || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 86

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: