Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

prahlāda uvāca |
tato gaccheddvijaśreṣṭhāḥ saptakuṇḍānsuviśrutān |
sarvapāpapraśamanānṛddhibuddhivivarddhanān || 1 ||
[Analyze grammar]

ārādhitaḥ sa ca yadā harirāvirbabhūva ha |
saṃstūyamāno munibhirlakṣmyā saha jagatpatiḥ || 2 ||
[Analyze grammar]

arhaṇaṃ ca tadā cakrurharaye suragaṅgayā |
vāmapārśve sthitāṃ padmāmabhiṣektuṃ samudyatām || 3 ||
[Analyze grammar]

sanakādyā brahmasutāḥ saptaite manasā dvijāḥ |
pṛthakpṛthagghradānkṛtvā siṣicuḥ sāgarodbhavām || 4 ||
[Analyze grammar]

tato lakṣmīhradāḥ proktā devyā nātraiva saṃjñitāḥ |
prāpte tu dvāparasyāṃte rukmiṇīsaṃśrayeṇa tu || 5 ||
[Analyze grammar]

rukmiṇīhradamityevaṃ kalau khyātiṃ gatāḥ punaḥ |
bhṛguṇā sevitaṃ yasmādbhṛgutīrthamiti smṛtam || 6 ||
[Analyze grammar]

tasmingatvā mahābhāgāḥ prakṣālya caraṇau mṛdā |
ācamya ca kuśāngṛhya prāṅmukho niyataḥ śuciḥ || 7 ||
[Analyze grammar]

saṃpūrṇaṃ cārghyamādāya phalapuṣpākṣatādibhiḥ |
rajataṃ ca śire kṛtvā mantrametamudīrayet || 8 ||
[Analyze grammar]

bhaktyā cārghyaṃ pradāsyāmi hrade rukmiṇisaṃjñite |
sarvapāpavināśāya rukmiṇyāḥ prīṇanāya ca || 9 ||
[Analyze grammar]

snānaṃ kuryyāttato viprāḥ kṛtvā śirasi tārakam |
devānmanupyānsantarpya pitṝnatha viśeṣataḥ || 10 ||
[Analyze grammar]

śrāddhaṃ tataḥ prakurvīta viprānāhūya bhaktitaḥ |
dakṣiṇāṃ ca tato dadyādrajataṃ rukmameva ca || 11 ||
[Analyze grammar]

viśeṣataḥ pradeyāni phalāni rasavanti ca |
dampatyorbhojanaṃ dadyānmiṣṭānnena dvijottamāḥ || 12 ||
[Analyze grammar]

viprapatnyastu saṃpūjyāḥ striyaścānyāḥ svaśaktitaḥ |
kañcukai raktavastraiśca rukmiṇī prīyatāmiti || 13 ||
[Analyze grammar]

evaṃ kṛte dvijaśreṣṭhāḥ kṛtakṛtyo bhavennaraḥ |
sarvānkāmānavāpnoti viṣṇulokaṃ sa gacchati || 14 ||
[Analyze grammar]

vasate ca sadā gehe lakṣmīstasya na saṃśayaḥ |
ārogyaṃ manasastuṣṭirna codvegaḥ kadācana || 15 ||
[Analyze grammar]

pitṝṇāmakṣayā tṛptiḥ prajā bhavati niścalā |
hīnasattvo naiva bhaveddīrghāyuśca bhavennaraḥ || 16 ||
[Analyze grammar]

āḍhyo bhavati sarvatra yaḥ snāto rukmiṇī hrade |
na lakṣmyā mucyate viprā nālakṣmyā vriyate naraḥ || 17 ||
[Analyze grammar]

na vairaṃ kalahastasya yaḥ snāto rukmiṇīhrade |
gamanāgamanaṃ na syātsaṃsārabhramaṇaṃ tathā || 18 ||
[Analyze grammar]

duḥkhaśokau kutastasya yaḥ snāto rukmiṇīhrade |
sarvapāpavinirmukto mahābhayavivarjitaḥ || 19 ||
[Analyze grammar]

sarvānkāmāniha prāpya yāti viṣṇupadaṃ naraḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: