Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

prahlāda uvāca |
mā gacchadhvaṃ suranadīṃ kāliṃdīṃ mā sarasvatīm |
gacchadhvaṃ ca dvijaśreṣṭhā gomatyudadhisaṃgame || 1 ||
[Analyze grammar]

prāpyate helayā yatra sarve kāmā na saṃśayaḥ |
gomatījalakallolaiḥ krīḍate yatra sāgaraḥ || 2 ||
[Analyze grammar]

pāpaghnaṃ gomatītīraṃ prāpyate puṇyavannaraiḥ |
sāgareṇa ca saṃmiśraṃ mahāpātakanāśanam || 3 ||
[Analyze grammar]

gomatī saṃgatā yatra sāgareṇa dvijottamāḥ |
muktidvāraṃ tu tatproktaṃ kalikāle na saṃśayaḥ || 4 ||
[Analyze grammar]

yatpuṇyaṃ labhate tūrṇaṃ gaṃgāsāgarasaṃgame |
tatpuṇyaṃ samavāpnoti gomatyudadhisaṃgame || 5 ||
[Analyze grammar]

namaskṛtya ca toyeśaṃ gomatīṃ ca saridvarām |
arghyaṃ dadyādvidhānena kṛtvā ca karayoḥ kuśān || 6 ||
[Analyze grammar]

maṃtreṇānena vipreṃdrā dadyādarghyaṃ vidhānataḥ |
brāhmaṇaiḥ saha saṃgatya sadā tattīrthavāsibhiḥ || 7 ||
[Analyze grammar]

bhaktyā cārghyaṃ pradāsyāmi devāya paramā tmane |
trāhi māṃ pāpinaṃ ghoraṃ namaste surarūpiṇe || 8 ||
[Analyze grammar]

tīrtharāja namastubhyaṃ ratnākara mahārṇava |
gomatyā saha goviṃda gṛhāṇārghyaṃ namo'stu te || 9 ||
[Analyze grammar]

dattvā cārghyaṃ śikhāṃ baddhvā saṃsmṛtya jalaśāyinam |
kuryācca prāṅmukhaḥ snānaṃ tataḥ pratyaṅmukhastathā || 10 ||
[Analyze grammar]

snātvā ca parayā bhaktyā pitṝnsaṃtarpayettataḥ |
viśvedevādi saṃpūjya pitṝṇāṃ śrāddhamācaret || 11 ||
[Analyze grammar]

yathoktāṃ dakṣiṇāṃ dadyādviṣṇurme prīyatāmiti |
viśeṣataḥ pradātavyaṃ suvarṇaṃ viprasattamāḥ || 12 ||
[Analyze grammar]

daṃpatyorvāsasī caiva kaṃcukoṣṇīṣameva ca |
lakṣmyā saha jagannātho viṣṇurme prīyatāmiti || 13 ||
[Analyze grammar]

mahādānāni sarvāṇi gomatyudadhisaṃgame |
saptadvīpapatirbhūtvā viṣṇuloke mahīyate || 14 ||
[Analyze grammar]

yastulāpuruṣaṃ dadyādgomatyudadhisaṃgame |
saptadvīpapatirbhūtvā viṣṇuloke mahīyate || 15 ||
[Analyze grammar]

ātmānaṃ tolayedyastu svarṇena rajatena vā |
vastrairvā kuṃkumairvāpi phalairvāpi tathā rasaiḥ || 16 ||
[Analyze grammar]

bhuktvā bhogānsuvipulāṃstathā kāmānmanoharān |
saṃpūjyamānastridaśairyāti viṣṇvālayaṃ naraḥ || 17 ||
[Analyze grammar]

hiraṇyarūpyadānaṃ ca hyaśvaṃ dhenuṃ tathaiva ca |
gomatīsaṃgame dattvā sarvānkāmānavāpnuyāt || 18 ||
[Analyze grammar]

bhūmidānaṃ ca yo dadyādgomatyudadhisaṃgame |
snātvā śucirhariṃ smṛtvā tasmāddhanyataro nahi || 19 ||
[Analyze grammar]

kanyādānaṃ ca yaḥ kuryādvidyādānamathāpi vā |
gomatyāḥ saṃgame snātvā yāti brahmapadaṃ naraḥ || 20 ||
[Analyze grammar]

yo dadyātsvarṇadhenuṃ ca ghṛtadhenuṃ samāhitaḥ |
brahmāṇḍadānamapi vā tasya puṇyamanaṃtakam || 21 ||
[Analyze grammar]

tathā lavaṇadhenuṃ ca jaladhenumathāpi vā |
dattvā yāti paraṃ sthānaṃ gomatyudadhisaṃgame || 22 ||
[Analyze grammar]

yugādiṣu ca sarveṣu gomatyudadhisaṃgame |
snātvā saṃtarpya ca pitṝnakṣayaṃ lokamāpnuyāt || 23 ||
[Analyze grammar]

āṣāḍhyāṃ ca tathā māghyāṃ kārtikyāṃ saṃgame naraḥ |
pitṝṇāṃ tarpaṇaṃ snānaṃ śrāddhaṃ pāvakapūjanam |
kuryāccaiva tathā dānaṃ yadīcchedakṣayaṃ padam || 24 ||
[Analyze grammar]

pitṝṇāṃ cākṣayā tṛptirgayāśrāddhena vai yathā |
tadvacchrāddhānmahābhāga gomatyudadhisaṃgame || 25 ||
[Analyze grammar]

kuryyātsnānaṃ tathā dānaṃ pitṝṇāṃ tarpaṇaṃ tathā |
pañcakāsu dvijaśreṣṭhāstathā caivāṣṭakāsu ca || 26 ||
[Analyze grammar]

vaidhṛtau ca vyatīpāte chāyāyāṃ kuṃjarasya ca |
ṣaṣṭhyāṃ ca kapilākhyāyāṃ tathā hi dvādaśīṣu ca || 27 ||
[Analyze grammar]

gomatyāṃ saṃgame snātvā dadyāddānaṃ viśeṣataḥ |
nirmalaṃ sthānamāpnoti yatra gatvā na śocati || 28 ||
[Analyze grammar]

śrāddhapakṣe tvamāvāsyāṃ gomatyudadhisaṃgame |
helayā prāpyate puṇyaṃ dattvā piṇḍaṃ gayāsamam || 29 ||
[Analyze grammar]

tasmātsarvaṃ prayatnena tvamāvāsyāṃ dvijottamāḥ |
śrāddhaṃ hi pitṛpakṣāṃte kāryyaṃ gomatisaṃgame || 30 ||
[Analyze grammar]

yadyapyaśrotriyaṃ śrāddhaṃ yadyapyupahataṃ bhavet |
pakṣaśrāddhakṛtaṃ puṇyaṃ dinenaikena labhyate || 31 ||
[Analyze grammar]

śraddhāhīnaṃ mantrahīnaṃ pātrahīnamathāpi vā |
dravyahīnaṃ kālahīnaṃ manasaḥ svāsthyavarjitam || 32 ||
[Analyze grammar]

śrāddhapakṣe hyamāyāṃ tu gomatyudadhisaṃgame |
paripūrṇaṃ bhavetsarvaṃ pitṝṇāṃ tṛptirakṣayā || 33 ||
[Analyze grammar]

gomatī kamalā caiva caṃdrabhāgā tathaiva ca |
tisrastu saṃgatā nadyaḥ praviṣṭā varuṇālayam || 34 ||
[Analyze grammar]

gayāyāṃ piṃḍadānena prayāge hyasthipātane |
tatpuṇyaṃ samavāpnoti pakṣāṃte śrāddhakṛnnaraḥ || 35 ||
[Analyze grammar]

yadīcchetsarvatīrtheṣu helayā tvabhiṣecanam |
snānaṃ kurvīta bhaktyā vai gomatyudadhisaṃgame || 36 ||
[Analyze grammar]

pakṣepakṣe samagrā tu pitṛpūjā kṛtā ca yaiḥ |
sampūrṇā jāyate teṣāṃ gomatyudadhisaṃgame || 317 ||
[Analyze grammar]

śrāddhe kṛte tvamāvasyāṃ pitṛpakṣe ca vai dvijāḥ |
aputrā caiva yā nārī kākavaṃdhyā ca yā bhavet || 38 ||
[Analyze grammar]

mṛtaputrā tathā viprāḥ saṃgame snānamācaret |
doṣaiḥ pramucyate sarvairgomapyudadhisaṃgame |
snātvā sukhamavāpnoti prajāṃ ca cirajīvinīm || 39 ||
[Analyze grammar]

yāni kāni ca dānāni pṛthivyāṃ sambhavaṃti hi |
tāni sarvāṇi deyāni gomatyudadhisaṃgame || 40 ||
[Analyze grammar]

sarvadaiva ca viprendrā viśeṣātsarvaparvasu |
snānaṃ kurvīta niyato gomatyudadhisaṃgame || 41 ||
[Analyze grammar]

darśanādeva pāpasya kṣayo bhavati bho dvijāḥ |
praṇāme manasastuṣṭirmuktiścaivāvagāhane || 42 ||
[Analyze grammar]

śrāddhe kṛte pitṝṇāṃ tu tṛptirbhavati śāśvatī |
dāne manorathāvāptirjāyate nātra saṃśayaḥ || 43 ||
[Analyze grammar]

kṛtakṛtyāstu te dhanyā yaiḥ kṛtaṃ pitṛtarpaṇam |
śrāddhaṃ ca ṛṣiśārdūlā gomatyudadhisaṃgame || 44 ||
[Analyze grammar]

pitṛpakṣe ca vai kecinmātṛpakṣe tathaiva ca |
tathā śvaśurapakṣe ca ye cānye mitrabāṃdhavāḥ || 45 ||
[Analyze grammar]

sthāvaratvaṃ gatā ye ca pudgalatvaṃ ca ye gatāḥ |
piśācatvaṃ gatā ye ca ye ca pretatvamāgatāḥ || 46 ||
[Analyze grammar]

tiryyagyonigatā ye ca ye ca kīṭatvamāgatāḥ |
snānamātreṇa te sarve muktiṃ yāṃti na saṃśayaḥ || 47 ||
[Analyze grammar]

kiṃ punaḥ śrāddhadānādi gomatīsaṃgame tathā |
kṛtvā muktimavāpnoti mānavo nātra saṃśayaḥ || 48 ||
[Analyze grammar]

śravaṇadvādaśīyoge gomatyudadhisaṃgame |
snātvā muktimavāpnoti yatra gatvā na śocati || 49 ||
[Analyze grammar]

santyajya sarvatīrthāni gomatyudadhisaṃgame |
snānaṃ kṛtvā tathā śrāddhaṃ kṛtakṛtyo bhavennaraḥ |
paraṃ lokamavāpnoti hyarcayitvā tu vāmanam || 50 ||
[Analyze grammar]

samyaksnātvā naro yastu pūjayedgaruḍadhvajam |
pītāṃbaradharo bhūtvā divyābharaṇabhūṣitaḥ || 51 ||
[Analyze grammar]

vīkṣyamāṇaḥ surastrībhirnāgārikṛtaketanaḥ |
caturbhujadharo bhūtvā vanamālāvibhūṣitaḥ |
saṃstūyamāno munibhiryāti viṣṇvālayaṃ naraḥ || 52 ||
[Analyze grammar]

gomatīsaṃgame snātvā kṛtakṛtyo bhavennaraḥ |
yatra daityavadhaṃ kṛtvā viṣṇunā prabhaviṣṇunā || 53 ||
[Analyze grammar]

cakraṃ prakṣālitaṃ pūrvaṃ kṛṣṇena svayameva hi |
tenaiva cakratīrthaṃ hi khyātaṃ lokatraye dvijāḥ || 54 ||
[Analyze grammar]

bhavaṃti yatra pāṣāṇāścakrāṃkā muktidāyakāḥ |
yaiḥ pūjitairjagannāthaḥ kṛṣṇaḥ sāṃnidhyamāvrajet || 55 ||
[Analyze grammar]

tatraiva yadi labhyeta cakrairdvādaśabhiḥ saha || 56 ||
[Analyze grammar]

dvādaśātmā sa vijñeyo mokṣadaḥ sarvadehinām |
ekacakrāṃkito yastu dvāravatyāṃ suśobhanaḥ || 57 ||
[Analyze grammar]

sudarśanābhidhāno'sau mokṣaikaphalado hi saḥ |
lakṣmīnārāyaṇo dvābhyāṃ bhuktimuktiphalapradaḥ || 58 ||
[Analyze grammar]

tribhistrivikramaścaiva trivargaphaladāyakaḥ |
śrīprado ripuhantā ca caturbhiḥ saṃyutaḥ sa hi || 59 ||
[Analyze grammar]

pañcabhirvāsudevastu janmamṛtyubhayāpahaḥ |
pradyumnaḥ ṣaḍbhirevāsau lakṣmīṃ kāṃtiṃ dadāti yaḥ || 60 ||
[Analyze grammar]

saptabhirbalabhadraśca cakrago'tra prakīrtitaḥ |
lācchitaścāṣṭabhirbhaktiṃ dadāti puruṣottamaḥ || 61 ||
[Analyze grammar]

sarvaṃ dadyānnavavyūho durlabho yaḥ surairapi |
daśāvatāro daśamī rājyado nātra saṃśayaḥ || 62 ||
[Analyze grammar]

ekādaśabhiraiśvaryaṃ cakragaḥ saṃprayacchati |
nirvāṇaṃ dvādaśātmā ca dvādaśabhirdadāti ca || 63 ||
[Analyze grammar]

ata ūrdhvaṃ mahābhāgāḥ saukhyamokṣapradāyakāḥ ||
yato'tra te ca pāṣāṇāḥ kṛṣṇacakreṇa citritāḥ || 64 ||
[Analyze grammar]

teṣāṃ sparśanamātreṇa mucyate sarvakilbiṣaiḥ |
cakratīrthe naraḥ snātvā kṛṣṇacakreṇa cihnitaḥ || 65 ||
[Analyze grammar]

pūjayitvā cakradharaṃ hariṃ dhyāyetsanātanam |
nāputro nādhano rogī na sa saṃjāyate naraḥ || 66 ||
[Analyze grammar]

brahmahatyādikaṃ pāpaṃ manovākkāyakarmajam |
tatsarvaṃ vilayaṃ yāti sakṛccakrāṃkadarśanāt || 67 ||
[Analyze grammar]

mleccha deśe śubhe vāpi cakrāṃko dṛśyate yadi |
tatra caiva harikṣetraṃ muktidaṃ nātra saṃśayaḥ || 68 ||
[Analyze grammar]

mṛtyukāle'pi samprāpte yadi dhyāyeddhariṃ naraḥ |
cakrāṃkaṃ dhārayedaṃge sa yāti paramaṃ padam || 69 ||
[Analyze grammar]

hṛdayasthe ca cakrāṃke pūto bhavati tatkṣaṇāt |
nopasarpaṃti taṃ bhītā dūtāḥ kṛṣṇāyudhaṃ tadā |
vaiṣṇavaṃ lokamā pnoti nātra kāryā vicāraṇā || 70 ||
[Analyze grammar]

api pāpasamācāraḥ kiṃ punardhārmikaḥ śuciḥ |
gomatī saṃgame snātvā cakratīrthe tathaiva ca |
mucyate pātakairghorai rmānavo nātra saṃśayaḥ || 71 ||
[Analyze grammar]

rājasāḥ sattvamāyāṃti viṣṇudharmaṃ sanātanam |
kṣetrasya tasya māhātmyātsatyametatprakīrtitam || 72 ||
[Analyze grammar]

tāmasaṃ rājasaṃ cāpi yatkiñcidviṣṇupūjane |
tacca sattvatvamāyāti nimnagā ca yathārṇave || 73 ||
[Analyze grammar]

durlabhā dvārakā vipra durlabhaṃ gomatījalam |
durlabhaṃ jāgaro rātrau durlabhaṃ kṛṣṇadarśanam || 74 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmye gomatyudadhi saṃgamasnānādimāhātmyapūrvaka cakratīrthamāhātmyavarṇanaṃnāmāṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 8

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: