Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa kāminaṃ dīnamadīnasattvaḥ śokābhipannaṃ samudīrṇakopam |
narendrasūnurnaradevaputraṃ rāmānujaḥ pūrvajamityuvāca || 1 ||
[Analyze grammar]

na vānaraḥ sthāsyati sādhuvṛtte na maṃsyate kāryaphalānuṣaṅgān |
na bhakṣyate vānararājyalakṣmīṃ tathā hi nābhikramate'sya buddhiḥ || 2 ||
[Analyze grammar]

matikṣayādgrāmyasukheṣu saktastava prasādāpratikārabuddhiḥ |
hato'grajaṃ paśyatu vālinaṃ sa na rājyamevaṃ viguṇasya deyam || 3 ||
[Analyze grammar]

na dhāraye kopamudīrṇavegaṃ nihanmi sugrīvamasatyamadya |
haripravīraiḥ saha vāliputro narendrapatnyā vicayaṃ karotu || 4 ||
[Analyze grammar]

tamāttabāṇāsanamutpatantaṃ niveditārthaṃ raṇacaṇḍakopam |
uvaca rāmaḥ paravīrahantā svavekṣitaṃ sānunayaṃ ca vākyam || 5 ||
[Analyze grammar]

na hi vai tvadvidho loke pāpamevaṃ samācaret |
pāpamāryeṇa yo hanti sa vīraḥ puruṣottamaḥ || 6 ||
[Analyze grammar]

nedamadya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa |
tāṃ prītimanuvartasva pūrvavṛttaṃ ca saṃgatam || 7 ||
[Analyze grammar]

sāmopahitayā vācā rūkṣāṇi parivarjayan |
vaktumarhasi sugrīvaṃ vyatītaṃ kālaparyaye || 8 ||
[Analyze grammar]

so' grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ |
praviveśa purīṃ vīro lakṣmaṇaḥ paravīrahā || 9 ||
[Analyze grammar]

tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ |
lakṣmaṇaḥ pratisaṃrabdho jagāma bhavanaṃ kapeḥ || 10 ||
[Analyze grammar]

śakrabāṇāsanaprakhyaṃ dhanuḥ kālāntakopamaḥ |
pragṛhya giriśṛṅgābhaṃ mandaraḥ sānumāniva || 11 ||
[Analyze grammar]

yathoktakārī vacanamuttaraṃ caiva sottaram |
bṛhaspatisamo buddhyā mattvā rāmānujastadā || 12 ||
[Analyze grammar]

kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ |
prabhañjana ivāprītaḥ prayayau lakṣmaṇastadā || 13 ||
[Analyze grammar]

sālatālāśvakarṇāṃśca tarasā pātayanbahūn |
paryasyan girikūṭāni drumānanyāṃśca vegataḥ || 14 ||
[Analyze grammar]

śilāśca śakalīkurvanpadbhyāṃ gaja ivāśugaḥ |
dūramekapadaṃ tyaktvā yayau kāryavaśāddrutam || 15 ||
[Analyze grammar]

tāmapaśyadbalākīrṇāṃ harirājamahāpurīm |
durgāmikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṃkaṭe || 16 ||
[Analyze grammar]

roṣāt prasphuramāṇauṣṭhaḥ sugrīvaṃ prati kalṣmaṇaḥ |
dadarśa vānarānbhīmān kiṣkindhāyā bahiścarān || 17 ||
[Analyze grammar]

śailaśṛṅgāṇi śataśaḥ pravṛddhāṃśca mahīruhān |
jagṛhuḥ kuñjaraprakhyā vānarāḥ parvatāntare || 18 ||
[Analyze grammar]

tān gṛhītapraharaṇān harīndṛṣṭvā tu lakṣmaṇaḥ |
babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ || 19 ||
[Analyze grammar]

taṃ te bhayaparītāṅgāḥ kruddhaṃ dṛṣṭvā plavaṃgamāḥ |
kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ || 20 ||
[Analyze grammar]

tataḥ sugrīvabhavanaṃ praviśya haripuṃgavāḥ |
krodhamāgamanaṃ caiva lakṣmaṇasya nyavedayan || 21 ||
[Analyze grammar]

tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ |
na teṣāṃ kapivīrāṇāṃ śuśrāva vacanaṃ tadā || 22 ||
[Analyze grammar]

tataḥ sacivasaṃdiṣṭā harayo romaharṣaṇāḥ |
girikuñjarameghābhā nagaryā niryayustadā || 23 ||
[Analyze grammar]

nakhadaṃṣṭrāyudhā ghorāḥ sarve vikṛtadarśanāḥ |
sarve śārdūladarpāśca sarve ca vikṛtānanāḥ || 24 ||
[Analyze grammar]

daśanāgabalāḥ ke cit ke ciddaśaguṇottarāḥ |
ke cinnāgasahasrasya babhūvustulyavikramāḥ || 25 ||
[Analyze grammar]

kṛtsnāṃ hi kapibhirvyāptāṃ drumahastairmahābalaiḥ |
apaśyal lakṣmaṇaḥ kruddhaḥ kiṣkindhāṃ tāṃ durāsadam || 26 ||
[Analyze grammar]

tataste harayaḥ sarve prākāraparikhāntarāt |
niṣkramyodagrasattvāstu tasthurāviṣkṛtaṃ tadā || 27 ||
[Analyze grammar]

sugrīvasya pramādaṃ ca pūrvajaṃ cārtamātmavān |
buddhvā kopavaśaṃ vīraḥ punareva jagāma saḥ || 28 ||
[Analyze grammar]

sa dīrghoṣṇamahocchvāsaḥ kopasaṃraktalocanaḥ |
babhūva naraśārdūlasadhūma iva pāvakaḥ || 29 ||
[Analyze grammar]

bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān |
svatejoviṣasaṃghātaḥ pañcāsya iva pannagaḥ || 30 ||
[Analyze grammar]

taṃ dīptamiva kālāgniṃ nāgendramiva kopitam |
samāsādyāṅgadastrāsādviṣādamagamadbhṛśam || 31 ||
[Analyze grammar]

so'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ |
sugrīvaḥ kathyatāṃ vatsa mamāgamanamityuta || 32 ||
[Analyze grammar]

eṣa rāmānujaḥ prāptastvatsakāśamariṃdamaḥ |
bhrāturvyasanasaṃtapto dvāri tiṣṭhati lakṣmaṇaḥ || 33 ||
[Analyze grammar]

lakṣmaṇasya vacaḥ śrutvā śokāviṣṭo'ṅgado'bravīt |
pituḥ samīpamāgamya saumitrirayamāgataḥ || 34 ||
[Analyze grammar]

te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam |
siṃhanādaṃ samaṃ cakrurlakṣmaṇasya samīpataḥ || 35 ||
[Analyze grammar]

tena śabdena mahatā pratyabudhyata vānaraḥ |
madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ || 36 ||
[Analyze grammar]

athāṅgadavacaḥ śrutvā tenaiva ca samāgatau |
mantriṇo vānarendrasya saṃmatodāradarśinau || 37 ||
[Analyze grammar]

plakṣaścaiva prabhāvaśca mantriṇāvarthadharmayoḥ |
vaktumuccāvacaṃ prāptaṃ lakṣmaṇaṃ tau śaśaṃsatuḥ || 38 ||
[Analyze grammar]

prasādayitvā sugrīvaṃ vacanaiḥ sāmaniścitaiḥ |
āsīnaṃ paryupāsīnau yathā śakraṃ marutpatim || 39 ||
[Analyze grammar]

satyasaṃdhau mahābhāgau bhrātarau rāmalakṣmaṇau |
vayasya bhāvaṃ saṃprāptau rājyārhau rājyadāyinau || 40 ||
[Analyze grammar]

tayoreko dhanuṣpāṇirdvāri tiṣṭhati lakṣmaṇaḥ |
yasya bhītāḥ pravepante nādānmuñcanti vānarāḥ || 41 ||
[Analyze grammar]

sa eṣa rāghavabhrātā lakṣmaṇo vākyasārathiḥ |
vyavasāya rathaḥ prāptastasya rāmasya śāsanāt || 42 ||
[Analyze grammar]

tasya mūrdhnā praṇamya tvaṃ saputraḥ saha bandhubhiḥ |
rājaṃstiṣṭha svasamaye bhava satyapratiśravaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 30

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: