Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ |
bhagnadarpastadā rājā babhūva vyathitendriyaḥ || 1 ||
[Analyze grammar]

mātaṃga iva siṃhena garuḍeneva pannagaḥ |
abhibhūto'bhavad rājā rāghaveṇa mahātmanā || 2 ||
[Analyze grammar]

brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām |
smaran rāghavabāṇānāṃ vivyathe rākṣaseśvaraḥ || 3 ||
[Analyze grammar]

sa kāñcanamayaṃ divyamāśritya paramāsanam |
vikprekṣamāṇo rakṣāṃsi rāvaṇo vākyamabravīt || 4 ||
[Analyze grammar]

sarvaṃ tat khalu me moghaṃ yattaptaṃ paramaṃ tapaḥ |
yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ || 5 ||
[Analyze grammar]

idaṃ tadbrahmaṇo ghoraṃ vākyaṃ māmabhyupasthitam |
mānuṣebhyo vijānīhi bhayaṃ tvamiti tattathā || 6 ||
[Analyze grammar]

devadānavagandharvairyakṣarākṣasapannagaiḥ |
avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam || 7 ||
[Analyze grammar]

etadevābhyupāgamya yatnaṃ kartumihārhatha |
rākṣasāścāpi tiṣṭhantu caryāgopuramūrdhasu || 8 ||
[Analyze grammar]

sa cāpratimagambhīro devadānavadarpahā |
brahmaśāpābhibhūtastu kumbhakarṇo vibodhyatām || 9 ||
[Analyze grammar]

sa parājitamātmānaṃ prahastaṃ ca niṣūditam |
jñātvā rakṣobalaṃ bhīmamādideśa mahābalaḥ || 10 ||
[Analyze grammar]

dvāreṣu yatnaḥ kriyatāṃ prākārāścādhiruhyatām |
nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām || 11 ||
[Analyze grammar]

nava ṣaṭ sapta cāṣṭau ca māsān svapiti rākṣasaḥ |
taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam || 12 ||
[Analyze grammar]

sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām |
vānarān rājaputrau ca kṣiprameva vadhiṣyati || 13 ||
[Analyze grammar]

kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ |
rāmeṇābhinirastasya saṃgrāmo'smin sudāruṇe || 14 ||
[Analyze grammar]

bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite |
kiṃ kariṣyāmyahaṃ tena śakratulyabalena hi || 15 ||
[Analyze grammar]

īdṛśe vyasane prāpte yo na sāhyāya kalpate |
te tu tadvacanaṃ śrutvā rākṣasendrasya rākṣasāḥ || 16 ||
[Analyze grammar]

jagmuḥ paramasaṃbhrāntāḥ kumbhakarṇaniveśanam |
te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ || 17 ||
[Analyze grammar]

gandhamālyāṃstathā bhakṣyānādāya sahasā yayuḥ |
tāṃ praviśya mahādvārāṃ sarvato yojanāyatām || 18 ||
[Analyze grammar]

kumbhakarṇaguhāṃ ramyāṃ sarvagandhapravāhinīm |
pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśurguhām || 19 ||
[Analyze grammar]

tāṃ praviśya guhāṃ ramyāṃ śubhāṃ kāñcanakuṭṭimām |
dadṛśurnairṛtavyāghraṃ śayānaṃ bhīmadarśanam || 20 ||
[Analyze grammar]

te tu taṃ vikṛtaṃ suptaṃ vikīrṇamiva parvatam |
kumbhakarṇaṃ mahānidraṃ sahitāḥ pratyabodhayan || 21 ||
[Analyze grammar]

ūrdhvaromāñcitatanuṃ śvasantamiva pannagam |
trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam || 22 ||
[Analyze grammar]

bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam |
dadṛśurnairṛtavyāghraṃ kumbhakarṇaṃ mahābalam || 23 ||
[Analyze grammar]

tataścakrurmahātmānaḥ kumbhakarṇāgratastadā |
māṃsānāṃ merusaṃkāśaṃ rāśiṃ paramatarpaṇam || 24 ||
[Analyze grammar]

mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca saṃcayān |
cakrurnairṛtaśārdūlā rāśimannasya cādbhutam || 25 ||
[Analyze grammar]

tataḥ śoṇitakumbhāṃśca madyāni vividhāni ca |
purastāt kumbhakarṇasya cakrustridaśaśatravaḥ || 26 ||
[Analyze grammar]

lilipuśca parārdhyena candanena paraṃtapam |
divyairācchādayāmāsurmālyairgandhaiḥ sugandhibhiḥ || 27 ||
[Analyze grammar]

dhūpaṃ sugandhaṃ sasṛjustuṣṭuvuśca paraṃtapam |
jaladā iva coneduryātudhānāḥ sahasraśaḥ || 28 ||
[Analyze grammar]

śaṅkhānāpūrayāmāsuḥ śaśāṅkasadṛśaprabhān |
tumulaṃ yugapaccāpi vineduścāpyamarṣitāḥ || 29 ||
[Analyze grammar]

nedurāsphoṭayāmāsuścikṣipuste niśācarāḥ |
kumbhakarṇavibodhārthaṃ cakruste vipulaṃ svanam || 30 ||
[Analyze grammar]

saśaṅkhabherīpaṭahapraṇādamāsphoṭitakṣveḍitasiṃhanādam |
diśo dravantastridivaṃ kirantaḥ śrutvā vihaṃgāḥ sahasā nipetuḥ || 31 ||
[Analyze grammar]

yadā bhṛśaṃ tairninadairmahātmā na kumbhakarṇo bubudhe prasuptaḥ |
tato musuṇḍīmusalāni sarve rakṣogaṇāste jagṛhurgadāśca || 32 ||
[Analyze grammar]

taṃ śailaśṛṅgairmusalairgadābhirvṛkṣaistalairmudgaramuṣṭibhiśca |
sukhaprasuptaṃ bhuvi kumbhakarṇaṃ rakṣāṃsyudagrāṇi tadā nijaghnuḥ || 33 ||
[Analyze grammar]

tasya niśvāsavātena kumbhakarṇasya rakṣasaḥ |
rākṣasā balavanto'pi sthātuṃ nāśaknuvanpuraḥ || 34 ||
[Analyze grammar]

tato'sya purato gāḍhaṃ rākṣasā bhīmavikramāḥ |
mṛdaṅgapaṇavānbherīḥ śaṅkhakumbhagaṇāṃstathā |
daśarākṣasasāhasraṃ yugapat paryavādayan || 35 ||
[Analyze grammar]

nīlāñjanacayākāraṃ te tu taṃ pratyabodhayan |
abhighnanto nadantaśca naiva saṃvivide tu saḥ || 36 ||
[Analyze grammar]

yadā cainaṃ na śekuste pratibodhayituṃ tadā |
tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman || 37 ||
[Analyze grammar]

aśvānuṣṭrān kharānnāgāñjaghnurdaṇḍakaśāṅkuśaiḥ |
bherīśaṅkhamṛdaṅgāṃśca sarvaprāṇairavādayan || 38 ||
[Analyze grammar]

nijaghnuścāsya gātrāṇi mahākāṣṭhakaṭaṃ karaiḥ |
mudgarairmusalaiścaiva sarvaprāṇasamudyataiḥ || 39 ||
[Analyze grammar]

tena śabdena mahatā laṅkā samabhipūritā |
saparvatavanā sarvā so'pi naiva prabudhyate || 40 ||
[Analyze grammar]

tataḥ sahasraṃ bherīṇāṃ yugapat samahanyata |
mṛṣṭakāñcanakoṇānāmasaktānāṃ samantataḥ || 41 ||
[Analyze grammar]

evamapyatinidrastu yadā naiva prabudhyata |
śāpasya vaśamāpannastataḥ kruddhā niśācarāḥ || 42 ||
[Analyze grammar]

mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ |
tad rakṣobodhayiṣyantaścakruranye parākramam || 43 ||
[Analyze grammar]

anye bherīḥ samājaghnuranye cakrurmahāsvanam |
keśānanye pralulupuḥ karṇāvanye daśanti ca |
na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ || 44 ||
[Analyze grammar]

anye ca balinastasya kūṭamudgarapāṇayaḥ |
mūrdhni vakṣasi gātreṣu pātayan kūṭamudgarān || 45 ||
[Analyze grammar]

rajjubandhanabaddhābhiḥ śataghnībhiśca sarvataḥ |
vadhyamāno mahākāyo na prābudhyata rākṣasaḥ || 46 ||
[Analyze grammar]

vāraṇānāṃ sahasraṃ tu śarīre'sya pradhāvitam |
kumbhakarṇastato buddhaḥ sparśaṃ paramabudhyata || 47 ||
[Analyze grammar]

sa pātyamānairgiriśṛṅgavṛkṣairacintayaṃstān vipulānprahārān |
nidrākṣayāt kṣudbhayapīḍitaśca vijṛmbhamāṇaḥ sahasotpapāta || 48 ||
[Analyze grammar]

sa nāgabhogācalaśṛṅgakalpau vikṣipya bāhū giriśṛṅgasārau |
vivṛtya vaktraṃ vaḍavāmukhābhaṃ niśācaro'sau vikṛtaṃ jajṛmbhe || 49 ||
[Analyze grammar]

tasya jājṛmbhamāṇasya vaktraṃ pātālasaṃnibham |
dadṛśe meruśṛṅgāgre divākara ivoditaḥ || 50 ||
[Analyze grammar]

vijṛmbhamāṇo'tibalaḥ pratibuddho niśācaraḥ |
niśvāsaścāsya saṃjajñe parvatādiva mārutaḥ || 51 ||
[Analyze grammar]

rūpamuttiṣṭhatastasya kumbhakarṇasya tadbabhau |
tapānte sabalākasya meghasyeva vivarṣataḥ || 52 ||
[Analyze grammar]

tasya dīptāgnisadṛśe vidyutsadṛśavarcasī |
dadṛśāte mahānetre dīptāviva mahāgrahau || 53 ||
[Analyze grammar]

ādadbubhukṣito māṃsaṃ śoṇitaṃ tṛṣito'pibat |
medaḥ kumbhaṃ ca madyaṃ ca papau śakraripustadā || 54 ||
[Analyze grammar]

tatastṛpta iti jñātvā samutpeturniśācarāḥ |
śirobhiśca praṇamyainaṃ sarvataḥ paryavārayan || 55 ||
[Analyze grammar]

sa sarvān sāntvayāmāsa nairṛtānnairṛtarṣabhaḥ |
bodhanādvismitaścāpi rākṣasānidamabravīt || 56 ||
[Analyze grammar]

kimarthamahamāhatya bhavadbhiḥ pratibodhitaḥ |
kaccit sukuśalaṃ rājño bhayaṃ vā neha kiṃ cana || 57 ||
[Analyze grammar]

atha vā dhruvamanyebhyo bhayaṃ paramupasthitam |
yadarthameva tvaritairbhavadbhiḥ pratibodhitaḥ || 58 ||
[Analyze grammar]

adya rākṣasarājasya bhayamutpāṭayāmyaham |
pātayiṣye mahendraṃ vā śātayiṣye tathānalam || 59 ||
[Analyze grammar]

na hyalpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam |
tadākhyātārthatattvena matprabodhanakāraṇam || 60 ||
[Analyze grammar]

evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇamariṃdamam |
yūpākṣaḥ sacivo rājñaḥ kṛtāñjaliruvāca ha || 61 ||
[Analyze grammar]

na no devakṛtaṃ kiṃ cidbhayamasti kadā cana |
na daityadānavebhyo vā bhayamasti hi tādṛśam |
yādṛśaṃ mānuṣaṃ rājanbhayamasmānupasthitam || 62 ||
[Analyze grammar]

vānaraiḥ parvatākārairlaṅkeyaṃ parivāritā |
sītāharaṇasaṃtaptād rāmānnastumulaṃ bhayam || 63 ||
[Analyze grammar]

ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī |
kumāro nihataścākṣaḥ sānuyātraḥ sakuñjaraḥ || 64 ||
[Analyze grammar]

svayaṃ rakṣo'dhipaścāpi paulastyo devakaṇṭakaḥ |
mṛteti saṃyuge muktārāmeṇādityatejasā || 65 ||
[Analyze grammar]

yanna devaiḥ kṛto rājā nāpi daityairna dānavaiḥ |
kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṃśayāt || 66 ||
[Analyze grammar]

sa yūpākṣavacaḥ śrutvā bhrāturyudhi parājayam |
kumbhakarṇo vivṛttākṣo yūpākṣamidamabravīt || 67 ||
[Analyze grammar]

sarvamadyaiva yūpākṣa harisainyaṃ salakṣmaṇam |
rāghavaṃ ca raṇe hatvā paścāddrakṣyāmi rāvaṇam || 68 ||
[Analyze grammar]

rākṣasāṃstarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ |
rāmalakṣmaṇayoścāpi svayaṃ pāsyāmi śoṇitam || 69 ||
[Analyze grammar]

tattasya vākyaṃ bruvato niśamya sagarvitaṃ roṣavivṛddhadoṣam |
mahodaro nairṛtayodhamukhyaḥ kṛtāñjalirvākyamidaṃ babhāṣe || 70 ||
[Analyze grammar]

rāvaṇasya vacaḥ śrutvā guṇadoṣu vimṛśya ca |
paścādapi mahābāho śatrūnyudhi vijeṣyasi || 71 ||
[Analyze grammar]

mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ |
kumbhakarṇo mahātejāḥ saṃpratasthe mahābalaḥ || 72 ||
[Analyze grammar]

taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam |
rākṣasāstvaritā jagmurdaśagrīvaniveśanam || 73 ||
[Analyze grammar]

tato gatvā daśagrīvamāsīnaṃ paramāsane |
ūcurbaddhāñjalipuṭāḥ sarva eva niśācarāḥ || 74 ||
[Analyze grammar]

prabuddhaḥ kumbhakarṇo'sau bhrātā te rākṣasarṣabha |
kathaṃ tatraiva niryātu drakṣyase tamihāgatam || 75 ||
[Analyze grammar]

rāvaṇastvabravīddhṛṣṭo yathānyāyaṃ ca pūjitam |
draṣṭumenamihecchāmi yathānyāyaṃ ca pūjitam || 76 ||
[Analyze grammar]

tathetyuktvā tu te sarve punarāgamya rākṣasāḥ |
kumbhakarṇamidaṃ vākyamūcū rāvaṇacoditāḥ || 77 ||
[Analyze grammar]

draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ |
gamane kriyatāṃ buddhirbhrātaraṃ saṃpraharṣaya || 78 ||
[Analyze grammar]

kumbhakarṇastu durdharṣo bhrāturājñāya śāsanam |
tathetyuktvā mahāvīryaḥ śayanādutpapāta ha || 79 ||
[Analyze grammar]

prakṣālya vadanaṃ hṛṣṭaḥ snātaḥ paramabhūṣitaḥ |
pipāsustvarayāmāsa pānaṃ balasamīraṇam || 80 ||
[Analyze grammar]

tataste tvaritāstasya rājṣasā rāvaṇājñayā |
madyaṃ bhakṣyāṃśca vividhān kṣipramevopahārayan || 81 ||
[Analyze grammar]

pītvā ghaṭasahasraṃ sa gamanāyopacakrame || 82 ||
[Analyze grammar]

īṣatsamutkaṭo mattastejobalasamanvitaḥ |
kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ || 83 ||
[Analyze grammar]

bhrātuḥ sa bhavanaṃ gacchan rakṣobalasamanvitaḥ |
kumbhakarṇaḥ padanyāsairakampayata medinīm || 84 ||
[Analyze grammar]

sa rājamārgaṃ vapuṣā prakāśayan sahasraraśmirdharaṇīmivāṃśubhiḥ |
jagāma tatrāñjalimālayā vṛtaḥ śatakraturgehamiva svayambhuvaḥ || 85 ||
[Analyze grammar]

ke ciccharaṇyaṃ śaraṇaṃ sma rāmaṃ vrajanti ke cidvyathitāḥ patanti |
ke ciddiśaḥ sma vyathitāḥ prayānti ke cidbhayārtā bhuvi śerate sma || 86 ||
[Analyze grammar]

tamadriśṛṅgapratimaṃ kirīṭinaṃ spṛśantamādityamivātmatejasā |
vanaukasaḥ prekṣya vivṛddhamadbhutaṃ bhayārditā dudruvire tatastataḥ || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 48

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: