Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīprahlāda uvāca |
pūjayedgaṇanāthaṃ taṃ rukmiṇaṃ rukmabhūṣitam |
durvāsasaṃ ca kṛṣṇaṃ ca balabhadraṃ ca bhaktitaḥ || 1 ||
[Analyze grammar]

yajatyeko mahāyajñaiḥ saṃpūrṇavaradakṣiṇaiḥ |
ekaḥ paśyati deveśaṃ kṛṣṇaṃ tulyaphalau hi tau || 2 ||
[Analyze grammar]

vāpīkūpataḍāgāni karotyekaḥ samāhitaḥ |
ekaḥ paśyati deveśaṃ kṛṣṇaṃ tulyaphalau hi tau || 3 ||
[Analyze grammar]

gobhūtilahiraṇyādi dadātyeko dinedine |
ekaḥ paśyati deveśaṃ kṛṣṇaṃ tulyaphalau hi tau || 4 ||
[Analyze grammar]

prāṇāyāmādisaṃyukto japadhyānaparāyaṇaḥ |
ekaḥ paśyati deveśaṃ kṛṣṇaṃ tulyaphalau hi tau || 5 ||
[Analyze grammar]

jāhnavyādiṣu tīrtheṣu susnātvaikaḥ samāhitaḥ |
ekaḥ paśyati deveśaṃ kṛṣṇaṃ tulyaphalau hi tau || 6 ||
[Analyze grammar]

tribhirvikramaṇairyena vikrāṃtaṃ bhuvanatrayam |
trivikramaṃ ca taṃ dṛṣṭvā mucyate pātakatrayāt || 7 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kathaṃ traivikramī mṛrttirāgateyaṃ dharātale |
kalānyāsācca kṛṣṇatvaṃ kadeyaṃ prāptavatyatha || 8 ||
[Analyze grammar]

daitya saṃśayamasmākaṃ chettumarhasyaśeṣataḥ |
durvāsasaśca kṛṣṇasya saṃbhavaḥ kathyatāmiti || 9 ||
[Analyze grammar]

prahlāda uvāca |
tacchrūyatāṃ dvijaśreṣṭhā yathā mūrttistrivikramī |
durvāsasā samāyuktā saṃbhūtā dharaṇītale || 10 ||
[Analyze grammar]

pūrvaṃ kṛtayugasyāṃte balinā ca puraṃdaraḥ |
nirjitya bhraṃśitaḥ sthānāttadarthaṃ madhusūdanaḥ || 11 ||
[Analyze grammar]

kaśyapādvāmano jajñe tato'bhūcca trivikramaḥ |
tribhiḥ kramairmitāṃllokānākramya madhuhā hariḥ || 12 ||
[Analyze grammar]

baliṃ cakāra bhagavānpātālatalavāsi nam |
bhaktyā tvananyayā kṛṣṇo daityena paritoṣitaḥ || 13 ||
[Analyze grammar]

svayaṃ caivā'vasattatra bhaktyā krīto haristadā |
anugrahāya bhagavāndvārapālo babhūva ha || 14 ||
[Analyze grammar]

durvāsāścāpi bhagavānātreyo munisattamaḥ |
aṭaṃstīrthāni mokṣārthaṃ muktikṣetramaciṃtayat || 15 ||
[Analyze grammar]

evaṃ citayamānaḥ sa jñānadṛṣṭyā mahāmuniḥ |
gomatyā saṃgamo yatra cakratīrthena bho dvijāḥ || 16 ||
[Analyze grammar]

tanmuktikṣetramājñāya gamanāya matiṃ dadhe |
sotītya nagaragrāmānudyānāni vanāni ca || 17 ||
[Analyze grammar]

ānarttaviṣayaṃ prāpya daityabhūmiṃ viveśa ha |
niḥsvādhyāyavaṣaṭkārāṃ vedadhvanivivarjjitām || 18 ||
[Analyze grammar]

kuśena daityarājena sevitāṃ pālitāṃ tathā |
bahumleccha samākīrṇāmadharmopārjakairjanaiḥ || 19 ||
[Analyze grammar]

pratyāsannāmiti jñātvā cakratīrthamagāddvijaḥ |
snātvā ca saṃgame puṇye mokṣye'haṃ ca kṛtāhnikaḥ || 20 ||
[Analyze grammar]

iti kṛtvā sa niyamaṃ yayau śīghraṃ munistadā |
snātvā śīghraṃ prayāsyāmi daityabhūmiṃ vihāya ca || 21 ||
[Analyze grammar]

ityevaṃ ciṃtayanmārge śīghrameva jagāma saḥ |
dṛṣṭvā ca saṃgamaṃ puṇyaṃ gomatyā sāgarasya ca || 22 ||
[Analyze grammar]

nidhāya vāsasī tatra mṛdamālabhya gomayam |
śikhāṃ ca baddhvā karayoḥ kṛtvā ca niyataḥ kuśān || 23 ||
[Analyze grammar]

yāvatsnāti ca vipro'sau dṛṣṭo daityairdurātmabhiḥ |
bruvaṃtaḥ ko'yamityevaṃ hanyatāṃhanyatāmiti || 24 ||
[Analyze grammar]

asmābhiḥ pālite deśe kaḥ snāti manujādhamaḥ |
bruvaṃta iti jaghnuste jānubhirmuṣṭibhistathā || 25 ||
[Analyze grammar]

brāhmaṇo'haṃ na haṃtavyaḥ śrutvā cā'tīva pīḍitaḥ |
taṃ dṛṣṭvā hanyamānaṃ tu brāhmaṇaṃ tairdurātmabhiḥ || 26 ||
[Analyze grammar]

nivārayāmāsa ca tānrururnāma mahāsuraḥ |
jagṛhustasya vastrāṇi kuśāṃste cikṣipurjale || 27 ||
[Analyze grammar]

cakarṣuścaraṇau gṛhya śapaṃto duṣṭacetasaḥ |
pade gṛhītvā tamṛṣiṃ nītvā sīmni vyasarjayan || 28 ||
[Analyze grammar]

taṃ tadā mūrchitaprāyaṃ dṛṣṭvocuḥ kupitāśca te |
atrāgato yadi punarhaniṣyāmo na saṃśayaḥ |
ānarttaviṣayāṃstānvai dṛṣṭvā tatra jalāśayam || 29 ||
[Analyze grammar]

prāṇasaṃśayamāpannastataściṃtāparo'bhavat |
śapyehaṃ yadi daiteyāṃstapasaḥ kiṃ vyayena me || 30 ||
[Analyze grammar]

athavā niyamabhraṣṭastyakṣye cedaṃ kalevaram |
mama pakṣaṃ ca kaḥ kuryyātko me dāsyati jīvitam || 31 ||
[Analyze grammar]

cakratīrthe ca kaḥ snānaṃ kārayiṣyati māmiha |
ko vā daityagaṇānetāñchakto jetuṃ mahāmṛdhe |
taṃ vinā puṇḍarīkākṣaṃ bhaktānāmabhayapradam || 32 ||
[Analyze grammar]

brahmādīnāṃ ca netāraṃ śaraṇāgatavatsalam |
cakrahastaṃ vinā medya konyaḥ śarmmaprado bhavet || 33 ||
[Analyze grammar]

iti dhyātvā ca suciraṃ jñātvā pātālavāsi nam |
ātreyo viṣṇuśaraṇaṃ jagāma dharaṇītalam || 34 ||
[Analyze grammar]

upavāsaiḥ kṛśo dīno bhūtalaṃ praviveśa ha |
sa daittyarājabhavanaṃ gandharvāpsarasāvṛtam || 35 ||
[Analyze grammar]

śobhitaṃ suramukhyena viṣṇunā prabhaviṣṇunā |
durvāsāḥ praviveśātha prahṛṣṭenāṃtarātmanā || 36 ||
[Analyze grammar]

durvāsasamathāyāṃtaṃ dṛṣṭvā daityapatistadā |
pratyutthāyārhayāṃcakre svāsane saṃnyaveśayat || 37 ||
[Analyze grammar]

madhuparkaṃ ca gāṃ caiva dattvārghyaṃ pārśvataḥ sthitaḥ |
provāca praṇato brahmankathamatrāgato bhavān || 38 ||
[Analyze grammar]

sukhopaviṣṭaḥ sa ṛṣistatrāpaśyattrivikramam |
daityendradvāradeśe tu tiṣṭhantamakutobhayam || 39 ||
[Analyze grammar]

taṃ dṛṣṭvā devadeveśaṃ śrīvatsāṃkaṃ caturbhujam |
ruroda sa ṛṣiśreṣṭhastrāhitrāhītyuvāca ca || 40 ||
[Analyze grammar]

saṃsārabhayabhītānāṃ duḥkhitānāṃ janārdana |
śatrubhiḥ paribhūtānāṃ śaraṇaṃ bhava keśava || 41 ||
[Analyze grammar]

mama duḥkhābhitaptasya śatrubhiḥ karṣitasya ca |
parābhūtasya dīnasya kṣudhayā pīḍitasya ca || 42 ||
[Analyze grammar]

apūrṇaniyamasyā'tha kleśitatya ca dānavaiḥ |
brahmaṇyadeva viprasya śaraṇaṃ bhava keśava || 43 ||
[Analyze grammar]

ityuktvā darśayāmāsa śarīraṃ daityatāḍitam |
tadbrāhmaṇāvamānaṃ ca dṛṣṭvā cukrodha vāmanaḥ || 44 ||
[Analyze grammar]

kenāpamānito brahmanniyamaḥ kena khaṇḍitaḥ |
kathayasva mahābhāga dharmapāle mayi sthite || 45 ||
[Analyze grammar]

durvāsā uvāca |
muktitīrthamahaṃ jñātvā jñānena madhusūdana |
cakratīrthaṃ gataḥ snātuṃ yātrāyāṃ harṣasaṃyutaḥ || 46 ||
[Analyze grammar]

akṛtasnāna evā'haṃ dṛṣṭo daityairdurāsadaiḥ |
gale gṛhītaḥ kṛṣṇāhaṃ muṣṭibhistāḍitastathā || 47 ||
[Analyze grammar]

balādgṛhītvā vāsāṃsi kuśāṃścaivākṣataiḥ saha |
jale kṣiptvā caraṇayorgṛhītvā māṃ samākṛṣan || 48 ||
[Analyze grammar]

sīmāṃte māṃ tu prakṣipya procuste dānavādhamāḥ |
haniṣyāmo yadi punarāgaṃtāsi na saṃśayaḥ || 49 ||
[Analyze grammar]

snāto'haṃ cakratīrthe tu kariṣye bhojanaṃ vibho |
tasmātsnāpaya goviṃda niyamaṃ saphalaṃ kuru || 50 ||
[Analyze grammar]

tava prasādātsnātvā'haṃ bhuktvā ca prītamānasaḥ |
pratijñāṃ saphalāṃ kṛtvā vicariṣye mahīmimām || 51 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmye cakratīrthamāhātmye rākṣasakṛtadurvāsaḥparābhavavṛttāntavarṇanaṃ nāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 18

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: