Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

devyuvāca |
kimarthaṃ kaṃkaṇaṃ deva kṣipyate lavaṇāṃbhasi |
tasyā puṇyaṃ na pūrvoktaṃ yathāvadvaktumarhasi || 1 ||
[Analyze grammar]

ke maṃtrāḥ kiṃ vidhānaṃ tatkasminkāle mahatphalam |
kiṃ purābhūcca tadvṛttaṃ bhagavankaṃkaṇāśritam || 2 ||
[Analyze grammar]

īśvara uvāca |
āsītpurā mahīpālo bṛhadratha iti śrutaḥ |
tasya bhāryā'bhavatsādhvī nāmnā ceṃdumatī priyā || 3 ||
[Analyze grammar]

na devī na ca gandharvī nāsurī na ca kiṃnarī |
tādṛgrūpā mahādevi yādṛśī sā sumadhyamā || 4 ||
[Analyze grammar]

śīlarūpaguṇopetā nityaṃ sā tu pativatā |
sarvayoṣidguṇairyuktā yathā sādhvī hyarundhatī || 5 ||
[Analyze grammar]

pradhāna hasrasya saubhāgyamadagarvitā |
na vinā sa tayā reme muhūrttamapi pārthivaḥ || 6 ||
[Analyze grammar]

ekadā tasyarājarṣerarddhāsanagatā satī |
yāvattiṣṭhati rājeṃdramṛṣistāvadupāgataḥ |
kaṇvo nāma mahātejāstapasvī vedapāragaḥ || 7 ||
[Analyze grammar]

tamāgatamatho dṛṣṭvā sahasotthāya pārthivaḥ |
pūjāṃ kṛtvā yathānyāyaṃ dattvā cārghyamanuttamam || 8 ||
[Analyze grammar]

sukhāsīnaṃ tato matvā viśrāṃtaṃ munipuṃgavam |
āpṛcchatkuśalaṃ rājā sa sarvaṃ cānvamodayat || 9 ||
[Analyze grammar]

tato dharmakathāṃ cakre sa ṛṣirnṛpasannidhau || 10 ||
[Analyze grammar]

tataḥ kathāvasāne sā bhāryā tasya mahīpateḥ |
abravīdamṛtaṃ vākyaṃ kṛtāṃjalipuṭā satī || 11 ||
[Analyze grammar]

indumatyuvāca |
tvaṃ vetsi bhagavansarvamatītānāgataṃ vibho |
pṛcche tvāṃ kautukāviṣṭā tasmāttvaṃ kṣaṃtumarhasi || 12 ||
[Analyze grammar]

anyadehodbhavaṃ karma mama sarvaṃ prakīrttaya |
īdṛśaṃ mama saubhāgyaṃ patirdevasutopamaḥ || 13 ||
[Analyze grammar]

saubhāgyaṃ patidevatvaṃ śīlaṃ trailokyaviśrutam |
kiṃ prabhāvo vratasyaiṣa utāhopoṣitasya vā || 14 ||
[Analyze grammar]

dānasya vā muniśreṣṭha yanme saubhāgyamuttamam |
vaśo rājā mahābāhurmama vākyānugaḥ sadā || 15 ||
[Analyze grammar]

etanme sarvamācakṣva paraṃ kautūhalaṃ hi me || 16 ||
[Analyze grammar]

sūta uvāca |
tasyāstadvacanaṃ śrutvā dhyātvā ca suciraṃ muniḥ |
abravītprahasanvākyaṃ kaṇvo vedavidāṃ varaḥ || 17 ||
[Analyze grammar]

kaṇva uvāca |
śṛṇu rājñi pravakṣyāmi anyadehodbhavaṃ tava |
na roṣaśca tvayā kāryo lajjā vāpi sumadhyame || 18 ||
[Analyze grammar]

tvamāsīdanyadehe tu ābhīrī paṃcabhartṛkā |
saurāṣṭraviṣaye hīnā devaṃ someśvaraṃ gatā || 19 ||
[Analyze grammar]

tataḥ snātuṃ praviṣṭā ca sāgare lavaṇāṃbhasi |
hatā kallolamālābhirvihvalatvamupāgatā || 20 ||
[Analyze grammar]

tava hastāccyutaṃ tatra haimaṃ kaṃkaṇameva ca |
naṣṭaṃ samudrasalile paścāttāpastu te sthitaḥ || 21 ||
[Analyze grammar]

atha kālena mahatā paṃcatvaṃ tvamupāgatā |
daśārṇādhipatergehe tato jātāsi sundari || 22 ||
[Analyze grammar]

bṛhadrathena coḍhāsi kaṃkaṇasya prabhā vataḥ |
na vrataṃ na tapo dānaṃ tvayā cīrṇaṃ purā śubhe || 23 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yanmāṃ tvaṃ paripṛcchasi |
tacchrutvā sā viśālākṣī trapayā'dho mukhī tathā |
āsīttūṣṇīṃ tadā devī śrutvā vākyaṃ ca tādṛśam || 24 ||
[Analyze grammar]

evaṃ nivedya sa munī rājapatnīṃ varānane |
jagāma bhavanaṃ svaṃ ca āmaṃtrya vasudhādhipam || 25 ||
[Analyze grammar]

jñātvā phalaṃ kaṃkaṇasya munestasya prabhāvataḥ |
gatvā someśvaraṃ devaṃ snātvā ca lavaṇāṃbhasi || 26 ||
[Analyze grammar]

prākṣipatkaṃkaṇaṃ tatra prativarṣaṃ mahāprabhe |
tato devatvamāpannā prabhāvāttasya bhāmini || 27 ||
[Analyze grammar]

īśvara uvāca |
eṣa prabhāvaḥ sumahānkaṃkaṇasya prakīrtitaḥ |
sarvakāmaprado devi sarvapāpapraṇāśanaḥ || 28 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsa khaṇḍe prathame prabhāsakṣetramāhātmye someśvaramāhātmye kaṃkaṇamāhātmyavarṇanaṃnāma saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 37

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: