Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

prahlāda uvāca |
tato gaccheddvijaśreṣṭhāstīrthaṃ pāpapraṇāśanam |
kṛkalāsamiti khyātaṃ nṛgatīrthamanuttamam || 1 ||
[Analyze grammar]

nṛgo yatra mahīpālaḥ kṛkalāsavapurdharaḥ |
kṛṣṇena saha saṃgatya saṃprāpa paramāṃ gatim || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
nṛgo nāma nṛpaḥ ko'yaṃ kathaṃ kṛṣṇena saṃgataḥ |
karmaṇā kṛkalāsatvaṃ kena tadvada vistarāt || 3 ||
[Analyze grammar]

prahlāda uvāca |
nṛgo nāma nṛpo viprāḥ sārvabhaumo balānvitaḥ |
buddhimāndhṛtimāndakṣaḥ śrīmānsarvaguṇānvitaḥ || 4 ||
[Analyze grammar]

anekaśatasāhasrā bhūmipā api tadvaśāḥ |
hastyaśvarathasaṃghaiśca pattibhirbahubhirvṛtaḥ || 5 ||
[Analyze grammar]

sainyaṃ ca tasya nṛpateḥ kośaṃ caivākṣayaṃ tathā |
sa nityaṃ gurubhaktaśca devatārādhane rataḥ || 6 ||
[Analyze grammar]

mahā dānāni viprendrā dadātyanudinaṃ nṛpaḥ |
śaśvatsa gosahasraṃ tu dadāti nṛpasattamaḥ || 7 ||
[Analyze grammar]

prakṣālya caraṇau bhaktyā hyupaviśyāsane śubhe |
paridhāpya śubhe kṣaume sugandhenopalipya ca || 8 ||
[Analyze grammar]

saṃpūjya puṣpamālābhi dhūpena ca sugandhinā |
dadau dakṣiṇayā sārddhaṃ prativiprāya gāṃ tadā |
tāṃbūlasahitāṃ bhaktyā viṣṇurme prīyatāmiti || 9 ||
[Analyze grammar]

evaṃ pradadatastasya yajataśca tathā makhaiḥ |
yayau kālo dvijaśreṣṭhā bhogāṃścaivānubhuñjataḥ || 10 ||
[Analyze grammar]

ekadā tu dvijaśreṣṭhaṃ jaiminiṃ saṃśitavratam |
śraddhayā taṃ ca nṛpatiḥ pratigrahaparāṅmukham |
uvāca vākyaṃ nṛpatiḥ kṛtāṃjalipuṭaḥ sthitaḥ || 11 ||
[Analyze grammar]

māmuddhara mahābhāga kṛpāṃ kuru taponidhe |
gṛhāṇa gāṃ mayā dattāṃ dayāṃ kṛtvā mamopari || 12 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya anicchannapi gauravāt |
nṛpasya cābravīdvipra evamastviti lajjitaḥ || 13 ||
[Analyze grammar]

avanijya tataḥ pādau śirasā dhārayajjalam |
suvarṇaśṛṃgasahitāṃ raupyakhuravibhūṣitām || 14 ||
[Analyze grammar]

ratnapucchāṃ kāṃsyadohāṃ sitavastrāvaguṃṭhitām |
samabhyarcya ca viprendraṃ dadau dakṣiṇayānvitām || 15 ||
[Analyze grammar]

āsīmāntamanuvrajya hṛṣṭo rājā babhūva ha |
taruṇīṃ haṃsavarṇāṃ ca haṃsīnāmeti viśrutām || 16 ||
[Analyze grammar]

gāṃ gṛhya svagṛhaṃ prāpto dāmnā baddhāṃ savatsakām |
sa tasyai yavasaṃ cārdraṃ dadau brāhmaṇasattamaḥ || 17 ||
[Analyze grammar]

sutṛptā yavasenaiva madhyāhne tṛṣitāṃ tadā |
gṛhītvā niryayau vipro dāmabaddhāṃ jalāśayam || 18 ||
[Analyze grammar]

mārge gajāśvasaṃbādhe trastā sā uṣṭradarśanāt |
hastādācchidya sā dhenurbrāhmaṇasya yayau tadā || 19 ||
[Analyze grammar]

vicinvansakalāmurvīṃ nāpaśyattāṃ dvijarṣabhaḥ |
sā yayau vidrutā dhenustanmahadrājagodhanam || 20 ||
[Analyze grammar]

dvitīye'hni punarvipramāhūya nṛpasattamaḥ |
saṃpūjya vidhivadbhaktyā vastrālaṃkārabhūṣaṇaiḥ || 21 ||
[Analyze grammar]

vidhivadgāṃ dadau tāṃ ca sa nṛpaḥ somaśarmaṇe |
gṛhītvā rājabhavanānniryayau gāṃ dvijarṣabhaḥ || 22 ||
[Analyze grammar]

āśaṃsamāno rājānaṃ dharmajñamiti kovidam |
sa ca vipro vicinvānaḥ sarvato gāṃ suduḥkhitaḥ || 23 ||
[Analyze grammar]

dadarśa pathi gacchantīṃ pṛṣṭhataḥ somaśarmaṇaḥ |
dṛṣṭvā tāṃ gāṃ ca sa munirjaiministamabhāṣata || 24 ||
[Analyze grammar]

mama gāṃ cāpi hṛtvā tvaṃ nayase dasyuvatkatham |
sa tasya vacanaṃ śrutvā vismayaṃ dasyukīrttanāt || 25 ||
[Analyze grammar]

rājato hi mayā labdhāṃ gāṃ nayāmi svamandiram |
gohartteti ca māṃ kasmādbravīṣi dvijasattama || 26 ||
[Analyze grammar]

brāhmaṇa uvāca |
mayāpi rājato labdhā mameyaṃ gaurna saṃśayaḥ |
kathaṃ nayasi vipra tvaṃ mayi jīvati mandiram || 27 ||
[Analyze grammar]

so'bravīdadya me labdhā kathaṃ māṃ vadase mṛṣā |
so'bravīddhyo mayā labdhā balānnetuṃ tvamicchasi || 28 ||
[Analyze grammar]

mameyamiti saṃkruddhaḥ somaśarmā'bravīdvacaḥ |
prajvalatkrodharaktākṣo mameyamiti so'paraḥ || 29 ||
[Analyze grammar]

vivadatau tathā viprau rājadvāramupāgatau |
kurvāṇau kalahaṃ ghoraṃ tyaktukāmau svajīvitam || 30 ||
[Analyze grammar]

saṃkruddhau brāhmaṇau dṛṣṭvā śapantau tau parasparam |
rājñe nivedayāmāsa dvāsthaṃ praṇayapūrvakam || 31 ||
[Analyze grammar]

avajñāya tadā viprau vivadantau ruṣānvitau |
kāmavyākulacetasko na bahirniḥsṛto nṛpaḥ || 32 ||
[Analyze grammar]

evaṃ vivadamānau tau trirātraṃ samupasthitau |
avajñātau nṛpeṇātha rājānaṃ prati ca krudhā || 33 ||
[Analyze grammar]

ūcatuḥ kupito vākyaṃ sāmarṣau nṛpatiṃ prati |
avamanyase nau yasmāttvaṃ na nirgacchasi mandirāt || 34 ||
[Analyze grammar]

śāstā bhavānprajānāṃ hi na nyāyena niyokṣyati |
bhaviṣyati bhavāṃstasmātkṛkalāso na saṃśayaḥ || 35 ||
[Analyze grammar]

evaṃ śaptvā tadā viprāvanyasmai gāṃ pradāya tau |
kṣudhitau khedasaṃyuktau svagṛhaṃ gantumudyatau || 36 ||
[Analyze grammar]

prasthitau tau nṛgo dvāra āgatya samupasthitaḥ |
daṃḍavatpraṇipatyā'śu kṛtāṃjalirabhāṣata || 37 ||
[Analyze grammar]

amoghavacanā yūyaṃ tattathā na tadanyathā |
mamopari kṛpāṃ kṛtvā śāpāṃta upadiśyatām || 38 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā ūcaturvacanaṃ nṛpam |
dvāparasya yugasyāntaṃ bhagavāndevakīsutaḥ || 39 ||
[Analyze grammar]

vasudevagṛhe rājanharirāvirbhaviṣyati |
tasya saṃsparśanādeva śāpamuktirbhaviṣyati || 40 ||
[Analyze grammar]

ityuktvā tau tadā viprau prayātau svaniveśanam |
rājā bahuvidhānbhogānbhuktvā dattvā ca bhūriśaḥ || 41 ||
[Analyze grammar]

iṣṭvā ca vividhairyajñaiḥ kāladharmamupeyivān |
tataḥ sa gatavānviprā dharmarājaniveśanam || 42 ||
[Analyze grammar]

satkṛtyokto yamenātha svāgatena nṛpottamaḥ |
prathamaṃ sukṛtaṃ rājannathavā duṣkṛtaṃ tvayā |
bhoktavyamiti me brūhi tatte saṃpādyate mayā || 43 ||
[Analyze grammar]

nṛga uvāca |
yadyasti duṣkṛtaṃ kiṃcitprathamaṃ pratipādaya |
anujñāto yamenaivaṃ kṛkalāso bhaveti vai |
tato varṣasahasrāṇi kṛkalāsatvamāptavān || 44 ||
[Analyze grammar]

ekasmindivase viprāḥ sarve yadukumārakāḥ |
vanaṃ jagmurmṛgānhantuṃ sarve kṛṣṇasamanvitāḥ || 45 ||
[Analyze grammar]

tṛṣārdditāśca madhyāhne vicinvaṃto jalaṃ hrade |
satvaṃ ca sumahattatra kṛkalāsaṃ ca saṃsthitam || 46 ||
[Analyze grammar]

cakruścoddharaṇe tasya yatnaṃ yadukumārakāḥ |
ākṛṣyamāṇaḥ sa tadā gurutvānna cacāla ha || 47 ||
[Analyze grammar]

yadā na śekuste sarva ācakhyuḥ kṛṣṇarāmayoḥ |
dadarśa taṃ tadā kṛṣṇo nṛgaṃ matvā hasanniva || 48 ||
[Analyze grammar]

cikṣepa vāmahastena līlayaiva jagatpatiḥ |
sa saṃspṛṣṭo bhagavatā vimuktaḥ śāpabaṃdhanāt || 49 ||
[Analyze grammar]

tyaktvā kalevaraṃ rājā divyamālyānulepanaḥ |
kṛtāṃjaliruvācedaṃ bhaktyā paramayā yutaḥ || 50 ||
[Analyze grammar]

namaste jagadādhāra sargasthityaṃtakāriṇe |
sahasraśirase tubhyaṃ brahmaṇe'naṃtaśaktaye || 51 ||
[Analyze grammar]

evaṃ saṃstuvataḥ prāha bhagavāndevakīsutaḥ |
dadāmi te varaṃ tuṣṭo yatte manasi varttate || 52 ||
[Analyze grammar]

yāhi puṇyakṛtāṃllokāndarśanātsparśanācca me |
evamuktaḥ sa devena saṃprahṛṣṭatanūruhaḥ || 53 ||
[Analyze grammar]

uvāca yadi tuṣṭo'si yadi deyo varo mama |
gartteyaṃ mama nāmnā tu khyātiṃ gacchatu keśava || 54 ||
[Analyze grammar]

yaḥ snātvā parayā bhaktyā pitṝnsaṃtarpayiṣyati |
tvatprasādena goviṃda viṣṇulokaṃ sa gacchatu || 55 ||
[Analyze grammar]

evamuktvā sa bhagavānpunardvārāvatīmagāt || 56 ||
[Analyze grammar]

sa ca rājā vimānena divyamālyānulepanaḥ |
jagāma bhavanaṃ viṣṇorvibudhairanusaṃstutaḥ || 57 ||
[Analyze grammar]

prahlāda uvāca |
tadāprabhṛti vipreṃdrāḥ sa kūpo nṛgasaṃjñayā |
varadānācca kṛṣṇasya pāvanaḥ sarvadehinām || 58 ||
[Analyze grammar]

tatra gatvā dvijaśreṣṭhā hyarghyaṃ dadyādyathāvidhi |
phalapuṣpākṣatairyuktaṃ caṃdanena ca bhūsurāḥ || 59 ||
[Analyze grammar]

namaste viśvarūpāya viṣṇave paramātmane |
arghyaṃ gṛhāṇa deveśa kūpe'sminnṛgasaṃjñake || 60 ||
[Analyze grammar]

tataḥ snāyāddvijaśreṣṭhā mṛdamālipya pāṇinā |
saṃtarpayetpitṝndevānmanuṣyāṃśca yathākramāt || 61 ||
[Analyze grammar]

tataḥ śrāddhaṃ prakurvīta pitṝṇāṃ śraddhayānvitaḥ |
viprebhyo bhojanaṃ dadyāddakṣiṇāṃ ca svaśaktitaḥ || 62 ||
[Analyze grammar]

viśeṣataḥ pradātavyā savatsā gauḥ svalaṃkṛtā |
śayyā sopaskarāṃ dadyādviṣṇurme prīyatāmiti || 63 ||
[Analyze grammar]

dīnāṃdhakṛpaṇānāṃ ca sadā tattīravāsinām |
dadyāddānaṃ svaśaktyā ca vitta śāṭhyavivarjitaḥ || 64 ||
[Analyze grammar]

snānamātreṇa viprendrā labhedgodānajaṃ phalam |
pitṛṇāṃ śrāddhadānena viyoniṃ na ca gacchati || 65 ||
[Analyze grammar]

kṛkalāse kṛtaṃ śrāddhaṃ yenaiva tarpaṇaṃ tathā |
sa gacchedviṣṇulokaṃ tu pitṛbhiḥ sahito naraḥ || 66 ||
[Analyze grammar]

tathā manorathāvāptiryātrā ca saphalā bhavet |
sarvatīrthaphalāvāptiṃ labhate nātra saṃśayaḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: