Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
arbudasya ca māhātmyaṃ vistareṇa vadasva naḥ |
kautukaṃ sūta no jātaṃ kathayasva yathā śubham || 1 ||
[Analyze grammar]

sūta uvāca |
purāsīcca ṛṣiśreṣṭhaḥ pulastyo bhagavānmuniḥ |
yayāteśca gṛhe yātastaṃ natvā cābravīnnṛpaḥ || 2 ||
[Analyze grammar]

|yayātiruvāca |
svāgataṃ te muniśreṣṭha saphalaṃ me'dyajīvitam |
kathayasva prasādena kathāmarbudasaṃbhavām || 3 ||
[Analyze grammar]

arbudākhyo nago nāma vikhyāto yo dharātale |
tasya yātrākramaṃ brūhi tatphalaṃ dvijasattama || 4 ||
[Analyze grammar]

sarvaṃ vistarato brūhi tīrthayātrāparāyaṇa |
tasmādvada muniśreṣṭha yena yātrāṃ karomyaham || 5 ||
[Analyze grammar]

pulastya uvāca |
bahudharmamayo rājannarbudaḥ parvatottamaḥ |
aśakto vistarādvaktumapi varṣaśatairapi || 6 ||
[Analyze grammar]

saṃkṣepādeva vakṣyāmi tīrthamukhyāni te tathā |
nāgatīrthaṃ tu tatrādyaṃ sarvakāmapradaṃ nṛṇām || 7 ||
[Analyze grammar]

nārīṇāṃ ca viśeṣeṇa putrasaubhāgyadāyakam |
śṛṇu rājanpurāvṛttaṃ yato'tyāścaryamuttamam || 8 ||
[Analyze grammar]

gautamī brāhmaṇī nāmnā satī sādhvī pativratā |
bālavaidhavyasaṃprāptā tīrthayātrāparāyaṇā || 9 ||
[Analyze grammar]

arbudaṃ sā ca saṃprāptā nāgatīrthaṃ viveśa ha |
tasmiñjale nimagnā sā snātumabhyāyayau purā || 10 ||
[Analyze grammar]

nāyakā putrasaṃyuktā tattīrthaṃ samupāgatā |
śuśrūṣāṃ sā tastasyāścakre nānāvidhāṃ nṛpa || 11 ||
[Analyze grammar]

sarvopakaraṇairdarbhaiḥ sumanobhiḥ pṛthagvidhaiḥ |
atha sā ciṃtayāmāsa gautamī putraduḥkhitā || 12 ||
[Analyze grammar]

dhanyo'yaṃ tanayo hyasyāḥ śuśrūṣāṃ kurute sadā |
putrayuktā tviyaṃ dhanyā dhigahaṃ putravarjitā || 13 ||
[Analyze grammar]

ahaṃ bhartrā viyuktā ca putrahīnā suduḥkhitā |
atha sā nirgatā tasmātsalilānnṛpasattama || 14 ||
[Analyze grammar]

vinā'pi bhartṛsaṃyogātsadyo garbhavatī hyabhūt |
sā garbhalakṣaṇairyuktā sujanavrīḍayā'nvitā || 15 ||
[Analyze grammar]

cakāra maraṇe buddhiṃ jvālayāmāsa pāvakam || etasminneva kāle tu vāguvācāśarīriṇī || 16 ||
[Analyze grammar]

vāguvāca |
no tvaṃ gautami cityāgnau praveśaṃ kartumarhasi |
doṣo nāsti tavātrārthe tīrthasyāsya prabhāvataḥ || 17 ||
[Analyze grammar]

yo yadvāṃchati citte ca jalamadhye sthito naraḥ |
cintitaṃ ca tadāpnoti nārī vā nātra saṃśayaḥ || 18 ||
[Analyze grammar]

tvayā tasyāḥ sutaṃ dṛṣṭvā putravāṃchā kṛtā hṛdi |
tava garbhagato nūnaṃ putraḥ putri bhaviṣyati || 19 ||
[Analyze grammar]

tasmādvirama bhadraṃ te nirdoṣāsi pativrate |
virarāma tataḥ sādhvī gautamī maraṇānnṛpa || 20 ||
[Analyze grammar]

śrutvā'kāśagatāṃ vāṇīṃ devadūtena bhāṣitām |
dṛṣṭvā patiṃ vinā garbhaṃ vākyameta duvāca ha || 21 ||
[Analyze grammar]

aho tīrthaprabhāvo'yamapūrvaḥ pratibhāti me |
yatra saṃjāyate garbhaḥ strīṇāṃ śukrarajovinā || 22 ||
[Analyze grammar]

nāhaṃ kutrāpi yāsyāmi muktvedaṃ tīrthamuttamam |
evamuktvā tataḥ sādhvī tatraiva nyavasatsadā || 23 ||
[Analyze grammar]

putraṃ vai janayāmāsa sarvalakṣaṇalakṣitam |
tatra pārthivaśārdūla kṛṣṇapakṣe 'śvinasya ca || 24 ||
[Analyze grammar]

yaḥ punaḥ kurute śrāddhaṃ tasya vaṃśo na naśyati |
na preto jāyate rājanvaṃśe tasya kadācana || 25 ||
[Analyze grammar]

yaḥ pumānkāmarahitaḥ snānaṃ tatra samācaret |
śrāddhaṃ ca pārthivaśreṣṭha tasya lokāḥ sanātanāḥ || 26 ||
[Analyze grammar]

yā strī puṣpaphalānyeva tīrthe cāsminvisarjayet |
sā syātputravatī dhanyā saubhāgyaṃ ca prapadyate || 27 ||
[Analyze grammar]

niṣkāmā svargamāpnoti duṣprāpyaṃ tridaśairapi |
tasmātsarvaprayatnena yātrāṃ tasya samācaret || 28 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṇḍe nāgatīrthamāhātmyavarṇanaṃnāma paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: