Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

prahlāda uvāca |
tacchrutvā devadeveśaściṃtayitvā punaḥpunaḥ || uvāca vacanaṃ tatra durvāsasamakalmaṣam || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
parādhīno'smi viprendra bhaktyā krīto'smi nānyathā |
balerādeśakārī ca daityendravaśago hyaham || 2 ||
[Analyze grammar]

tasmātprārthaya viprendra daityaṃ vairocaniṃ balim |
asyādeśātkariṣyāmi yadabhīṣṭaṃ tavādhunā || 3 ||
[Analyze grammar]

tacchrutvā vacanaṃ vipro baliṃ provāca satvaram |
yajvanāṃ tvaṃ variṣṭhaśca dātṝṇāṃ tvaṃ mato'dhikaḥ || 4 ||
[Analyze grammar]

pārāvāraḥ kṛpāyāśca dayāṃ kuru mamopari |
preṣayasva mahābhāga devaṃ daityavinigrahe || 5 ||
[Analyze grammar]

saṃpūrṇaniyamaḥ snātastvatprasādādbhavāmyaham |
tacchutvā vacanaṃ daityo nātihṛṣṭamanāstadā |
durvāsasamuvācedaṃ naitadevaṃ bhaviṣyati || 6 ||
[Analyze grammar]

anyatprārthaya viprendra yatte manasi varttate |
taddāsyāmi na sandeho yadyapi syātsudurlabham || 7 ||
[Analyze grammar]

ātmānamapi dāsyāmi nāhaṃ tyakṣye hariṃ dvija |
bahubhiḥ sukṛtaiḥ prāptaṃ kathaṃ tyakṣyāmi keśavam || 8 ||
[Analyze grammar]

durvāsā uvāca |
nātilubdhaṃ hi māṃ viddhi kimanyatprārthayāmyaham |
rakṣa me jīvitaṃ daitya preṣayasva janārddanam || 9 ||
[Analyze grammar]

baliruvāca |
jānāsi tvaṃ yathā vipra hiraṇyākṣaṃ nipātitam |
bhūtvā yajñavarāhastu dadhārorvīṃ balāddivi || 10 ||
[Analyze grammar]

yathā ca daityapravaramavadhyaṃ daityadānavaiḥ |
hatavānhiraṇyakaśipuṃ nṛsiṃhaḥ sarvagaḥ prabhuḥ || 11 ||
[Analyze grammar]

tathaiva vṛtraṃ namuciṃ rakṣo laṃkeśa saṃjñakam |
jaghāna māyayā viṣṇuḥ surārthaṃ surasattamaḥ || 12 ||
[Analyze grammar]

prathamaṃ vāmano bhūtvā hyayācata padatrayam |
punastrivikramo bhūtvā bhuvanāni jahāra me || 13 ||
[Analyze grammar]

mayā puṇyavaśādviṣṇuryadi prāptaḥ kathañcana |
nāhaṃ tyakṣye jagannāthaṃ māyāvāmanakaṃ prabhum || 14 ||
[Analyze grammar]

durvāsā uvāca |
nāhaṃ bhokṣye vinā snānaṃ gomatyudadhisaṃgame |
yadi na preṣyasi hariṃ tatastyakṣye kalevaram || 15 ||
[Analyze grammar]

baliruvāca |
yadbhāvyaṃ tadbhavatu te yajjānāsi tathā kuru |
brahmarudrendranamitaṃ nāhaṃ tyakṣye padadvayam || 16 ||
[Analyze grammar]

tadā vivadamānau tau dṛṣṭvā sa jagadīśvaraḥ |
brahmaṇyadevaḥ kṛpayā brāhmaṇaṃ tamuvāca ha || 17 ||
[Analyze grammar]

svastho bhava dvijaśreṣṭha snāpayiṣye na saṃśayaḥ |
hatvā daityagaṇānsarvāngomatyudadhisaṃgame || 18 ||
[Analyze grammar]

prahlāda uvāca || |
śrutvā bhagavato vākyaṃ brāhmaṇaṃ prati daityarāṭ |
dṛḍhaṃ jagrāha caraṇau patitvā pādayostadā || 19 ||
[Analyze grammar]

tataḥ samṛddhimagamatpādau dattvā baleḥ prabhuḥ |
śaṃkhacakragadāpāṇirviṣṇurdurvāsasā'nvitaḥ || 20 ||
[Analyze grammar]

prasthitau tau tadā dṛṣṭvā durvāsasajanārddanau |
anantaḥ puruṣo 'gacchanmuśalī ca halāyudhaḥ || 21 ||
[Analyze grammar]

muśalī cāgrato'gacchattato viṣṇustrivikramaḥ |
tayoranvagamadviprā durvāsā bhūtalādbahiḥ || 22 ||
[Analyze grammar]

bhittvā rasātalaṃ sarve samuttasthustvarānvitāḥ |
āvirbabhūvustatraiva gomatyudadhisaṃgame || 23 ||
[Analyze grammar]

sannaddhau dṛḍhadhanvānau saṃkarṣaṇajanārdanau |
ūcatustau tadā vipraṃ kuru snānaṃ yadṛcchayā || 24 ||
[Analyze grammar]

tayostu vacanaṃ śrutvā snānaṃ cakre tvarānvitaḥ |
snātvā cāvaśyakaṃ karma kartumārabhata dvijaḥ || 25 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmye cakratīrthe kṛṣṇabalarāmadurvāsasasamāgamapūrvakaṃ durvāsasaḥ snānādyāhnikavidhividhānavarṇanaṃnāmaikonaviṃśatitamo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 19

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: