Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ |
papāta sahasā vālī nikṛtta iva pādapaḥ || 1 ||
[Analyze grammar]

sa bhūmau nyastasarvāṅgastaptakāñcanabhūṣaṇaḥ |
apataddevarājasya muktaraśmiriva dhvajaḥ || 2 ||
[Analyze grammar]

tasminnipatite bhūmau haryṛṣāṇāṃ gaṇeśvare |
naṣṭacandramiva vyoma na vyarājata bhūtalam || 3 ||
[Analyze grammar]

bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ |
na śrīrjahāti na prāṇā na tejo na parākramaḥ || 4 ||
[Analyze grammar]

śakradattā varā mālā kāñcanī ratnabhūṣitā |
dadhāra harimukhyasya prāṇāṃstejaḥ śriyaṃ ca sā || 5 ||
[Analyze grammar]

sa tayā mālayā vīro haimayā hariyūthapaḥ |
saṃdhyānugataparyantaḥ payodhara ivābhavat || 6 ||
[Analyze grammar]

tasya mālā ca dehaśca marmaghātī ca yaḥ śaraḥ |
tridheva racitā lakṣmīḥ patitasyāpi śobhate || 7 ||
[Analyze grammar]

tadastraṃ tasya vīrasya svargamārgaprabhāvanam |
rāmabāṇāsanakṣiptamāvahat paramāṃ gatim || 8 ||
[Analyze grammar]

taṃ tathā patitaṃ saṃkhye gatārciṣamivānalam |
yayātimiva puṇyānte devalokāt paricyutam || 9 ||
[Analyze grammar]

ādityamiva kālena yugānte bhuvi pātitam |
mahendramiva durdharṣaṃ mahendramiva duḥsaham || 10 ||
[Analyze grammar]

mahendraputraṃ patitaṃ vālinaṃ hemamālinam |
siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam |
lakṣmaṇānugato rāmo dadarśopasasarpa ca || 11 ||
[Analyze grammar]

sa dṛṣṭvā rāghavaṃ vālī lakṣmaṇaṃ ca mahābalam |
abravīt praśritaṃ vākyaṃ paruṣaṃ dharmasaṃhitam || 12 ||
[Analyze grammar]

parāṅmukhavadhaṃ kṛtvā ko nu prāptastvayā guṇaḥ |
yadahaṃ yuddhasaṃrabdhastvatkṛte nidhanaṃ gataḥ || 13 ||
[Analyze grammar]

kulīnaḥ sattvasaṃpannastejasvī caritavrataḥ |
rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ || 14 ||
[Analyze grammar]

sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ |
iti te sarvabhūtāni kathayanti yaśo bhuvi || 15 ||
[Analyze grammar]

tān guṇān saṃpradhāryāhamagryaṃ cābhijanaṃ tava |
tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ || 16 ||
[Analyze grammar]

na māmanyena saṃrabdhaṃ pramattaṃ veddhumarhasi |
iti me buddhirutpannā babhūvādarśane tava || 17 ||
[Analyze grammar]

na tvāṃ vinihatātmānaṃ dharmadhvajamadhārmikam |
jāne pāpasamācāraṃ tṛṇaiḥ kūpamivāvṛtam || 18 ||
[Analyze grammar]

satāṃ veṣadharaṃ pāpaṃ pracchannamiva pāvakam |
nāhaṃ tvāmabhijānāni dharmacchadmābhisaṃvṛtam || 19 ||
[Analyze grammar]

viṣaye vā pure vā te yadā nāpakaromyaham |
na ca tvāṃ pratijāne'haṃ kasmāttvaṃ haṃsyakilbiṣam || 20 ||
[Analyze grammar]

phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram |
māmihāpratiyudhyantamanyena ca samāgatam || 21 ||
[Analyze grammar]

tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ |
liṅgamapyasti te rājandṛśyate dharmasaṃhitam || 22 ||
[Analyze grammar]

kaḥ kṣatriyakule jātaḥ śrutavānnaṣṭasaṃśayaḥ |
dharmaliṅga praticchannaḥ krūraṃ karma samācaret || 23 ||
[Analyze grammar]

rāma rājakule jāto dharmavāniti viśrutaḥ |
abhavyo bhavyarūpeṇa kimarthaṃ paridhāvasi || 24 ||
[Analyze grammar]

sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau |
pārthivānāṃ guṇā rājandaṇḍaścāpyapakāriṣu || 25 ||
[Analyze grammar]

vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ |
eṣā prakṛtirasmākaṃ puruṣastvaṃ nareśvaraḥ || 26 ||
[Analyze grammar]

bhūmirhiraṇyaṃ rūpyaṃ ca nigrahe kāraṇāni ca |
tatra kaste vane lobho madīyeṣu phaleṣu vā || 27 ||
[Analyze grammar]

nayaśca vinayaścobhau nigrahānugrahāvapi |
rājavṛttirasaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ || 28 ||
[Analyze grammar]

tvaṃ tu kāmapradhānaśca kopanaścānavasthitaḥ |
rājavṛttaiśca saṃkīrṇaḥ śarāsanaparāyaṇaḥ || 29 ||
[Analyze grammar]

na te'styapacitirdharme nārthe buddhiravasthitā |
indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara || 30 ||
[Analyze grammar]

hatvā bāṇena kākutstha māmihānaparādhinam |
kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam || 31 ||
[Analyze grammar]

rājahā brahmahā goghnaścoraḥ prāṇivadhe rataḥ |
nāstikaḥ parivettā ca sarve nirayagāminaḥ || 32 ||
[Analyze grammar]

adhāryaṃ carma me sadbhī romāṇyasthi ca varjitam |
abhakṣyāṇi ca māṃsāni tvadvidhairdharmacāribhiḥ || 33 ||
[Analyze grammar]

pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava |
śalyakaḥ śvāvidho godhā śaśaḥ kūrmaśca pañcamaḥ || 34 ||
[Analyze grammar]

carma cāsthi ca me rājanna spṛśanti manīṣiṇaḥ |
abhakṣyāṇi ca māṃsāni so'haṃ pañcanakho hataḥ || 35 ||
[Analyze grammar]

tvayā nāthena kākutstha na sanāthā vasuṃdharā |
pramadā śīlasaṃpannā dhūrtena patitā yathā || 36 ||
[Analyze grammar]

śaṭho naikṛtikaḥ kṣudro mithyā praśritamānasaḥ |
kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā || 37 ||
[Analyze grammar]

chinnacāritryakakṣyeṇa satāṃ dharmātivartinā |
tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā || 38 ||
[Analyze grammar]

dṛśyamānastu yudhyethā mayā yudhi nṛpātmaja |
adya vaivasvataṃ devaṃ paśyestvaṃ nihato mayā || 39 ||
[Analyze grammar]

tvayādṛśyena tu raṇe nihato'haṃ durāsadaḥ |
prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ || 40 ||
[Analyze grammar]

sugrīvapriyakāmena yadahaṃ nihatastvayā |
kaṇṭhe baddhvā pradadyāṃ te'nihataṃ rāvaṇaṃ raṇe || 41 ||
[Analyze grammar]

nyastāṃ sāgaratoye vā pātāle vāpi maithilīm |
jānayeyaṃ tavādeśācchvetāmaśvatarīmiva || 42 ||
[Analyze grammar]

yuktaṃ yat prapnuyād rājyaṃ sugrīvaḥ svargate mayi |
ayuktaṃ yadadharmeṇa tvayāhaṃ nihato raṇe || 43 ||
[Analyze grammar]

kāmamevaṃvidhaṃ lokaḥ kālena viniyujyate |
kṣamaṃ cedbhavatā prāptamuttaraṃ sādhu cintyatām || 44 ||
[Analyze grammar]

ityevamuktvā pariśuṣkavaktraḥ śarābhighātādvyathito mahātmā |
samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhūvāmararājasūnuḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 17

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: