Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

avadhūya ca tāṃ buddhiṃ babhūvāvasthitastadā |
jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ || 1 ||
[Analyze grammar]

na rāmeṇa viyuktā sā svaptumarhati bhāminī |
na bhoktuṃ nāpyalaṃkartuṃ na pānamupasevitum || 2 ||
[Analyze grammar]

nānyaṃ naramupasthātuṃ surāṇāmapi ceśvaram |
na hi rāmasamaḥ kaścidvidyate tridaśeṣvapi |
anyeyamiti niścitya pānabhūmau cacāra saḥ || 3 ||
[Analyze grammar]

krīḍitenāparāḥ klāntā gītena ca tathā parāḥ |
nṛttena cāparāḥ klāntāḥ pānaviprahatāstathā || 4 ||
[Analyze grammar]

murajeṣu mṛdaṅgeṣu pīṭhikāsu ca saṃsthitāḥ |
tathāstaraṇamukhyyeṣu saṃviṣṭāścāparāḥ striyaḥ || 5 ||
[Analyze grammar]

aṅganānāṃ sahasreṇa bhūṣitena vibhūṣaṇaiḥ |
rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā || 6 ||
[Analyze grammar]

deśakālābhiyuktena yuktavākyābhidhāyinā |
ratābhiratasaṃsuptaṃ dadarśa hariyūthapaḥ || 7 ||
[Analyze grammar]

tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ |
goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ || 8 ||
[Analyze grammar]

sa rākṣasendraḥ śuśubhe tābhiḥ parivṛtaḥ svayam |
kareṇubhiryathāraṇyaṃ parikīrṇo mahādvipaḥ || 9 ||
[Analyze grammar]

sarvakāmairupetāṃ ca pānabhūmiṃ mahātmanaḥ |
dadarśa kapiśārdūlastasya rakṣaḥpatergṛhe || 10 ||
[Analyze grammar]

mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca bhāgaśaḥ |
tatra nyastāni māṃsāni pānabhūmau dadarśa saḥ || 11 ||
[Analyze grammar]

raukmeṣu ca viśaleṣu bhājaneṣvardhabhakṣitān |
dadarśa kapiśārdūla mayūrān kukkuṭāṃstathā || 12 ||
[Analyze grammar]

varāhavārdhrāṇasakāndadhisauvarcalāyutān |
śalyānmṛgamayūrāṃśca hanūmānanvavaikṣata || 13 ||
[Analyze grammar]

kṛkarān vividhān siddhāṃścakorānardhabhakṣitān |
mahiṣānekaśalyāṃśca chāgāṃśca kṛtaniṣṭhitān |
lekhyamuccāvacaṃ peyaṃ bhojyāni vividhāni ca || 14 ||
[Analyze grammar]

tathāmlalavaṇottaṃsairvividhai rāgaṣāḍavaiḥ |
hāra nūpurakeyūrairapaviddhairmahādhanaiḥ || 15 ||
[Analyze grammar]

pānabhājanavikṣiptaiḥ phalaiśca vividhairapi |
kṛtapuṣpopahārā bhūradhikaṃ puṣyati śriyam || 16 ||
[Analyze grammar]

tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ |
pānabhūmirvinā vahniṃ pradīptevopalakṣyate || 17 ||
[Analyze grammar]

bahuprakārairvividhairvarasaṃskārasaṃskṛtaiḥ |
māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak || 18 ||
[Analyze grammar]

divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api |
śarkarāsavamādhvīkāḥ puṣpāsavaphalāsavāḥ |
vāsacūrṇaiśca vividhairmṛṣṭāstaistaiḥ pṛthakpṛthak || 19 ||
[Analyze grammar]

saṃtatā śuśubhe bhūmirmālyaiśca bahusaṃsthitaiḥ |
hiraṇmayaiśca karakairbhājanaiḥ sphāṭikairapi |
jāmbūnadamayaiścānyaiḥ karakairabhisaṃvṛtā || 20 ||
[Analyze grammar]

rājateṣu ca kumbheṣu jāmbūnadamayeṣu ca |
pānaśreṣṭhaṃ tadā bhūri kapistatra dadarśa ha || 21 ||
[Analyze grammar]

so'paśyacchātakumbhāni śīdhormaṇimayāni ca |
rājatāni ca pūrṇāni bhājanāni mahākapiḥ || 22 ||
[Analyze grammar]

kva cidardhāvaśeṣāṇi kva cit pītāni sarvaśaḥ |
kva cinnaiva prapītāni pānāni sa dadarśa ha || 23 ||
[Analyze grammar]

kva cidbhakṣyāṃśca vividhān kva cit pānāni bhāgaśaḥ |
kva cidannāvaśeṣāṇi paśyan vai vicacāra ha || 24 ||
[Analyze grammar]

kva cit prabhinnaiḥ karakaiḥ kva cidāloḍitairghaṭaiḥ |
kva cit saṃpṛktamālyāni jalāni ca phalāni ca || 25 ||
[Analyze grammar]

śayanānyatra nārīṇāṃ śūnyāni bahudhā punaḥ |
parasparaṃ samāśliṣya kāścit suptā varāṅganāḥ || 26 ||
[Analyze grammar]

kā cicca vastramanyasyā apahṛtyopaguhya ca |
upagamyābalā suptā nidrābalaparājitā || 27 ||
[Analyze grammar]

tāsāmucchvāsavātena vastraṃ mālyaṃ ca gātrajam |
nātyarthaṃ spandate citraṃ prāpya mandamivānilam || 28 ||
[Analyze grammar]

candanasya ca śītasya śīdhormadhurasasya ca |
vividhasya ca mālyasya puṣpasya vividhasya ca || 29 ||
[Analyze grammar]

bahudhā mārutastatra gandhaṃ vividhamudvahan |
snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrchitaḥ |
pravavau surabhirgandho vimāne puṣpake tadā || 30 ||
[Analyze grammar]

śyāmāvadātāstatrānyāḥ kāścit kṛṣṇā varāṅganāḥ |
kāścit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye || 31 ||
[Analyze grammar]

tāsāṃ nidrāvaśatvācca madanena vimūrchitam |
padminīnāṃ prasuptānāṃ rūpamāsīd yathaiva hi || 32 ||
[Analyze grammar]

evaṃ sarvamaśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ |
dadarśa sumahātejā na dadarśa ca jānakīm || 33 ||
[Analyze grammar]

nirīkṣamāṇaśca tatastāḥ striyaḥ sa mahākapiḥ |
jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ || 34 ||
[Analyze grammar]

paradārāvarodhasya prasuptasya nirīkṣaṇam |
idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati || 35 ||
[Analyze grammar]

na hi me paradārāṇāṃ dṛṣṭirviṣayavartinī |
ayaṃ cātra mayā dṛṣṭaḥ paradāraparigrahaḥ || 36 ||
[Analyze grammar]

tasya prādurabhūccintāpunaranyā manasvinaḥ |
niścitaikāntacittasya kāryaniścayadarśinī || 37 ||
[Analyze grammar]

kāmaṃ dṛṣṭvā mayā sarvā viśvastā rāvaṇastriyaḥ |
na tu me manasaḥ kiṃ cidvaikṛtyamupapadyate || 38 ||
[Analyze grammar]

mano hi hetuḥ sarveṣāmindriyāṇāṃ pravartate |
śubhāśubhāsvavasthāsu tacca me suvyavasthitam || 39 ||
[Analyze grammar]

nānyatra hi mayā śakyā vaidehī parimārgitum |
striyo hi strīṣu dṛśyante sadā saṃparimārgaṇe || 40 ||
[Analyze grammar]

yasya sattvasya yā yonistasyāṃ tat parimārgyate |
na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum || 41 ||
[Analyze grammar]

tadidaṃ mārgitaṃ tāvacchuddhena manasā mayā |
rāvaṇāntaḥpuraṃ saraṃ dṛśyate na ca jānakī || 42 ||
[Analyze grammar]

devagandharvakanyāśca nāgakanyāśca vīryavān |
avekṣamāṇo hanumānnaivāpaśyata jānakīm || 43 ||
[Analyze grammar]

tāmapaśyan kapistatra paśyaṃścānyā varastriyaḥ |
apakramya tadā vīraḥ pradhyātumupacakrame || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 9

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: