Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

taṃ tathā śokasaṃtaptaṃ vilapantamanāthavat |
mohena mahatāviṣṭaṃ paridyūnamacetanam || 1 ||
[Analyze grammar]

tataḥ saumitrirāśvāsya muhūrtādiva lakṣmaṇaḥ |
rāmaṃ saṃbodhayāmāsa caraṇau cābhipīḍayan || 2 ||
[Analyze grammar]

mahatā tapasā rāma mahatā cāpi karmaṇā |
rājñā daśarathenāsīl labdho'mṛtamivāmaraiḥ || 3 ||
[Analyze grammar]

tava caiva guṇairbaddhastvadviyogānmahīpatiḥ |
rājā devatvamāpanno bharatasya yathā śrutam || 4 ||
[Analyze grammar]

yadi duḥkhamidaṃ prāptaṃ kākutstha na sahiṣyase |
prākṛtaścālpasattvaśca itaraḥ kaḥ sahiṣyati || 5 ||
[Analyze grammar]

duḥkhito hi bhavāṃl lokāṃstejasā yadi dhakṣyate |
ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim || 6 ||
[Analyze grammar]

lokasvabhāva evaiṣa yayātirnahuṣātmajaḥ |
gataḥ śakreṇa sālokyamanayastaṃ samaspṛśat || 7 ||
[Analyze grammar]

maharṣayo vasiṣṭhastu yaḥ piturnaḥ purohitaḥ |
ahnā putraśataṃ jajñe tathaivāsya punarhatam || 8 ||
[Analyze grammar]

yā ceyaṃ jagato mātā devī lokanamaskṛtā |
asyāśca calanaṃ bhūmerdṛśyate satyasaṃśrava || 9 ||
[Analyze grammar]

yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam |
ādityacandrau grahaṇamabhyupetau mahābalau || 10 ||
[Analyze grammar]

sumahāntyapi bhūtāni devāśca puruṣarṣabha |
na daivasya pramuñcanti sarvabhūtāni dehinaḥ || 11 ||
[Analyze grammar]

śakrādiṣvapi deveṣu vartamānau nayānayau |
śrūyete naraśārdūla na tvaṃ vyathitumarhasi || 12 ||
[Analyze grammar]

naṣṭāyāmapi vaidehyāṃ hṛtāyāmapi cānagha |
śocituṃ nārhase vīra yathānyaḥ prākṛtastathā || 13 ||
[Analyze grammar]

tvadvidhā hi na śocanti satataṃ satyadarśinaḥ |
sumahatsvapi kṛcchreṣu rāmānirviṇṇadarśaṇāḥ || 14 ||
[Analyze grammar]

tattvato hi naraśreṣṭha buddhyā samanucintaya |
buddhyā yuktā mahāprājñā vijānanti śubhāśubhe || 15 ||
[Analyze grammar]

adṛṣṭaguṇadoṣāṇāmadhṛtānāṃ ca karmaṇām |
nāntareṇa kriyāṃ teṣāṃ phalamiṣṭaṃ pravartate || 16 ||
[Analyze grammar]

māmeva hi purā vīra tvameva bahuṣo'nvaśāḥ |
anuśiṣyāddhi ko nu tvāmapi sākṣādbṛhaspatiḥ || 17 ||
[Analyze grammar]

buddhiśca te mahāprājña devairapi duranvayā |
śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmyaham || 18 ||
[Analyze grammar]

divyaṃ ca mānuṣaṃ caivamātmanaśca parākramam |
ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ badhe || 19 ||
[Analyze grammar]

kiṃ te sarvavināśena kṛtena puruṣarṣabha |
tameva tu ripuṃ pāpaṃ vijñāyoddhartumarhasi || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 62

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: