Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato rāmo mahātejā dhanurādāya vīryavān |
kirīṭinaṃ mahākāyaṃ kumbhakarṇaṃ dadarśa ha || 1 ||
[Analyze grammar]

taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ parvatākāradarśanam |
kramamāṇamivākāśaṃ purā nārāyaṇaṃ prabhum || 2 ||
[Analyze grammar]

satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam |
dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ || 3 ||
[Analyze grammar]

vidrutāṃ vāhinīṃ dṛṣṭvā vardhamānaṃ ca rākṣasaṃ |
savismayamidaṃ rāmo vibhīṣaṇamuvāca ha || 4 ||
[Analyze grammar]

ko'sau parvatasaṃkaśaḥ kirīṭī harilocanaḥ |
laṅkāyāṃ dṛśyate vīraḥ savidyudiva toyadaḥ || 5 ||
[Analyze grammar]

pṛthivyāḥ ketubhūto'sau mahāneko'tra dṛśyate |
yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatastataḥ || 6 ||
[Analyze grammar]

ācakṣva me mahān ko'sau rakṣo vā yadi vāsuraḥ |
na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadā cana || 7 ||
[Analyze grammar]

sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā |
vibhīṣaṇo mahāprājñaḥ kākutsthamidamabravīt || 8 ||
[Analyze grammar]

yena vaivasvato yuddhe vāsavaśca parājitaḥ |
saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān || 9 ||
[Analyze grammar]

etena devā yudhi dānavāśca yakṣā bhujaṃgāḥ piśitāśanāśca |
gandharvavidyādharakiṃnarāśca sahasraśo rāghava saṃprabhagnāḥ || 10 ||
[Analyze grammar]

śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam |
hantuṃ na śekustridaśāḥ kālo'yamiti mohitāḥ || 11 ||
[Analyze grammar]

prakṛtyā hyeṣa tejasvī kumbhakarṇo mahābalaḥ |
anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam || 12 ||
[Analyze grammar]

etena jātamātreṇa kṣudhārtena mahātmanā |
bhakṣitāni sahasrāṇi sattvānāṃ subahūnyapi || 13 ||
[Analyze grammar]

teṣu saṃbhakṣyamāṇeṣu prajā bhayanipīḍitāḥ |
yānti sma śaraṇaṃ śakraṃ tamapyarthaṃ nyavedayan || 14 ||
[Analyze grammar]

sa kumbhakarṇaṃ kupito mahendro jaghāna vajreṇa śitena vajrī |
sa śakravajrābhihato mahātmā cacāla kopācca bhṛśaṃ nanāda || 15 ||
[Analyze grammar]

tasya nānadyamānasya kumbhakarṇasya dhīmataḥ |
śrutvā ninādaṃ vitrastā bhūyo bhūmirvitatrase || 16 ||
[Analyze grammar]

tataḥ kopānmahendrasya kumbhakarṇo mahābalaḥ |
vikṛṣyairāvatāddantaṃ jaghānorasi vāsavam || 17 ||
[Analyze grammar]

kumbhakarṇaprahārārto vicacāla sa vāsavaḥ |
tato viṣeduḥ sahasā devabrahmarṣidānavāḥ || 18 ||
[Analyze grammar]

prajābhiḥ saha śakraśca yayau sthānaṃ svayambhuvaḥ |
kumbhakarṇasya daurātmyaṃ śaśaṃsuste prajāpateḥ |
prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam || 19 ||
[Analyze grammar]

evaṃ prajā yadi tveṣa bhakṣayiṣyati nityaśaḥ |
acireṇaiva kālena śūnyo loko bhaviṣyati || 20 ||
[Analyze grammar]

vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ |
rakṣāṃsyāvāhayāmāsa kumbhakarṇaṃ dadarśa ha || 21 ||
[Analyze grammar]

kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ |
dṛṣṭvā niśvasya caivedaṃ svayambhūridamabravīt || 22 ||
[Analyze grammar]

dhruvaṃ lokavināśāya paurastyenāsi nirmitaḥ |
tasmāttvamadya prabhṛti mṛtakalpaḥ śayiṣyasi |
brahmaśāpābhibhūto'tha nipapātāgrataḥ prabhoḥ || 23 ||
[Analyze grammar]

tataḥ paramasaṃbhrānto rāvaṇo vākyamabravīt |
vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate || 24 ||
[Analyze grammar]

na naptāraṃ svakaṃ nyāyyaṃ śaptumevaṃ prajāpate |
na mithyāvacanaśca tvaṃ svapsyatyeṣa na saṃśayaḥ |
kālastu kriyatāmasya śayane jāgare tathā || 25 ||
[Analyze grammar]

rāvaṇasya vacaḥ śrutvā svayambhūridamabravīt |
śayitā hyeṣa ṣaṇ māsānekāhaṃ jāgariṣyati || 26 ||
[Analyze grammar]

ekenāhnā tvasau vīraścaranbhūmiṃ bubhukṣitaḥ |
vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ || 27 ||
[Analyze grammar]

so'sau vyasanamāpannaḥ kumbhakarṇamabodhayat |
tvatparākramabhītaśca rājā saṃprati rāvaṇaḥ || 28 ||
[Analyze grammar]

sa eṣa nirgato vīraḥ śibirādbhīmavikramaḥ |
vānarānbhṛśasaṃkruddho bhakṣayanparidhāvati || 29 ||
[Analyze grammar]

kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ |
kathamenaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ || 30 ||
[Analyze grammar]

ucyantāṃ vānarāḥ sarve yantrametat samucchritam |
iti vijñāya harayo bhaviṣyantīha nirbhayāḥ || 31 ||
[Analyze grammar]

vibhīṣaṇavacaḥ śrutvā hetumat sumukhodgatam |
uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā || 32 ||
[Analyze grammar]

gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake |
dvārāṇyādāya laṅkāyāścaryāścāpyatha saṃkramān || 33 ||
[Analyze grammar]

śailaśṛṅgāṇi vṛkṣāṃśca śilāścāpyupasaṃharan |
tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇayaḥ || 34 ||
[Analyze grammar]

rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ |
śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ || 35 ||
[Analyze grammar]

tato gavākṣaḥ śarabho hanumānaṅgado nalaḥ |
śailaśṛṅgāṇi śailābhā gṛhītvā dvāramabhyayuḥ || 36 ||
[Analyze grammar]

tato harīṇāṃ tadanīkamugraṃ rarāja śailodyatavṛkṣahastam |
gireḥ samīpānugataṃ yathaiva mahanmahāmbhodharajālamugram || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 49

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: