Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

guhāṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ |
varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ || 1 ||
[Analyze grammar]

pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam |
śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām || 2 ||
[Analyze grammar]

kāmavṛttaṃ ca sugrīvaṃ naṣṭāṃ ca janakātmajām |
buddhvā kālamatītaṃ ca mumoha paramāturaḥ || 3 ||
[Analyze grammar]

sa tu saṃjñāmupāgamya muhūrtānmatimānpunaḥ |
manaḥsthāmapi vaidehīṃ cintayāmāsa rāghavaḥ || 4 ||
[Analyze grammar]

āsīnaḥ parvatasyāgre hemadhātuvibhūṣite |
śāradaṃ gaganaṃ dṛṣṭva jagāma manasā priyām || 5 ||
[Analyze grammar]

dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam |
sārasāravasaṃghuṣṭaṃ vilalāpārtayā girā || 6 ||
[Analyze grammar]

sārasāravasaṃnādaiḥ sārasāravanādinī |
yāśrame ramate bālā sādya me ramate katham || 7 ||
[Analyze grammar]

puṣpitāṃścāsanāndṛṣṭvā kāñcanāniva nirmalān |
kathaṃ sa ramate bālā paśyantī māmapaśyatī || 8 ||
[Analyze grammar]

yā purā kalahaṃsānāṃ svareṇa kalabhāṣiṇī |
budhyate cārusarvāṅgī sādya me budhyate katham || 9 ||
[Analyze grammar]

niḥsvanaṃ cakravākānāṃ niśamya sahacāriṇām |
puṇḍarīkaviśālākṣī kathameṣā bhaviṣyati || 10 ||
[Analyze grammar]

sarāṃsi sarito vāpīḥ kānanāni vanāni ca |
tāṃ vinā mṛgaśāvākṣīṃ carannādya sukhaṃ labhe || 11 ||
[Analyze grammar]

api tāṃ madviyogācca saukumāryācca bhāminīm |
na dūraṃ pīḍayet kāmaḥ śaradguṇanirantaraḥ || 12 ||
[Analyze grammar]

evamādi naraśreṣṭho vilalāpa nṛpātmajaḥ |
vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt || 13 ||
[Analyze grammar]

tataścañcūrya ramyeṣu phalārthī girisānuṣu |
dadarśa paryupāvṛtto lakṣmīvāṃl lakṣmaṇo'grajam || 14 ||
[Analyze grammar]

taṃ cintayā duḥsahayā parītaṃ visaṃjñamekaṃ vijane manasvī |
bhrāturviṣādāt paritāpadīnaḥ samīkṣya saumitriruvāca rāmam || 15 ||
[Analyze grammar]

kimārya kāmasya vaśaṃgatena kimātmapauruṣyaparābhavena |
ayaṃ sadā saṃhṛiyate samādhiḥ kimatra yogena nivartitena || 16 ||
[Analyze grammar]

kriyābhiyogaṃ manasaḥ prasādaṃ samādhiyogānugataṃ ca kālam |
sahāyasāmarthyamadīnasattva svakarmahetuṃ ca kuruṣva hetum || 17 ||
[Analyze grammar]

na jānakī mānavavaṃśanātha tvayā sanāthā sulabhā pareṇa |
na cāgnicūḍāṃ jvalitāmupetya na dahyate vīravarārha kaścit || 18 ||
[Analyze grammar]

salakṣmaṇaṃ lakṣmaṇamapradhṛṣyaṃ svabhāvajaṃ vākyamuvāca rāmaḥ |
hitaṃ ca pathyaṃ ca nayaprasaktaṃ sasāmadharmārthasamāhitaṃ ca || 19 ||
[Analyze grammar]

niḥsaṃśayaṃ kāryamavekṣitavyaṃ kriyāviśeṣo hyanuvartitavyaḥ |
nanu pravṛttasya durāsadasya kumārakāryasya phalaṃ na cintyam || 20 ||
[Analyze grammar]

atha padmapalāśākṣīṃ maithilīmanucintayan |
uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā || 21 ||
[Analyze grammar]

tarpayitvā sahasrākṣaḥ salilena vasuṃdharām |
nirvartayitvā sasyāni kṛtakarmā vyavasthitaḥ || 22 ||
[Analyze grammar]

snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ |
visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja || 23 ||
[Analyze grammar]

nīlotpaladalaśyāmaḥ śyāmīkṛtvā diśo daśa |
vimadā iva mātaṅgāḥ śāntavegāḥ payodharāḥ || 24 ||
[Analyze grammar]

jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ |
caritvā viratāḥ saumya vṛṣṭivātāḥ samudyatāḥ || 25 ||
[Analyze grammar]

ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa |
nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha || 26 ||
[Analyze grammar]

abhivṛṣṭā mahāmeghairnirmalāścitrasānavaḥ |
anuliptā ivābhānti girayaścandraraśmibhiḥ || 27 ||
[Analyze grammar]

darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ |
navasaṃgamasavrīḍā jaghanānīva yoṣitaḥ || 28 ||
[Analyze grammar]

prasannasalilāḥ saumya kurarībhirvināditāḥ |
cakravākagaṇākīrṇā vibhānti salilāśayāḥ || 29 ||
[Analyze grammar]

anyonyabaddhavairāṇāṃ jigīṣūṇāṃ nṛpātmaja |
udyogasamayaḥ saumya pārthivānāmupasthitaḥ || 30 ||
[Analyze grammar]

iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja |
na ca paśyāmi sugrīvamudyogaṃ vā tathāvidham || 31 ||
[Analyze grammar]

catvāro vārṣikā māsā gatā varṣaśatopamāḥ |
mama śokābhitaptasya saumya sītāmapaśyataḥ || 32 ||
[Analyze grammar]

priyāvihīne duḥkhārte hṛtarājye vivāsite |
kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa || 33 ||
[Analyze grammar]

anātho hṛtarājyo'yaṃ rāvaṇena ca dharṣitaḥ |
dīno dūragṛhaḥ kāmī māṃ caiva śaraṇaṃ gataḥ || 34 ||
[Analyze grammar]

ityetaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ |
ahaṃ vānararājasya paribhūtaḥ paraṃtapa || 35 ||
[Analyze grammar]

sa kālaṃ parisaṃkhyāya sītāyāḥ parimārgaṇe |
kṛtārthaḥ samayaṃ kṛtvā durmatirnāvabudhyate || 36 ||
[Analyze grammar]

tvaṃ praviśya ca kiṣkindhāṃ brūhi vānarapuṃgavam |
mūrkhaṃ grāmya sukhe saktaṃ sugrīvaṃ vacanānmama || 37 ||
[Analyze grammar]

arthināmupapannānāṃ pūrvaṃ cāpyupakāriṇām |
āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ || 38 ||
[Analyze grammar]

śubhaṃ vā yadi vā pāpaṃ yo hi vākyamudīritam |
satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ || 39 ||
[Analyze grammar]

kṛtārthā hyakṛtārthānāṃ mitrāṇāṃ na bhavanti ye |
tānmṛtānapi kravyādaḥ kṛtaghnānnopabhuñjate || 40 ||
[Analyze grammar]

nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe |
draṣṭumicchanti cāpasya rūpaṃ vidyudgaṇopamam || 41 ||
[Analyze grammar]

ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge |
nirghoṣamiva vajrasya punaḥ saṃśrotumicchati || 42 ||
[Analyze grammar]

kāmamevaṃgate'pyasya parijñāte parākrame |
tvatsahāyasya me vīra na cintā syānnṛpātmaja || 43 ||
[Analyze grammar]

yadarthamayamārambhaḥ kṛtaḥ parapuraṃjaya |
samayaṃ nābhijānāti kṛtārthaḥ plavageśvaraḥ || 44 ||
[Analyze grammar]

varṣāsamayakālaṃ tu pratijñāya harīśvaraḥ |
vyatītāṃścaturo māsān viharannāvabudhyate || 45 ||
[Analyze grammar]

sāmātyapariṣat krīḍanpānamevopasevate |
śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām || 46 ||
[Analyze grammar]

ucyatāṃ gaccha sugrīvastvayā vatsa mahābala |
mama roṣasya yadrūpaṃ brūyāścainamidaṃ vacaḥ || 47 ||
[Analyze grammar]

na ca saṃkucitaḥ panthā yena vālī hato gataḥ |
samaye tiṣṭha sugrīvamā vālipathamanvagāḥ || 48 ||
[Analyze grammar]

eka eva raṇe vālī śareṇa nihato mayā |
tvāṃ tu satyādatikrāntaṃ haniṣyāmi sabāndhavam || 49 ||
[Analyze grammar]

tadevaṃ vihite kārye yaddhitaṃ puruṣarṣabha |
tattadbrūhi naraśreṣṭha tvara kālavyatikramaḥ || 50 ||
[Analyze grammar]

kuruṣva satyaṃ mayi vānareśvara pratiśrutaṃ dharmamavekṣya śāśvatam |
mā vālinaṃ pretya gato yamakṣayaṃ tvamadya paśyermama coditaiḥ śaraiḥ || 51 ||
[Analyze grammar]

sa pūrvajaṃ tīvravivṛddhakopaṃ lālapyamānaṃ prasamīkṣya dīnam |
cakāra tīvrāṃ matimugratejā harīśvaramānavavaṃśanāthaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 29

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: