Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa tasya madhye bhavanasya vānaro latāgṛhāṃścitragṛhānniśāgṛhān |
jagāma sītāṃ prati darśanotsuko na caiva tāṃ paśyati cārudarśanām || 1 ||
[Analyze grammar]

sa cintayāmāsa tato mahākapiḥ priyāmapaśyan raghunandanasya tām |
dhruvaṃ nu sītā mriyate yathā na me vicinvato darśanameti maithilī || 2 ||
[Analyze grammar]

sā rākṣasānāṃ pravareṇa bālā svaśīlasaṃrakṣaṇa tat parā satī |
anena nūnaṃ pratiduṣṭakarmaṇā hatā bhavedāryapathe pare sthitā || 3 ||
[Analyze grammar]

virūparūpā vikṛtā vivarcaso mahānanā dīrghavirūpadarśanāḥ |
samīkṣya sā rākṣasarājayoṣito bhayādvinaṣṭā janakeśvarātmajā || 4 ||
[Analyze grammar]

sītāmadṛṣṭvā hyanavāpya pauruṣaṃ vihṛtya kālaṃ saha vānaraiściram |
na me'sti sugrīvasamīpagā gatiḥ sutīkṣṇadaṇḍo balavāṃśca vānaraḥ || 5 ||
[Analyze grammar]

dṛṣṭamantaḥpuraṃ sarvaṃ dṛṣṭvā rāvaṇayoṣitaḥ |
na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ || 6 ||
[Analyze grammar]

kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ |
gatvā tatra tvayā vīra kiṃ kṛtaṃ tadvadasva naḥ || 7 ||
[Analyze grammar]

adṛṣṭvā kiṃ pravakṣyāmi tāmahaṃ janakātmajām |
dhruvaṃ prāyamupeṣyanti kālasya vyativartane || 8 ||
[Analyze grammar]

kiṃ vā vakṣyati vṛddhaśca jāmbavānaṅgadaśca saḥ |
gataṃ pāraṃ samudrasya vānarāśca samāgatāḥ || 9 ||
[Analyze grammar]

anirvedaḥ śriyo mūlamanirvedaḥ paraṃ sukham |
bhūyastāvadviceṣyāmi na yatra vicayaḥ kṛtaḥ || 10 ||
[Analyze grammar]

anirvedo hi satataṃ sarvārtheṣu pravartakaḥ |
karoti saphalaṃ jantoḥ karma yacca karoti saḥ || 11 ||
[Analyze grammar]

tasmādanirveda kṛtaṃ yatnaṃ ceṣṭe'hamuttamam |
adṛṣṭāṃśca viceṣyāmi deśān rāvaṇapālitān || 12 ||
[Analyze grammar]

āpānaśālāvicitāstathā puṣpagṛhāṇi ca |
citraśālāśca vicitā bhūyaḥ krīḍāgṛhāṇi ca || 13 ||
[Analyze grammar]

niṣkuṭāntararathyāśca vimānāni ca sarvaśaḥ |
iti saṃcintya bhūyo'pi vicetumupacakrame || 14 ||
[Analyze grammar]

bhūmīgṛhāṃścaityagṛhān gṛhātigṛhakānapi |
utpatannipataṃścāpi tiṣṭhan gacchanpunaḥ kva cit || 15 ||
[Analyze grammar]

apāvṛṇvaṃśca dvārāṇi kapāṭānyavaghaṭṭayan |
praviśanniṣpataṃścāpi prapatannutpatannapi |
sarvamapyavakāśaṃ sa vicacāra mahākapiḥ || 16 ||
[Analyze grammar]

caturaṅgulamātro'pi nāvakāśaḥ sa vidyate |
rāvaṇāntaḥpure tasminyaṃ kapirna jagāma saḥ || 17 ||
[Analyze grammar]

prākarāntararathyāśca vedikaścaityasaṃśrayāḥ |
śvabhrāśca puṣkariṇyaśca sarvaṃ tenāvalokitam || 18 ||
[Analyze grammar]

rākṣasyo vividhākārā virūpā vikṛtāstathā |
dṛṣṭā hanūmatā tatra na tu sā janakātmajā || 19 ||
[Analyze grammar]

rūpeṇāpratimā loke varā vidyādhara striyaḥ |
dṛṭā hanūmatā tatra na tu rāghavanandinī || 20 ||
[Analyze grammar]

nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ |
dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā || 21 ||
[Analyze grammar]

pramathya rākṣasendreṇa nāgakanyā balāddhṛtāḥ |
dṛṣṭā hanūmatā tatra na sā janakanandinī || 22 ||
[Analyze grammar]

so'paśyaṃstāṃ mahābāhuḥ paśyaṃścānyā varastriyaḥ |
viṣasāda mahābāhurhanūmānmārutātmajaḥ || 23 ||
[Analyze grammar]

udyogaṃ vānarendrāṇaṃ plavanaṃ sāgarasya ca |
vyarthaṃ vīkṣyānilasutaścintāṃ punarupāgamat || 24 ||
[Analyze grammar]

avatīrya vimānācca hanūmānmārutātmajaḥ |
cintāmupajagāmātha śokopahatacetanaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 10

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: