Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam |
avekṣamāṇo hanumāndadarśa śayanāsanam || 1 ||
[Analyze grammar]

tasya caikatame deśe so'gryamālyavibhūṣitam |
dadarśa pāṇḍuraṃ chatraṃ tārādhipatisaṃnibham || 2 ||
[Analyze grammar]

bālavyajanahastābhirvījyamānaṃ samantataḥ |
gandhaiśca vividhairjuṣṭaṃ varadhūpena dhūpitam || 3 ||
[Analyze grammar]

paramāstaraṇāstīrṇamāvikājinasaṃvṛtam |
dāmabhirvaramālyānāṃ samantādupaśobhitam || 4 ||
[Analyze grammar]

tasmiñjīmūtasaṃkāśaṃ pradīptottamakuṇḍalam |
lohitākṣaṃ mahābāhuṃ mahārajatavāsasaṃ || 5 ||
[Analyze grammar]

lohitenānuliptāṅgaṃ candanena sugandhinā |
saṃdhyāraktamivākāśe toyadaṃ sataḍidguṇam || 6 ||
[Analyze grammar]

vṛtamābharaṇairdivyaiḥ surūpaṃ kāmarūpiṇam |
savṛkṣavanagulmāḍhyaṃ prasuptamiva mandaram || 7 ||
[Analyze grammar]

krīḍitvoparataṃ rātrau varābharaṇabhūṣitam |
priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham || 8 ||
[Analyze grammar]

pītvāpyuparataṃ cāpi dadarśa sa mahākapiḥ |
bhāskare śayane vīraṃ prasuptaṃ rākṣasādhipam || 9 ||
[Analyze grammar]

niḥśvasantaṃ yathā nāgaṃ rāvaṇaṃ vānarottamaḥ |
āsādya paramodvignaḥ so'pāsarpat subhītavat || 10 ||
[Analyze grammar]

athārohaṇamāsādya vedikāntaramāśritaḥ |
suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ || 11 ||
[Analyze grammar]

śuśubhe rākṣasendrasya svapataḥ śayanottamam |
gandhahastini saṃviṣṭe yathāprasravaṇaṃ mahat || 12 ||
[Analyze grammar]

kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ |
vikṣiptau rākṣasendrasya bhujāvindradhvajopamau || 13 ||
[Analyze grammar]

airāvataviṣāṇāgrairāpīḍitakṛtavraṇau |
vajrollikhitapīnāṃsau viṣṇucakraparikṣitau || 14 ||
[Analyze grammar]

pīnau samasujātāṃsau saṃgatau balasaṃyutau |
sulakṣaṇa nakhāṅguṣṭhau svaṅgulītalalakṣitau || 15 ||
[Analyze grammar]

saṃhatau parighākārau vṛttau karikaropamau |
vikṣiptau śayane śubhre pañcaśīrṣāvivoragau || 16 ||
[Analyze grammar]

śaśakṣatajakalpena suśītena sugandhinā |
candanena parārdhyena svanuliptau svalaṃkṛtau || 17 ||
[Analyze grammar]

uttamastrīvimṛditau gandhottamaniṣevitau |
yakṣapannagagandharvadevadānavarāviṇau || 18 ||
[Analyze grammar]

dadarśa sa kapistasya bāhū śayanasaṃsthitau |
mandarasyāntare suptau mahārhī ruṣitāviva || 19 ||
[Analyze grammar]

tābhyāṃ sa paripūrṇābhyāṃ bhujābhyāṃ rākṣasādhipaḥ |
śuśubhe'calasaṃkāśaḥ śṛṅgābhyāmiva mandaraḥ || 20 ||
[Analyze grammar]

cūtapuṃnāgasurabhirbakulottamasaṃyutaḥ |
mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ || 21 ||
[Analyze grammar]

tasya rākṣasasiṃhasya niścakrāma mukhānmahān |
śayānasya viniḥśvāsaḥ pūrayanniva tadgṛham || 22 ||
[Analyze grammar]

muktāmaṇivicitreṇa kāñcanena virājatā |
mukuṭenāpavṛttena kuṇḍalojjvalitānanam || 23 ||
[Analyze grammar]

raktacandanadigdhena tathā hāreṇa śobhitā |
pīnāyataviśālena vakṣasābhivirājitam || 24 ||
[Analyze grammar]

pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam |
mahārheṇa susaṃvītaṃ pītenottamavāsasā || 25 ||
[Analyze grammar]

māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat |
gāṅge mahati toyānte prasutamiva kuñjaram || 26 ||
[Analyze grammar]

caturbhiḥ kāñcanairdīpairdīpyamānaiścaturdiśam |
prakāśīkṛtasarvāṅgaṃ meghaṃ vidyudgaṇairiva || 27 ||
[Analyze grammar]

pādamūlagatāścāpi dadarśa sumahātmanaḥ |
patnīḥ sa priyabhāryasya tasya rakṣaḥpatergṛhe || 28 ||
[Analyze grammar]

śaśiprakāśavadanā varakuṇḍalabhūṣitāḥ |
amlānamālyābharaṇā dadarśa hariyūthapaḥ || 29 ||
[Analyze grammar]

nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ |
varābharaṇadhāriṇyo niṣannā dadṛśe kapiḥ || 30 ||
[Analyze grammar]

vajravaidūryagarbhāṇi śravaṇānteṣu yoṣitām |
dadarśa tāpanīyāni kuṇḍalānyaṅgadāni ca || 31 ||
[Analyze grammar]

tāsāṃ candropamairvaktraiḥ śubhairlalitakuṇḍalaiḥ |
virarāja vimānaṃ tannabhastārāgaṇairiva || 32 ||
[Analyze grammar]

madavyāyāmakhinnāstā rākṣasendrasya yoṣitaḥ |
teṣu teṣvavakāśeṣu prasuptāstanumadhyamāḥ || 33 ||
[Analyze grammar]

kā cidvīṇāṃ pariṣvajya prasuptā saṃprakāśate |
mahānadīprakīrṇeva nalinī potamāśritā || 34 ||
[Analyze grammar]

anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā |
prasuptā bhāminī bhāti bālaputreva vatsalā || 35 ||
[Analyze grammar]

paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī |
cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī || 36 ||
[Analyze grammar]

kā cidaṃśaṃ pariṣvajya suptā kamalalocanā |
nidrāvaśamanuprāptā sahakānteva bhāminī || 37 ||
[Analyze grammar]

anyā kanakasaṃkāśairmṛdupīnairmanoramaiḥ |
mṛdaṅgaṃ paripīḍyāṅgaiḥ prasuptā mattalocanā || 38 ||
[Analyze grammar]

bhujapārśvāntarasthena kakṣageṇa kṛśodarī |
paṇavena sahānindyā suptā madakṛtaśramā || 39 ||
[Analyze grammar]

ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā |
prasuptā taruṇaṃ vatsamupagūhyeva bhāminī || 40 ||
[Analyze grammar]

kā cidāḍambaraṃ nārī bhujasaṃbhogapīḍitam |
kṛtvā kamalapatrākṣī prasuptā madamohitā || 41 ||
[Analyze grammar]

kalaśīmapaviddhyānyā prasuptā bhāti bhāminī |
vasante puṣpaśabalā māleva parimārjitā || 42 ||
[Analyze grammar]

pāṇibhyāṃ ca kucau kā cit suvarṇakalaśopamau |
upagūhyābalā suptā nidrābalaparājitā || 43 ||
[Analyze grammar]

anyā kamalapatrākṣī pūrṇendusadṛśānanā |
anyāmāliṅgya suśroṇī prasuptā madavihvalā || 44 ||
[Analyze grammar]

ātodyāni vicitrāṇi pariṣvajya varastriyaḥ |
nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukāniva || 45 ||
[Analyze grammar]

tāsāmekāntavinyaste śayānāṃ śayane śubhe |
dadarśa rūpasaṃpannāmaparāṃ sa kapiḥ striyam || 46 ||
[Analyze grammar]

muktāmaṇisamāyuktairbhūṣaṇaiḥ suvibhūṣitām |
vibhūṣayantīmiva ca svaśriyā bhavanottamam || 47 ||
[Analyze grammar]

gaurīṃ kanakavarṇābhāmiṣṭāmantaḥpureśvarīm |
kapirmandodarīṃ tatra śayānāṃ cārurūpiṇīm || 48 ||
[Analyze grammar]

sa tāṃ dṛṣṭvā mahābāhurbhūṣitāṃ mārutātmajaḥ |
tarkayāmāsa sīteti rūpayauvanasaṃpadā |
harṣeṇa mahatā yukto nananda hariyūthapaḥ || 49 ||
[Analyze grammar]

āsphoṭayāmāsa cucumba pucchaṃ nananda cikrīḍa jagau jagāma |
stambhānarohannipapāta bhūmau nidarśayan svāṃ prakṛtiṃ kapīnām || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 8

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: