Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīprahlāda uvāca |
tato gaccheddvijaśreṣṭhā rathāṃgākhyaṃ mahodadhim |
cakrāṃkā yatra pāṣāṇā dṛśyaṃte muktidāyakāḥ || 1 ||
[Analyze grammar]

yaiḥ pūjyate jagannāthaḥ pratyahaṃ bhāva saṃyutaiḥ |
sadā netrairanimiṣairvīkṣyate ca janārdanaḥ || 2 ||
[Analyze grammar]

yacca sākṣādbhagavatā dṛṣṭaṃ kṛṣṇena dṛṣṭitaḥ |
tattīrthaṃ sarvapāpaghnaṃ cakrākhyaṃ paramaṃ hareḥ || 3 ||
[Analyze grammar]

yasya prasiddhiḥ paramā trailokye sacarācare |
prayāgādadhikaṃ yacca muktidaṃ hyasti pāvanam || 4 ||
[Analyze grammar]

surairapi prapūjyaṃte yatrāṃgāni śarīriṇām |
aṃkitāni ca cakreṇa ṣaṇmāsānnātra saṃśayaḥ || 5 ||
[Analyze grammar]

yaddṛṣṭvā mucyate pāpātprasaṃgenāpi mānavaḥ |
tattīrthaṃ sarvatīrthānāṃ pāvanaṃ pravaraṃ smṛtam || 6 ||
[Analyze grammar]

tatra gatvā dvijaśreṣṭhāḥ prakṣālya caraṇau mudā |
karau cāsyaṃ caiva punaḥ praṇameddaṃḍavatpunaḥ || 7 ||
[Analyze grammar]

praṇipatya gṛhītvārghyaṃ paṃcaratnasamanvitam |
sapuṣpākṣatagaṃdhaiśca phalahemasucaṃdanaiḥ || 8 ||
[Analyze grammar]

saṃpannamarghyamādāya maṃtrametamudīrayet |
pratyaṅmukhaḥ suniyataḥ saṃmukho vā mahodadheḥ || 9 ||
[Analyze grammar]

oṃ namo viṣṇu rūpāya viṣṇucakrāya te namaḥ |
gṛhāṇārghyaṃ mayā dattaṃ sarvakāmaprado bhava || 10 ||
[Analyze grammar]

agniśca tejo mṛḍayā ca rudro retodhā viṣṇuramṛtasya nābhiḥ |
etadbruvanvāḍavāḥ satyavākyaṃ tato'vagāheta patiṃ nadīnām || 11 ||
[Analyze grammar]

mṛdamālabhya sajalāṃ viprā devakaracyutām |
dhārayitvā tu śirasā snānaṃ kuryyādyathāvidhi || 12 ||
[Analyze grammar]

tarpayecca pitṝndevānmanuṣyāṃśca yathākramam |
tarpayitvā havirdravyaṃ prokṣayitvā ca bhaktitaḥ || 13 ||
[Analyze grammar]

aśvamedhasahasreṇa samyagyaṣṭena yatphalam |
snānamātreṇa tatproktaṃ cakratīrthe dvijottamāḥ || 14 ||
[Analyze grammar]

prayāge yatphalaṃ proktaṃ māghyāṃ mādhavapūjane |
snānamātreṇa tatproktaṃ cakra tīrthe dvijottamāḥ || 15 ||
[Analyze grammar]

kārayecca tataḥ śrāddhaṃ pitṝṇāṃ śraddhayānvitaḥ |
viśvedevānsuvarṇena rājatena tathā pitṝn || 16 ||
[Analyze grammar]

saṃtarpya bhojanenaiva vastrālaṃkārabhūṣaṇaiḥ |
dīnāndhakṛpaṇebhyaśca dānaṃ deyaṃ svaśaktitaḥ || 17 ||
[Analyze grammar]

cakratīrthe tīrthavare viśeṣāddvijasattamāḥ |
ratnadānaṃ prakurvīta prīṇanārthaṃ jagatpateḥ || 18 ||
[Analyze grammar]

gantrīmanaḍuhā yuktāṃ sarvāstaraṇasaṃyutām |
sopaskarāṃ ca dadyādvai viṣṇurme prīyatāmiti || 19 ||
[Analyze grammar]

suvinītaṃ śīlayutaṃ tathā sopaskaraṃ hayam |
bhūṣayitvā ca viprāya dadyāddakṣiṇayā saha || 20 ||
[Analyze grammar]

evaṃ kṛte dvijaśreṣṭhāḥ kṛtakṛtyo bhavennaraḥ |
muktiṃ prayāṃti tasyaiva pitarastrikulodbhavāḥ || 21 ||
[Analyze grammar]

pretayoniṃ gatā ye ca ye ca kīṭatvamāgatāḥ |
pacyaṃte narake ye ca mahārauravasaṃjñake || 22 ||
[Analyze grammar]

te sarve tṛptimāyāṃti cakatīrtha prabhāvataḥ |
śrāddhe kṛte dvijaśreṣṭhā gayāśrāddhaphalaṃ labhet || 23 ||
[Analyze grammar]

yā gatirmātṛbhaktānāṃ yajvanāṃ yā gatiḥ smṛtā |
cakratīrthe dvijaśreṣṭhāḥ snātvā tāṃ labhate naraḥ || 24 ||
[Analyze grammar]

śrāddhaṃ praśastaṃ vipreṃdrāḥ saṃprāpte caṃdrasaṃkṣaye |
sūryagrahe viśeṣeṇa kurukṣetraphalaṃ smṛtam |
śrāddhe snāne tathā dāne pitṝṇāṃ tarpaṇe tathā || 25 ||
[Analyze grammar]

praśastaṃ cakratīrthaṃ ca nātra kāryyā vicāraṇā || 26 ||
[Analyze grammar]

sarvadā pāvanaṃ viprāścakratīrthaṃ na saṃśayaḥ |
yastu śrāddhaṃ prakurvīta yātrāyāmāgato naraḥ || 27 ||
[Analyze grammar]

cakratīrthe dvijaśreṣṭhāḥ saṃpūjya madhusūdanam |
pūjiteṣu dvijeṃdreṣu viṣṇusāṃnidhyamāpnuyāt || 28 ||
[Analyze grammar]

vācā kṛtaṃ karmakṛtaṃ manasāṃ samupārjitam |
snānamātreṇa tatpāpaṃ naśyate nātra saṃśayaḥ || 29 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsa khaṇḍe caturthe dvārakāmāhātmye gomatyudadhisaṃgamatīrasthacakratīrthamāhātmyavarṇanaṃnāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: