Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tāmevaṃ bruvatīṃ tārāṃ tārādhipanibhānanām |
vālī nirbhartsayāmāsa vacanaṃ cedamabravīt || 1 ||
[Analyze grammar]

garjato'sya ca saṃrambhaṃ bhrātuḥ śatrorviśeṣataḥ |
marṣayiṣyāmyahaṃ kena kāraṇena varānane || 2 ||
[Analyze grammar]

adharṣitānāṃ śūrāṇāṃ samareṣvanivartinām |
dharṣaṇāmarṣaṇaṃ bhīru maraṇādatiricyate || 3 ||
[Analyze grammar]

soḍhuṃ na ca samartho'haṃ yuddhakāmasya saṃyuge |
sugrīvasya ca saṃrambhaṃ hīnagrīvasya garjataḥ || 4 ||
[Analyze grammar]

na ca kāryo viṣādaste rāghavaṃ prati matkṛte |
dharmajñaśca kṛtajñaśca kathaṃ pāpaṃ kariṣyati || 5 ||
[Analyze grammar]

nivartasva saha strībhiḥ kathaṃ bhūyo'nugacchasi |
sauhṛdaṃ darśitaṃ tāre mayi bhaktiḥ kṛtā tvayā || 6 ||
[Analyze grammar]

pratiyotsyāmyahaṃ gatvā sugrīvaṃ jahi saṃbhramam |
darpaṃ cāsya vineṣyāmi na ca prāṇairvimokṣyate || 7 ||
[Analyze grammar]

śāpitāsi mama prāṇairnivartasva jayena ca |
ahaṃ jitvā nivartiṣye tamalaṃ bhrātaraṃ raṇe || 8 ||
[Analyze grammar]

taṃ tu tārā pariṣvajya vālinaṃ priyavādinī |
cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam || 9 ||
[Analyze grammar]

tataḥ svastyayanaṃ kṛtvā mantravadvijayaiṣiṇī |
antaḥpuraṃ saha strībhiḥ praviṣṭā śokamohitā || 10 ||
[Analyze grammar]

praviṣṭāyāṃ tu tārāyāṃ saha strībhiḥ svamālayam |
nagarānniryayau kruddho mahāsarpa iva śvasan || 11 ||
[Analyze grammar]

sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ |
sarvataścārayandṛṣṭiṃ śatrudarśanakāṅkṣayā || 12 ||
[Analyze grammar]

sa dadarśa tataḥ śrīmān sugrīvaṃ hemapiṅgalam |
susaṃvītamavaṣṭabdhaṃ dīpyamānamivānalam || 13 ||
[Analyze grammar]

sa taṃ dṛṣṭvā mahāvīryaṃ sugrīvaṃ paryavasthitam |
gāḍhaṃ paridadhe vāso vālī paramaroṣaṇaḥ || 14 ||
[Analyze grammar]

sa vālī gāḍhasaṃvīto muṣṭimudyamya vīryavān |
sugrīvamevābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ || 15 ||
[Analyze grammar]

śliṣṭamuṣṭiṃ samudyamya saṃrabdhataramāgataḥ |
sugrīvo'pi samuddiśya vālinaṃ hemamālinam || 16 ||
[Analyze grammar]

taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇapaṇḍitam |
āpatantaṃ mahāvegamidaṃ vacanamabravīt || 17 ||
[Analyze grammar]

eṣa muṣṭirmayā baddho gāḍhaḥ sunihitāṅguliḥ |
mayā vegavimuktaste prāṇānādāya yāsyati || 18 ||
[Analyze grammar]

evamuktastu sugrīvaḥ kruddho vālinamabravīt |
tavaiva ca haranprāṇānmuṣṭiḥ patatu mūrdhani || 19 ||
[Analyze grammar]

tāḍitastena saṃkruddhaḥ samabhikramya vegataḥ |
abhavacchoṇitodgārī sotpīḍa iva parvataḥ || 20 ||
[Analyze grammar]

sugrīveṇa tu niḥsaṃgaṃ sālamutpāṭya tejasā |
gātreṣvabhihato vālī vajreṇeva mahāgiriḥ || 21 ||
[Analyze grammar]

sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ |
gurubhārasamākrāntā sāgare naurivābhavat || 22 ||
[Analyze grammar]

tau bhīmabalavikrāntau suparṇasamaveginau |
pravṛddhau ghoravapuṣau candrasūryāvivāmbare || 23 ||
[Analyze grammar]

vālinā bhagnadarpastu sugrīvo mandavikramaḥ |
vālinaṃ prati sāmarṣo darśayāmāsa lāghavam || 24 ||
[Analyze grammar]

tato dhanuṣi saṃdhāya śaramāśīviṣopamam |
rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ || 25 ||
[Analyze grammar]

vegenābhihato vālī nipapāta mahītale || 26 ||
[Analyze grammar]

athokṣitaḥ śoṇitatoyavisravaiḥ supuṣpitāśoka ivāniloddhataḥ |
vicetano vāsavasūnurāhave prabhraṃśitendradhvajavat kṣitiṃ gataḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 16

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: