Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

prahlāda uvāca |
tato gaccheddvijaśreṣṭhāstīrthaṃ viṣṇupadodbhavam |
yasya darśanamātreṇa gaṃgāsnānaphalaṃ labhet || 1 ||
[Analyze grammar]

yasyotpattirmayā pūrvaṃ kathitā dvijasattamāḥ |
yasya saṃsmaraṇādeva kīrtanātpāpanāśanam || 2 ||
[Analyze grammar]

hariṇā yā samānītā rukmiṇyarthe mahātmanā |
yasyā gaṇḍūṣamātreṇa hayamedhaphalaṃ labhet || 3 ||
[Analyze grammar]

viṣṇoḥ pādaprasūtāyā vaiṣṇavīti ca viśrutā |
tatra gatvā mahābhāga gṛhītvā'rghyaṃ vidhānataḥ || 4 ||
[Analyze grammar]

namasye tvāṃ bhagavati viṣṇupādatalodbhave |
gṛhāṇārghyamidaṃ devi gaṃge tvaṃ hariṇā saha || 5 ||
[Analyze grammar]

ityuccārya dvijaśreṣṭhā mṛdamālabhya pāṇinā |
prāṅmukhaḥ saṃyato bhūtvā snānaṃ kuryādatandritaḥ || 6 ||
[Analyze grammar]

devānpitṝnmanuṣyāṃśca tarpitavyaṃ tilākṣataiḥ |
upahṛtyopahārāṃśca hyāhūya brāhmaṇāṃstataḥ || 7 ||
[Analyze grammar]

śraddhayā parayā yuktaḥ śrāddhaṃ kuryādvicakṣaṇaḥ |
yathoktāṃ dakṣiṇāṃ dadyātsuvarṇaṃ rajataṃ tathā || 8 ||
[Analyze grammar]

dīnāndha kṛpaṇānāñca dānaṃ deyaṃ svaśaktitaḥ |
viśeṣataḥ pradātavyaṃ suvarṇaṃ dvijasattamāḥ || 9 ||
[Analyze grammar]

upānahau tato deye jalakumbhaṃ dvijātaye |
dadhyodanaṃ salavaṇaṃ śākajīrakasaṃyutam || 10 ||
[Analyze grammar]

raktavastraiḥ kaṃcukībhī rukmiṇīṃ paridhāpayet |
viprapatnīśca viprāṃśca viṣṇurmeprīyatāmiti || 11 ||
[Analyze grammar]

evaṃ kṛte dvija śreṣṭhāḥ kṛtakṛtyo bhavennaraḥ |
pitṝṇāmakṣayā tṛptirgayāśrāddhena vai yathā || 12 ||
[Analyze grammar]

vaiṣṇavaṃ lokamāyānti pitarastrikulodbhavāḥ |
jīvate sa śriyāyuktaḥ putrapautrasamanvitaḥ || 13 ||
[Analyze grammar]

prītaḥ sadā bhavettasya rukmiṇyā saha keśavaḥ |
yacchate vāñchitānsarvānaihikāmuṣmikānprabhuḥ || 14 ||
[Analyze grammar]

etanmāhātmyamatulaṃ viṣṇupādodbhavaṃ tathā |
yaḥ śṛṇoti harau bhaktyā sarvapāpaiḥ sa mucyate || 15 ||
[Analyze grammar]

śrutvā'dhyāyamimaṃ puṇyaṃ sarvapāpaiḥ pramucyate || 16 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe caturthe dvārakāmāhātmye viṣṇupadatīrthamāhātmyavarṇanaṃnāmaikādaśo'dhyāya || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: