Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

pūrvajo'pyuktamātrastu lakṣmaṇena subhāṣitam |
sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ || 1 ||
[Analyze grammar]

saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopamātmanaḥ |
avaṣṭabhya dhanuścitraṃ rāmo lakṣmaṇamabravīt || 2 ||
[Analyze grammar]

kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa |
kenopāyena paśyeyaṃ sītāmiti vicintaya || 3 ||
[Analyze grammar]

taṃ tathā paritāpārtaṃ lakṣmaṇo rāmamabravīt |
idameva janasthānaṃ tvamanveṣitumarhasi || 4 ||
[Analyze grammar]

rākṣasairbahubhiḥ kīrṇaṃ nānādrumalatāyutam |
santīha giridurgāṇi nirdarāḥ kandarāṇi ca || 5 ||
[Analyze grammar]

guhāśca vividhā ghorā nānāmṛgagaṇākulāḥ |
āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca || 6 ||
[Analyze grammar]

tāni yukto mayā sārdhaṃ tvamanveṣitumarhasi |
tvadvidho buddhisaṃpannā māhātmāno nararṣabha || 7 ||
[Analyze grammar]

āpatsu na prakampante vāyuvegairivācalāḥ |
ityuktastadvanaṃ sarvaṃ vicacāra salakṣmaṇaḥ || 8 ||
[Analyze grammar]

kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram |
tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam || 9 ||
[Analyze grammar]

dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam |
taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇamabravīt |
anena sītā vaidehī bhakṣitā nātra saṃśayaḥ || 10 ||
[Analyze grammar]

gṛdhrarūpamidaṃ vyaktaṃ rakṣo bhramati kānanam |
bhakṣayitvā viśālākṣīmāste sītāṃ yathāsukham |
enaṃ vadhiṣye dīptāgrairghorairbāṇairajihmagaiḥ || 11 ||
[Analyze grammar]

ityuktvābhyapatadgṛdhraṃ saṃdhāya dhanuṣi kṣuram |
kruddho rāmaḥ samudrāntāṃ cālayanniva medinīm || 12 ||
[Analyze grammar]

taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman |
abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam || 13 ||
[Analyze grammar]

yāmoṣadhimivāyuṣmannanveṣasi mahāvane |
sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam || 14 ||
[Analyze grammar]

tvayā virahitā devī lakṣmaṇena ca rāghava |
hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā || 15 ||
[Analyze grammar]

sītāmabhyavapanno'haṃ rāvaṇaśca raṇe mayā |
vidhvaṃsitarathacchatraḥ pātito dharaṇītale || 16 ||
[Analyze grammar]

etadasya dhanurbhagnametadasya śarāvaram |
ayamasya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ || 17 ||
[Analyze grammar]

pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ |
sītāmādāya vaidehīmutpapāta vihāyasaṃ |
rakṣasā nihataṃ pūrvma na māṃ hantuṃ tvamarhasi || 18 ||
[Analyze grammar]

rāmastasya tu vijñāya sītāsaktāṃ priyāṃ kathām |
gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ || 19 ||
[Analyze grammar]

ekamekāyane durge niḥśvasantaṃ kathaṃ cana |
samīkṣya duḥkhito rāmaḥ saumitrimidamabravīt || 20 ||
[Analyze grammar]

rājyādbhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ |
īdṛśīyaṃ mamālakṣmīrnirdahedapi pāvakam || 21 ||
[Analyze grammar]

saṃpūrṇamapi cedadya pratareyaṃ mahodadhim |
so'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ || 22 ||
[Analyze grammar]

nāstyabhāgyataro loke matto'smin sacarācare |
yeneyaṃ mahatī prāptā mayā vyasanavāgurā || 23 ||
[Analyze grammar]

ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ |
śete vinihato bhūmau mama bhāgyaviparyayāt || 24 ||
[Analyze grammar]

ityevamuktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ |
jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan || 25 ||
[Analyze grammar]

nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parirabhya rāmaḥ |
kva maithili prāṇasamā mameti vimucya vācaṃ nipapāta bhūmau || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 63

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: