Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchennṛpaśreṣṭha vasiṣṭhaṃ tapasāṃ nidhim |
yaṃ dṛṣṭvā mānavaḥ samyakkṛtārthatvamavāpnuyāt || 1 ||
[Analyze grammar]

tatrāsti jalasampūrṇaṃ kuṇḍaṃ pāpaharaṃ nṛṇām |
tasminkuṇḍe nṛpaśreṣṭha vasiṣṭhena mahātmanā || 2 ||
[Analyze grammar]

gomatī ca samānītā tapasā nṛpasattama |
tatra snāto naraḥ samyakpātakai rvipramucyate || 3 ||
[Analyze grammar]

ṛṣidhānyena yastatra śrāddhaṃ nṛpa samācaret |
sa pitṛṃstārayetsarvānpakṣayorubhayorapi || 4 ||
[Analyze grammar]

atra gāthā purā gītā nāradena mahātma nā |
snātvā puṇyodake tatra dṛṣṭvā taṃ munisattamam || 5 ||
[Analyze grammar]

kiṃ gayāśrāddhadānena kimanyairmakhavistaraiḥ |
vasiṣṭhasyāśramaṃ prāpya yaḥ śrāddhaṃ kurute naraḥ |
sa pitṝṃstārayetsarvānātmanā nṛpasattama || 6 ||
[Analyze grammar]

tatraivāruṃdhatī sādhvī vasiṣṭhasya samīpataḥ |
pūjanīyā viśeṣeṇa sarvakāmapradā nṛṇām || 7 ||
[Analyze grammar]

bālye vayasi yatpāpaṃ vārddhake yauvane'pi vā |
vasiṣṭhadarśanātsadyo narāṇāṃ yāti saṃkṣayam || 8 ||
[Analyze grammar]

dīpaṃ prayacchate yastu vasiṣṭhāgre samāhitaḥ |
sukhasaubhāgyasaṃyuktastejasvī jāyate naraḥ || 9 ||
[Analyze grammar]

upavāsaparo yastu tatraikā rajanīṃ nayet |
sa yāti paramaṃ sthānaṃ yatra saptarṣayo'malāḥ || 10 ||
[Analyze grammar]

trirātriṃ kurute yastu vasiṣṭhāgre samāhitaḥ |
sa yāti ca maharlokaṃ jarāmaraṇavarjitaḥ || 11 ||
[Analyze grammar]

yastu māsopavāsaṃ ca vasiṣṭhāgre karoti ca |
so'pi muktimavāpnoti na yāti sa bhavārṇavam || 12 ||
[Analyze grammar]

śrāvaṇasya site pakṣe paurṇamāsyāṃ samāhitaḥ |
ṛṣiṃ tarpayate yastu brahmalokaṃ sa gacchati || 13 ||
[Analyze grammar]

vasiṣṭhasyāgrato yastu gāyatryaṣṭaśataṃ japet |
ājanmamaraṇātpāpātsadyo mucyeta mānavaḥ || 14 ||
[Analyze grammar]

vāmadevaṃ yajettatra yadi śraddhāsamanvitaḥ |
agniṣṭomaphalaṃ rājansadyaḥ prāpnoti mānavaḥ || 15 ||
[Analyze grammar]

tasmātsarvaprayatnena draṣṭavyo'sau mahāmuniḥ |
śucibhiḥ śraddhayā yuktāste yāsyaṃti paraṃ padam || 16 ||
[Analyze grammar]

tasmātsarvātmanā rājanvāmadevaṃ ca pūjayet || 17 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṃḍe vasiṣṭhāśramamāhātmyavarṇanaṃnāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: