Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchennṛpaśreṣṭha supuṇyamacaleśvaram |
yaṃ dṛṣṭvā siddhimāpnoti naraḥ śraddhāsamanvitaḥ || 1 ||
[Analyze grammar]

tatra kṛṣṇacaturdaśyāṃ yaḥ śrāddhaṃ kurute naraḥ |
āśvine phālgune vāpi sa yāti paramāṃ gatim || 2 ||
[Analyze grammar]

yastu pūjayate bhaktyā dakṣiṇāṃ diśamāsthitaḥ |
puṣpaiḥ patraiḥ phalaiścaiva so'śvamedhaphalaṃ labhet || 3 ||
[Analyze grammar]

paṃcāmṛtena yastatra tarpaṇaṃ kuru te naraḥ |
so'pi devasya sāṃnidhyaṃ śivalokamavāpnuyāt || 4 ||
[Analyze grammar]

pradakṣiṇāṃte yastasya praṇāmaṃ kurute naraḥ |
naśyaṃti sarvapāpāni pradakṣiṇapadepade || 5 ||
[Analyze grammar]

tatrāścaryamabhūtpūrvaṃ tattvaṃ śṛṇu mahāmate |
mayā pūrvaṃ śrutaṃ svarge nāradācchakrasannidhau || 6 ||
[Analyze grammar]

tatra pūrvaṃ śuko nīḍaṃ vṛkṣe caivākaroddvijaḥ |
gatāgatena nīḍasya kurute taṃ pradakṣiṇām || 7 ||
[Analyze grammar]

na ca bhaktyā mahārāja pakṣiyonisamudbhavaḥ |
athāsau mṛtyumāpannaḥ kālena mahatā śukaḥ || 8 ||
[Analyze grammar]

saṃjātaḥ pārthive vaṃśe rājā veṇuriti smṛtaḥ |
jātismaro mahārāja sarvaśatrunikṛntanaḥ || 9 ||
[Analyze grammar]

sa taṃ smṛtvā prabhāvaṃ hi pradakṣiṇāsamudbhavam |
acaleśvaramāsādya pradakṣiṇāmathākarot || 10 ||
[Analyze grammar]

naktaṃ dinaṃ mahārāja nānyatkiṃcitkaroti saḥ |
na tathā tapase yatno na naivedye kathaṃcana || 11 ||
[Analyze grammar]

na puṣpe dhūpadāne ca pradakṣiṇāparaḥ sadā |
kenacittvatha kālena munayo'tra samāgatāḥ || 12 ||
[Analyze grammar]

nāradaḥ śaunakaścaiva hārīto devalastathā |
gālavaḥ kapilo naṃdaḥ suhotraḥ kaśyapo nṛpaḥ || 13 ||
[Analyze grammar]

ete cānye ca bahavo devavrataparāyaṇāḥ |
kecitsnānaṃ kārayaṃti tasya liṃgasya bhaktitaḥ || 14 ||
[Analyze grammar]

anye ca vividhāṃ pūjāṃ japamanye samāhitāḥ |
eke nṛtyaṃti rājeṃdra gāyaṃti ca tathā pare || 15 ||
[Analyze grammar]

balimanye prayacchaṃti stutiṃ kurvaṃti cāpare |
athāścaryaṃ paraṃ dṛṣṭvā pradakṣiṇāparaṃ nṛpam || 16 ||
[Analyze grammar]

paraṃ kautukamāpannā vākyametadathābruvan |
pradakṣiṇāsamudbhūtaṃ kāraṇaṃ jñātumicchavaḥ || 17 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kasmāttvaṃ pārthivaśreṣṭha pradakṣiṇāparaḥ sadā |
devasyāsya viśeṣeṇa satyaṃ no vaktumarhasi || 18 ||
[Analyze grammar]

na dadāsi jalaṃ liṃge prabhūtaṃ sumanoharam |
puṣpadhūpādikaṃ vātha stotrāṇi vividhāni ca || 19 ||
[Analyze grammar]

samartho'si tathānyeṣāṃ dānānāṃ tvaṃ mahīpate |
etannaḥ kautukaṃ sarvaṃ yathāvadvaktumarhasi || 20 ||
[Analyze grammar]

veṇuruvāca |
yadahaṃ saṃpravakṣyāmi śrūyatāṃ dvijasattamāḥ |
pūrvadehāṃtare vṛttaṃ sarvaṃ satyaṃ viśeṣataḥ || 21 ||
[Analyze grammar]

prāsāde'sminpurā pakṣī śuko'haṃ sthitavāṃstadā |
kṛtavāṃśca tadā devaṃ pradakṣiṇāmaharniśam || 22 ||
[Analyze grammar]

kṛpayā'sya prabhāvācca jāto jātismarastvaham |
adhunā parayā bhaktyā yatkaromi pradakṣiṇām || 23 ||
[Analyze grammar]

na jāne kiṃ phalaṃ me'dya devasyāsya prasādataḥ |
etasmātkāraṇāccāhaṃ nānyatkiṃcitkaromi bhoḥ || 24 ||
[Analyze grammar]

pulastya uvāca |
veṇuvākyaṃ tataḥ śrutvā munayaḥ śaṃsitavratāḥ |
vismayotphullanayanāḥ sādhusādhviti cābruvan || 25 ||
[Analyze grammar]

tataḥ pradakṣiṇa parāḥ sarve tatra maharṣayaḥ |
 babhūvurmunayaḥ sarve śraddhayā parayā yutāḥ || 26 ||
[Analyze grammar]

so'pi rājā mahābhāgo veṇuḥ śaṃbhoḥ prasādataḥ |
śāśvataṃ sthānamāpanno durllabhaṃ tridaśairapi || 27 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṃḍe'caleśvaraprabhāvavarṇanaṃnāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: