Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmārkaṃḍeya uvāca |
pitṝṇāṃ pretarūpāṇāṃ kṛtvā vākyaṃ mahīpate |
caṃdraśarmā dvijaśreṣṭho dvārakāṃ samupāgataḥ || 1 ||
[Analyze grammar]

rukmiṇīsahitaḥ kṛṣṇo yatra tiṣṭhati cānvaham |
yatra tiṣṭhaṃti tīrthāni tatra yāto dvijottamaḥ || 2 ||
[Analyze grammar]

yatra tiṣṭhaṃti yajñāśca yatra tiṣṭhaṃti devatāḥ |
yatra tiṣṭhaṃti ṛṣayo munayo yogavittamāḥ || 3 ||
[Analyze grammar]

yā purī siddhagaṃdharvaiḥ sevyate kiṃnarairnareḥ |
apsarogaṇayakṣaiśca dvārakā sarvakāmadā || 4 ||
[Analyze grammar]

svargārohaṇaniśreṇī vahate yatra gomatī |
sā purī mokṣadā nṛṇāṃ dṛṣṭā vipravareṇa hi || 5 ||
[Analyze grammar]

yasyāḥ sīmāṃ praviṣṭasya brahmahatyādipātakam |
naśyate darśanādeva tāṃ purīṃ ko na sevate || 6 ||
[Analyze grammar]

gatvā kṛṣṇapurīṃ dṛṣṭvā gomatīṃ caiva sāgaram |
manye kṛtārthamātmānaṃ jīvitaṃ yauvanaṃ dhanam || 7 ||
[Analyze grammar]

dṛṣṭvā kṛṣṇapurīṃ ramyāṃ kṛṣṇasya mukhapaṃkajam |
dhanyo'haṃ kṛtyakṛtyohaṃ sabhāgyo'haṃ dharātale || 8 ||
[Analyze grammar]

dṛṣṭvā kṛṣṇamukhaṃ ramyaṃ rukmiṇīṃ dvārakāṃ purīm |
tīrthakoṭisahasraistu sevitaiḥ kiṃ prayojanam || 9 ||
[Analyze grammar]

puṇyairlakṣasahasraistu prāptā dvāravatī śubhā |
śuklā vaiśākhamāse tu saṃprāptā madhusūdanī || 10 ||
[Analyze grammar]

dvādaśī trispṛśānāma pāpakoṭiśatāpahā |
dhanyāḥ sarve manuṣyāste vaiśākhe madhusūdanī || 11 ||
[Analyze grammar]

saṃprāptā trispṛśā yaistu budhavāreṇa saṃyutā |
na yajñaistu na vedaistu na tīrthaiḥ koṭisevitaiḥ |
prāpyate tatphalaṃ naiva dvārakāyāṃ yathā nṛṇām || 12 ||
[Analyze grammar]

evamuktvā dvijaśreṣṭho gomatītīramāśritaḥ |
upaspṛśya yathānyāyaṃ śāstradṛṣṭena karmaṇā || 13 ||
[Analyze grammar]

kṛtvā snānaṃ yathoktaṃ tu saṃtarpya pitṛdevatāḥ |
cakratīrthātsamādāya śilāṃścakrāṃkitāñchubhān |
pūjitāḥ puruṣasūktena yathoktavidhinā nṛpa || 14 ||
[Analyze grammar]

śivapūjā kṛtā paścātsaṃsmṛtya pitṛbhāṣitam |
dattvā piṃḍodakaṃ samyakpitṝṇāṃ vidhipūrvakam || 15 ||
[Analyze grammar]

vilepanaṃ ca vastrāṇi puṣpāṇi dhūpadīpako |
naivedyāni manojñāni kaṃdamūlaphalāni ca || 16 ||
[Analyze grammar]

tāṃbūlaṃ ca sakarpūraṃ kṛtvā nīrājanādikam |
pradakṣiṇāṃ namaskāraṃ stutipūrvaṃ punaḥpunaḥ || 17 ||
[Analyze grammar]

kṣamāpayitvā deveśaṃ cakre jāgaraṇaṃ tataḥ |
yāmatraye vyatīte tu caṃdraśarmā hyuvāca ha || 18 ||
[Analyze grammar]

āturasya ca dīnasya śṛṇu kṛṣṇa vaco mama |
saṃsārabhayasaṃtrastaṃ māṃ tvamuddhara keśava || 19 ||
[Analyze grammar]

tvatpādāṃbuja bhaktānāṃ na duḥkhaṃ pāpināmapi |
kiṃ punaḥ pāpahīnānāṃ dvādaśīsevināṃ nṛṇām || 20 ||
[Analyze grammar]

daśamīvedhajaṃ pāpaṃ kathitaṃ mama pūrvajaiḥ |
duṣkṛtaṃ nāśamāyātu tvatprasādājjanārddana || 21 ||
[Analyze grammar]

saviddhaṃ tvaddinaṃ kṛṣṇa yatkṛtaṃ jāgaraṃ hare |
tatpāpaṃ vilayaṃ yātu yathālavaṇamaṃbhasi || 22 ||
[Analyze grammar]

saviddhaṃ vāsaraṃ yasmā tkṛtaṃ mama pitāmahaiḥ |
pretatvaṃ tena saṃprāptaṃ mahāduḥkhaprasādhakam || 23 ||
[Analyze grammar]

yathā pretatvanirmuktā mama pūrvapitāmahāḥ |
muktiṃ prayāṃti deveśa tathā kuru jagatpate || 24 ||
[Analyze grammar]

punareva yaduśreṣṭha prasādaṃ kartumarhasi |
avidyāmohitenāpi na kṛtaṃ tava pūjanam || 25 ||
[Analyze grammar]

mayā pāpena deveśa śivabhaktiḥ samāśritā |
tava bhaktiḥ kṛtā naiva na kṛtaṃ tava vāsaram || 26 ||
[Analyze grammar]

na dṛṣṭā dvārakā kṛṣṇa na snāto gomatījale |
na dṛṣṭaṃ pādapadmaṃ ca tvadīyaṃ mokṣadā yakam || 27 ||
[Analyze grammar]

na kṛtā dvārakāyātrā dṛṣṭvā someśvaraṃ prabhum |
viphalaṃ sukṛtaṃ jātaṃ yanmayā samupārjitam || 28 ||
[Analyze grammar]

matpūrvajaistu kathitaṃ sarvameva sureśvara |
tatpuṇyaṃ mā vṛthā yātu prasādāttava keśava || 29 ||
[Analyze grammar]

dṛṣṭaṃ tu tava vaktraṃ ca durllabhaṃ bhuvanatraye |
tannāsti devakīputra purāṇeṣu śrutaṃ mayā || 30 ||
[Analyze grammar]

sāparādhāstu ye kecicchiśupālādayaḥ smṛtāḥ |
tvatkareṇa hatāḥ kopānmuktiṃ prāptā mahīvarāḥ || 31 ||
[Analyze grammar]

adyaprabhṛti karttavyaṃ pūjanaṃ pratyahaṃ ca tat |
palārdhenāpi viddhaṃ syādbhoktavyaṃ vāsare tava || 32 ||
[Analyze grammar]

tvatpriyā ca mayā kāryyā dvādaśī vratasaṃyutā |
bhaktirbhāgavatānāṃ ca kāryyā prāṇairddhanairapi || 33 ||
[Analyze grammar]

nityaṃ nāmasahasraṃ tu paṭhanīyaṃ tava priyam |
pūjā tu tulasīpatrairmayā kāryā sadaiva hi || 34 ||
[Analyze grammar]

tulasīkāṣṭhasaṃbhūtā mālā dhāryyā sadā mayā |
nṛtyaṃ gītaṃ ca karttavyaṃ saṃprāpte jāgare tava || 35 ||
[Analyze grammar]

dvārakāyāṃ prakarttavyaṃ pratyahaṃ gamanaṃ mayā |
tvatkathāśravaṇārthaṃ ca nityaṃ pustakavācanam || 36 ||
[Analyze grammar]

nityaṃ pādodakaṃ mūrdhnā mayā dhāryaṃ subhaktitaḥ |
naivedyabhakṣaṇaṃ caiva kariṣyāmi subhaktitaḥ || 37 ||
[Analyze grammar]

nirmālyaṃ śirasā dhāryyaṃ tvadīyaṃ sādaraṃ mayā |
tava dattvā yadiṣṭaṃ tu bhakṣaṇīyaṃ sadā mayā || 38 ||
[Analyze grammar]

tathā tathā prakarttavyaṃ yena tuṣṭirbhavettava |
tathyametanmayā kṛṣṇa tavāgre parikīrtitam || 39 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
sādhusādhu mahābhāga candraśarmandvijottama |
āgamiṣyaṃti malloke tvayā saha pitāmahāḥ || 40 ||
[Analyze grammar]

paśya pretatvanirmuktā matprasādāddvijottama |
ākāśe garuḍārūḍhāstava pūrvapitāmahāḥ || 41 ||
[Analyze grammar]

pitāmahā ūcuḥ |
tvatprasādādvayaṃ putra muktiṃ prāptā na saṃśayaḥ |
pretayonervinirmuktāḥ kṛṣṇavaktrāvalokanāt || 42 ||
[Analyze grammar]

dhanyāste mānuṣe loke putrapautraprapautrakāḥ |
dṛṣṭvā śrīsomanāthaṃ tu kṛṣṇaṃ paśyaṃti dvārakām || 43 ||
[Analyze grammar]

dhanyā ca vidhavā nārī kṛṣṇayātrāṃ karoti yā |
uddhariṣyati loke'sminkulānāṃ nirayācchatam || 44 ||
[Analyze grammar]

śvapaco'pi karotyevaṃ yātrāṃ ca hariśāṃkarīm |
sa yāti paramāṃ muktiṃ pitṛbhiḥ parivāritaḥ || 45 ||
[Analyze grammar]

yaḥ punastīrthasaṃnyāsaṃ kṛtvā tiṣṭhati tatra vai |
viṣṇulokānnivṛttirna kalpakoṭiśatairapi || 46 ||
[Analyze grammar]

vaṃcitāste na sandeho dṛṣṭvā someśvaraṃ prabhum |
dṛṣṭaṃ kṛṣṇamukhaṃ naiva na snātā gomatījale || 47 ||
[Analyze grammar]

kiṃ jalairbahubhiḥ puṇyaistīrthakoṭisamudbhavaiḥ |
dṛṣṭvā someśvaraṃ yastu dvārakāṃ naiva gacchati |
dhikkurvaṃti ca taṃ pāpaṃ pitaro divi saṃsthitāḥ || 48 ||
[Analyze grammar]

dṛṣṭvā someśvaraṃ devaṃ kṛṣṇaṃ dṛṣṭvā punaḥ śivam |
sauparṇe kathitaṃ puṇyaṃ yātrāśatasamudbhavam || 49 ||
[Analyze grammar]

dṛṣṭvā someśvaraṃ devaṃ kṛṣṇaṃ naiva prapaśyati |
mohādvyarthagataṃ tasya sarvaṃ saṃsārakarma vai || 50 ||
[Analyze grammar]

āgatya yaḥ prabhāse ca kṛṣṇaṃ paśyati vai naraḥ |
prabhāsāyutasaṃkhyaṃ tu phalamāpnoti yatnataḥ || 51 ||
[Analyze grammar]

yasmātsarvāṇi tīrthāni sarve devāstathā makhāḥ |
dvārakāyāṃ samāyāṃti trikālaṃ kṛṣṇasaṃnidhau || 52 ||
[Analyze grammar]

tīrthairnānāvidhaiḥ putra tatsthānaiḥ kiṃ prayojanam |
phalaṃ samastatīrthānāṃ dṛṣṭvā dvāravatīṃ labhet || 53 ||
[Analyze grammar]

hate kaṃse jarāsandhe narake ca nipātite |
uttārite bhuvo bhāre kṛṣṇo devakinaṃdanaḥ |
cakre dvāravatīṃ ramyāṃ sannidhau sāgarasya ca || 54 ||
[Analyze grammar]

sthitaḥ prītamanāḥ kṛṣṇo lapsyate kāminīsukham || 55 ||
[Analyze grammar]

brahmāgnivāyusūryāśca vāsavādyā divaukasaḥ |
marttyā viprāśca rājānaḥ pātālātpannageśvarāḥ || 56 ||
[Analyze grammar]

nadyo nadāśca śailāśca vanānyupavanāni ca |
puragrāmā hyaraṇyāni sāgarāśca sarāṃsi ca || 57 ||
[Analyze grammar]

yakṣāścāsuragaṃdharvāḥ siddhā vidyādharāstathā |
rambhādyapsarasaścaiva prahlādādyā diteḥ sutāḥ |
rakṣā vibhīṣaṇādyāśca dhanado rakṣa nāyakaḥ || 58 ||
[Analyze grammar]

ṛṣayo munayaḥ siddhāḥ sanakādyāśca yoginaḥ |
grahā ṛkṣāṇi yogāśca dhruvaḥ paramavaiṣṇavaḥ || 59 ||
[Analyze grammar]

yatkiṃcittriṣu lokeṣu tiṣṭhate sthāṇujaṃgamam |
śrīkṛṣṇasannidhau nityaṃ pratyahaṃ tiṣṭhate sadā || 60 ||
[Analyze grammar]

na tyajaṃti purīṃ puṇyāṃ dvārakāṃ kṛṣṇasevitām |
sā tvayā sevitā putra sāṃprataṃ kṛṣṇadarśanāt |
piśācayoninirmuktā yāsyāmaḥ paramāṃ gatim || 61 ||
[Analyze grammar]

dvādaśīvedhajaṃpāpaṃ dvārakāyāḥ prabhāvataḥ |
naṣṭaṃ putra na sandehaḥ saṃprāptāḥ paramaṃ padam || 62 ||
[Analyze grammar]

dvādaśīvedhasambhūtaṃ yattvayā pāpamarjitam |
kṛṣṇasya darśanātkṣīṇaṃ na jahyaṃ dvādaśīvratam || 63 ||
[Analyze grammar]

rakṣaṇīyaṃ prayatnena vedho daśamisambhavaḥ |
no cetputra na saṃdehaḥ pretayonimavāpsyasi || 64 ||
[Analyze grammar]

trailokya saṃbhavaṃ pāpaṃ teṣāṃ bhavati bhūtale |
saśalyaṃ ye prakurvaṃti vāsaraṃ kṛṣṇasaṃjñakam || 65 ||
[Analyze grammar]

prāyaścittaṃ na tasyāsti saśalyaṃ vāsaraṃ hareḥ |
ye kurvaṃti na te yāṃti manvataraśatairdivam || 66 ||
[Analyze grammar]

pretatvaṃ duḥsahaṃ putra duḥsahā yamayātanā |
tasmātputra na karttavyaṃ saśalyaṃ dvādaśīvratam || 67 ||
[Analyze grammar]

kārayaṃti hi ye tvajñāḥ kūṭayuktāśca hetukāḥ |
pretayoniṃ prayāsyaṃti pitṛbhiḥ saha sarvataḥ || 68 ||
[Analyze grammar]

dvādaśī daśamīviddhā saṃtānapravināśinī |
dhvaṃsinī pūrvapuṇyānāṃ kṛṣṇabhaktivināśinī || 69 ||
[Analyze grammar]

svasti te'stu gamiṣyāmaḥ prasādādrukmiṇīpateḥ |
prāptaṃ viṣṇupadaṃ putra apunarbhavasaṃjñakam || 70 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
caṃdraśarmanprasanno'haṃ tava bhaktyā dvijottama |
śaivabhāvaprapanno'pi yastvaṃ jāto'si vaiṣṇavaḥ || 71 ||
[Analyze grammar]

navasaptativarṣāṇi na kṛtaṃ vāsare mama |
saṃpūrṇaṃ matprasādena tava jātaṃ na saṃśayaḥ || 72 ||
[Analyze grammar]

ekenaivopavāsena trispṛśāsaṃbhavena hi |
dvārakāyāḥ prasādena maddṛṣṭyālokanena hi || 73 ||
[Analyze grammar]

avidyāmohitenaiva śivabhaktyā mamārcanam |
na kṛtaṃ matprasādena kṛtaṃ caiva bhaviṣyati || 74 ||
[Analyze grammar]

vaiśākhe yairahaṃ dṛṣṭo dvārakāyāṃ dvijottama |
trispṛśāvāsare caiva vaṃjulīvāsare tathā || 75 ||
[Analyze grammar]

unmīlinīdine prāpte prāpte vā pakṣavarddhinī |
naiteṣāṃ cāparādho'sti yadyapi brahmaghātakāḥ || 76 ||
[Analyze grammar]

janmaprabhṛti puṇyasya prakṛtasyāpi bhūsura |
matpurīdarśanenāpi phalabhāgī bhavennaraḥ || 77 ||
[Analyze grammar]

dṛṣṭvā samastatīrthāni prabhāsādīni bhūtale |
matpurīdarśanenaiva pṛṣṭvā'pīha bhavetphalam || 78 ||
[Analyze grammar]

māhātmyaṃ dvārakāyāstu maddine yatra tatra vā |
paṭhenmama purīṃ puṇyāṃ labhate matprasādataḥ || 79 ||
[Analyze grammar]

matpurīṃ vasatāṃ puṇyaṃ trikālaṃ mama darśanāt |
tatphalaṃ samavāpnoti yastvidaṃ paṭhate kalau || 80 ||
[Analyze grammar]

kalau kāśī ca mathurā hyavaṃtī ca dvijottama |
ayodhyā ca tathā māyā kāṃcī caiva ca matpurī || 81 ||
[Analyze grammar]

śāligrāmabhavaṃ caiva badarī ca tathottamā |
kurukṣetraṃ bhṛgukṣetraṃ puṣkaraṃ śubhasaṃjñakam || 82 ||
[Analyze grammar]

prayāgaṃ ca prabhāsaṃ ca kṣetraṃ vai hāṭakeśvaram |
gaṃgādvāraṃ śaukaraṃ ca gaṃgāsāgarasaṃgamam || 83 ||
[Analyze grammar]

naimiṣaṃ daṇḍakāraṇyaṃ tathā vṛndāvanaṃ dvija |
saiṃdhavaṃ cārbudākhyaṃ ca sarvāṇyāyatanāni ca || 84 ||
[Analyze grammar]

vanāni māgadhādīni puṣkarāṇi dvijottama |
śailarājādayaḥ śailā himādripramukhā hi ye || 85 ||
[Analyze grammar]

gaṃgādayaśca sarito bhūtale saṃti yāni vai |
tīrthāni triṣu kāleṣu samāni dvārakāpuraḥ || 86 ||
[Analyze grammar]

kalinā kalitaṃ sarvaṃ varjayitvā tu matpurīm |
vipra varṣaśate prāpte matpuryāṃ mama darśane || 87 ||
[Analyze grammar]

tava mṛtyurmahīdeva matprasādādbhaviṣyati |
trispṛśāvāsare prāpte vaiśākhe śuklapakṣataḥ || 88 ||
[Analyze grammar]

saṃgame budhavārasya divā bhūmau mamāgrataḥ |
daśamaṃ dvāramāsādya tava prāṇasya nirgamam |
bhaviṣyati na saṃdeho matprasādena bhūsura || 89 ||
[Analyze grammar]

svasthānaṃ gaccha vipreṃdra sarvānkāmānavāpsyasi |
madbhaktānāṃ yugāṃte'pi vināśo nopapadyate || 90 ||
[Analyze grammar]

madbhaktiṃ vahatāṃ puṃsāmiha loke pare'pi vā |
nāśubhaṃ vidyate kiṃcitkulakoṭiṃ nayeddivam || 91 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tato varṣaśate prāpte gatvā dvāravatīṃ purīm |
prāṇānkṛṣṇopadeśena tyaktvā mokṣaṃ jagāma ha || 92 ||
[Analyze grammar]

indradyumna tadākhyātaṃ māhātmyaṃ dvārakābhavam |
punarev pravakṣyāmi yatte manasi varttate || 93 ||
[Analyze grammar]

śṛṇvatāṃ paṭhatāṃ caiva māhā tmyaṃ dvārakābhavam |
sarvaṃ phalamavāpnoti kṛṣṇena kathitaṃ ca yat || 94 ||
[Analyze grammar]

vistārayaṃti loke'smiṃllikhitaṃ yasya veśmani |
pratyakṣaṃ dvārakāpuṇyaṃ prāpyate kṛṣṇasaṃbhavam || 95 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakākhaṇḍe candraśarmopākhyāne candraśarmaṇo dvārakāgamanapūrvaka kṛṣṇadattavaragrahaṇādi dvārakānagarīśraiṣṭhyamāhātmyavarṇanaṃnāma caturviṃśatitamo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 24

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: