Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

prahlāda uvāca |
kṛtvā'bhiṣekaṃ tīrtheṣu yathāvaddatta dakṣiṇaḥ |
pūjayecca tato devaṃ kṛṣṇākhyaṃ puruṣaṃ param || 1 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
pūjāvidhiṃ tu kṛṣṇasya śrotukāmāḥ samāsataḥ |
kathayā'caraṇopetaṃ yathāvaddaityasattama || 2 ||
[Analyze grammar]

dvārapālāśca ke tatra kaḥ pūrvaṃ kaśca pṛṣṭhataḥ |
purīyaṃ sarvato daitya tiṣṭhate kena pālitā || 3 ||
[Analyze grammar]

ānupūrvyātsamāsena pūjanīyā yathāvidhi |
kathayasva vidhijño'si kṛṣṇaikacaraṇapriyaḥ || 4 ||
[Analyze grammar]

śrīprahlāda uvāca |
śrūyatāṃ pūjanaṃ viprāḥ śrutapūrvaṃ vidhānataḥ |
kalau kṛṣṇasya viprendrā yathāvadanupūrvaśaḥ || 5 ||
[Analyze grammar]

pūrvadvārasthitāndevāñchuṇudhvaṃ susamāhitāḥ |
jayaṃtaḥ prathamaṃ pūjyaḥ sarvapāpaharaḥ śubhaḥ || 6 ||
[Analyze grammar]

sthāpito devarājena pūjārthaṃ keśavasya hi |
tasyaivānucarānvakṣye tānnibodhata sattamāḥ || 7 ||
[Analyze grammar]

vajranābhaḥ sunābhaśca vajrabāhurmahā hanuḥ |
vajradaṃṣṭro vajradhārī vajrahā vajralocanaḥ || 8 ||
[Analyze grammar]

śvetamūrdhā śvetamālī jayantānucarāśca te |
ete śastrodyatakarā rakṣante tamaharniśam || 9 ||
[Analyze grammar]

pūrvadvāre susaṃnaddhā jayantoddeśakāriṇaḥ |
pūrvadvāre ca rakṣārthaṃ naranātho vināyakaḥ || 10 ||
[Analyze grammar]

taruṇārkaśca vai sūryo devyo vai sahamātaraḥ |
īśvaraścāpi durvāsā nāgarājastu takṣakaḥ || 11 ||
[Analyze grammar]

senānīḥ kārtikeyaśca rākṣasaśca mahāhanuḥ |
tatra dīrghanakhonāma dānavaḥ supratiṣṭhitaḥ || 12 ||
[Analyze grammar]

viśvāvasuśca gandharvo menakā ca varāpsarāḥ |
sanatkumārasahito vasiṣṭho bhagavānṛṣiḥ || 13 ||
[Analyze grammar]

ete pūjyāḥ pūrvatastu nyagrodhaśca mahādrumaḥ |
pūrvadvārasthitā hyeta āgneyāñchṛṇutātha me || 14 ||
[Analyze grammar]

jvālāmukho'tha raktākṣaḥ smaśānanilayaḥ krathaḥ |
māṃsādo rudhirāhāraḥ kṛṣṇaḥ kṛṣṇajaṭādharaḥ || 15 ||
[Analyze grammar]

trāsano bhañjanaścaiva hyāgnyeyyāṃ diśi saṃsthitāḥ |
diśaṃ rakṣaṃti saṃnaddhā dakṣiṇāṃ śṛṇutātha me || 16 ||
[Analyze grammar]

daṇḍapāṇirmahānādaḥ pāśahastaḥ sulocanaḥ |
anivartyakramaścaiva tathā duṃdubhinisvanaḥ || 17 ||
[Analyze grammar]

kharasvano ghargharavāktathā maunapriyaḥ sadā |
mallikākṣaśca eteṣāṃ praṇato dvārapālakaḥ || 18 ||
[Analyze grammar]

dakṣiṇadvārarakṣārthaṃ dundubhiśca vināyakaḥ |
mahiṣārkaśca vai sūryo bhūṣaṇaśca tatheśvaraḥ || 19 ||
[Analyze grammar]

caṇḍikā ca tathā devī hyūrddhvabāhuśca rākṣasaḥ |
padmākṣaḥ kṣetrapālaśca nāgaścāśvatarastathā || 20 ||
[Analyze grammar]

citrāṃgadaśca gandharva urvaśī ca varāpsarāḥ |
yo rājā sarvavṛkṣāṇāṃ śālaścāpi mahādrumaḥ || 21 ||
[Analyze grammar]

sanātana ṛṣiśreṣṭho hyagastyaśca mahātapāḥ |
ete yāmyadiśi dvāraṃ rakṣanti susamāhitāḥ || 22 ||
[Analyze grammar]

gītakṛnnartako nagnaḥ kaṃbalī dahanapriyaḥ |
hasano netrabhaṃgaśca bhrūvikāro vijṛṃbhakaḥ || 23 ||
[Analyze grammar]

muśalī prabhureteṣāṃ saṃnaddho vartate dvijāḥ |
rakṣanti nairṛtīmāśāṃ paścimāṃ śṛṇutāparān || 24 ||
[Analyze grammar]

svastikaḥ śaṃkhamūrddhā ca nīlavāsāḥ śubhānanaḥ |
pāśahastaḥ śūlahasta ekapādaikalocanaḥ || 25 ||
[Analyze grammar]

paścimāyāṃ diśi tathā puṣpadanto vināyakaḥ |
uddhavārkaśca vai sūryaḥ śivaḥ satrājiteśvaraḥ || 26 ||
[Analyze grammar]

tuṃbarurnāmagandharvo ghṛtācī ca varāpsarāḥ |
mahodaraśca nāgendro rākṣasaśca ghaṭotkacaḥ || 27 ||
[Analyze grammar]

daityaḥ pañcajanonāma ṛṣiḥ kaśyapa eva ca |
devī kapālinīnāma aśvatthastu mahādrumaḥ || 28 ||
[Analyze grammar]

kapilaḥ kṣetrapālaśca pratīcīṃ pāti vai diśam |
namaskāryāstathā pūjyā vāyavyo śṛṇutāparān || 29 ||
[Analyze grammar]

bhaṃjano bhairavaścaiva kāliko'tha ghaṭodaraḥ |
jhaṃjhakāmardanaḥ piṃgo ruruḥ sarvabhujovraṇī || 30 ||
[Analyze grammar]

supārśvaḥ prabhureteṣāṃ saṃnaddhaḥ pālayandiśam |
udīcyāṃ diśi viprendrāḥ śyāmalaśca gaṇādhipaḥ || 31 ||
[Analyze grammar]

manvantako virūpākṣo golakaḥ śveta saṃplutaḥ |
unmattaḥ prabhureteṣāmudīcyāṃ pālayandiśam || 32 ||
[Analyze grammar]

mūlasthānaśca vai sūryya indreśaśca maheśvaraḥ |
devī kaṇṭheśvarīnāma kṣetrapālaśca khañjanaḥ || 33 ||
[Analyze grammar]

vāsukirnāgarājaśca kūrmapṛṣṭhaśca dānavaḥ |
sanakaśca ṛṣiśreṣṭho golako rākṣasastathā || 34 ||
[Analyze grammar]

nāradonāma gandharvo raṃbhā caiva varāpsarāḥ |
ete pūjyāḥ prayatnena plakṣonāma mahādrumaḥ || 35 ||
[Analyze grammar]

yakṣeśaḥ savitānāma śyāmaḥ pūjyaḥ prayatnataḥ |
aiśānyāṃ diśi viprendrāḥ sthitā ye tānvadāmyaham || 36 ||
[Analyze grammar]

durdharo bhairavārāvaḥ kiṃkiṇīko mahābalaḥ |
karālo vikaṭo mūlo balibhukto balipriyaḥ || 37 ||
[Analyze grammar]

eteṣāṃ kṣetrapālānāṃ sastrīṇāṃ ca dvijottamāḥ |
 netā prabhu śca svāmī ca jayantaḥ pālakastathā || 38 ||
[Analyze grammar]

nigṛhṇātyanugṛhṇāti rakṣitā puravāsinām |
jayantādeśamādāya te duṣṭānghātayanti ca || 39 ||
[Analyze grammar]

nāgasthalasthitaḥ svāmī jayantaḥ pālakaḥ sadā |
nāgarājaiḥ parivṛtaḥ pūjanīyaḥ prayatnataḥ || 40 ||
[Analyze grammar]

māṃsapriyamukhāścaita aiśānīṃ pāṃti vai diśam |
sahasraśīrṣako devaḥ śeṣo nāgasthalasthitaḥ |
ananto vāsukiścaiva takṣakaḥ padma eva ca || 41 ||
[Analyze grammar]

śaṃkhaḥ kaṃbalakaścaiva nāgaścāśvatarastathā |
muktakaḥ kāliyaścaiva janako'thāparājitaḥ || 42 ||
[Analyze grammar]

karkoṭakamukhā nāgāste ca santi sahasraśaḥ |
te pūjyā gaṃdhapuṣpaiśca balibhirdhūpadīpakaiḥ || 43 ||
[Analyze grammar]

pāyasena ca māṃsena hyannādyaiḥ surayā tathā |
tataḥ saṃpūjya devaśaṃ jayaṃtaṃ rakṣiṇāṃ varam || 44 ||
[Analyze grammar]

gaṃdha puṣpopahāraiśca dhūpavastrādibhūṣaṇaiḥ |
tato gaccheddvijaśreṣṭhāḥ kṛṣṇaṃ devakinandanam |
saṃpūjyaḥ prathamaṃ tatra gaṇeśo rukmisaṃjñakaḥ || 45 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kathaṃ sa rukmidaityendro yo duṣṭo gaṇatāṃ gataḥ |
sākṣādbhagavato dvāri pratyahaṃ pūjyate naraḥ || 46 ||
[Analyze grammar]

śrīprahlāda uvāca |
kṛṣṇāya rukmiṇīṃ dātuṃ yadā bhīṣmaka udyataḥ |
taddveṣātkrodhasaṃyukto rukmī caidyamamanyata || 47 ||
[Analyze grammar]

yadā jahāra bhagavānrukmiṇīmaṃbikālayāt |
sarvānvidrāvya vai bhūpāñjarāsandhamukhānraṇe || 48 ||
[Analyze grammar]

tadā rukmī mahābāhurbhīṣmakasya suto balī |
nāhatvā vinivartiṣye tamahaṃ yādavaṃ raṇe || 49 ||
[Analyze grammar]

pratijñāṃ sarvabhūpānāṃ śṛṇvatāṃ kṛtavāndvijāḥ |
evamuktvā sa sannaddho yuddhāya paridhāvitaḥ || 50 ||
[Analyze grammar]

akṣauhiṇyā dalenaivāyuddhyatkṛṣṇena bho dvijāḥ |
sa yudhyamānaḥ kṛṣṇena vadhyamāno hataujasaḥ || 51 ||
[Analyze grammar]

baddho bhagavatā tatra kṛtvā vairūpyameva ca |
rāmeṇa baṃdhanānmukto maraṇāya matiṃ dadhau || 52 ||
[Analyze grammar]

rukmiṇī bhrātaraṃ dṛṣṭvā maraṇe kṛtaniścayam |
uvāca kṛṣṇaṃ vaidarbhī bhrātaraṃ hyānayasva me || 53 ||
[Analyze grammar]

tatastatpriyakāmārthamanumānya janārddanaḥ |
cakāra pārṣadāṃ madhye pravaraṃ vighnanāśanam || 54 ||
[Analyze grammar]

etasmātkāraṇādviprāḥ prathamaṃ pūjyate sadā |
gaṃdhadhūpākṣatairvastrairmodakaistaṃ pratarpayet || 55 ||
[Analyze grammar]

tasmiṃstuṣṭe jagannāthastuṣṭo bhavati nānyathā || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 17

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: