Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

devyuvāca |
yadetadbhavatā proktaṃ paśyetpūrvaṃ kaparddinam |
bhagavansaṃśayaṃ hyenaṃ yathāvadvaktumarhasi || 1 ||
[Analyze grammar]

sa bhṛtyaḥ kila deveśa tava śambho mahāprabhaḥ |
prabhoranantaraṃ bhṛtya eṣa dharmaḥ sanātanaḥ || 2 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi yathā pūjyatamo hi saḥ |
kaparddī sarvadevānāmādyo vighneśvaraḥ prabhuḥ || 3 ||
[Analyze grammar]

yo'sāvatīṃdriyagrāhyaḥ prabhāsakṣetrasaṃsthitaḥ |
someśvaro mahādevi liṃgarūpī sadāśivaḥ || 4 ||
[Analyze grammar]

tasya vāme sthito viṣṇurvarāha iti yaḥ smṛtaḥ |
tasya dakṣiṇabhāge tu sthito brahmā prajāpatiḥ |
kaparddirūpamāsthāya sāvitryāḥ kopakāraṇāt || 5 ||
[Analyze grammar]

kṛte heraṃbanāmā tu tretāyāṃ vighnamarddanaḥ |
laṃbodaro dvāpare tu kaparddī tu kalau smṛtaḥ || 6 ||
[Analyze grammar]

evaṃ yugeyuge tasya avatāraḥ pṛthakpṛthak |
yathākāryānurūpeṇa jāyate ca punaḥpunaḥ || 7 ||
[Analyze grammar]

aṣṭāviṃśatime tatra devi prāpte caturyuge |
kāraṇātmā yathotpannaḥ kaparddī tatra me śṛṇu || 8 ||
[Analyze grammar]

purā dvāparasaṃdhau tu saṃprāpte ca kalau yuge |
striyo mlecchāśca śūdrāśca ye cānye pāpakāriṇaḥ |
prayāṃti svargamevāśu dṛṣṭvā someśvaraṃ prabhum || 9 ||
[Analyze grammar]

na yajñā na tapo dānaṃ na svādhpāyo vrataṃ na ca |
kurvatopi narā devi sarve yāṃti śivālayam || 10 ||
[Analyze grammar]

taṃ prabhāvaṃ viditvaivaṃ someśvarasamudbhavam |
agniṣṭomādikāḥ sarvāḥ kriyā naṣṭāḥ sureśvari || 11 ||
[Analyze grammar]

tato bālāśca vṛddhāśca ṛṣayo vedapāragāḥ |
śūdrāḥ striyo'pi taṃ dṛṣṭvā prayāṃti paramāṃ gatim || 12 ||
[Analyze grammar]

naṣṭayajñotsave kāle śūnye ca vasudhātale |
ūrddhvabāhubhirākrāṃtaṃ paripūrṇaṃ triviṣṭapam || 13 ||
[Analyze grammar]

tato devā maheṃdrādyā duḥkhenaiva samanvitāḥ |
paribhūtā manuṣyaiste śaṃkaraṃ śaraṇaṃ gatāḥ || 14 ||
[Analyze grammar]

ūcuḥ prāṃjalayaḥ sarva indrādyāḥ surasattamāḥ |
vyāptoyaṃ mānuṣaiḥ svargaḥ prasādāttava śaṃkara || 15 ||
[Analyze grammar]

nivāsāya prabho'smākaṃ sthānaṃ kiṃcitsamādiśa |
ahaṃ śreṣṭho hyahaṃ śreṣṭha ityevaṃ te parasparam |
jalpaṃtaḥ sarvato deva paryaṭaṃti yathecchayā || 16 ||
[Analyze grammar]

dharmarājaḥ sudharmātmā teṣāṃ karma śubhāśubham |
svayaṃ likhitamālokya tūṣṇīmāste suvismitaḥ || 17 ||
[Analyze grammar]

yeṣāmatha kṛtaṃ sajjaṃ kumbhīpākaṃ sudāruṇam |
rauravaḥ śālmalirdeva dṛṣṭvā tāndivi saṃsthitān |
vailakṣyaṃ paramaṃ gatvā vyāpāraṃ tyaktavānasau || 18 ||
[Analyze grammar]

śrībhagavānuvāca |
pratijñātaṃ mayā sarvaṃ bhaktyā tuṣṭena vai surāḥ |
somāya mama sāṃnidhyamasminkṣetre bhaviṣyati || 19 ||
[Analyze grammar]

na śakyamanyathākartumātmano yadudīritam |
evaṃ yāsyaṃti te svargaṃ ye māṃ drakṣyaṃti tatra vai || 20 ||
[Analyze grammar]

bhayodvignāstato devāḥ pārvatīṃ prekṣya viśvataḥ |
ūcuḥ prāṃjalayaḥ sarve tvamasmākaṃ gatirbhava || 21 ||
[Analyze grammar]

evamuktvā'stuvandevāḥ stotreṇānena sattama |
jānubhyāṃ dharaṇīṃ gatvā śirasyādhāya cāṃjalim || 22 ||
[Analyze grammar]

devā ūcuḥ |
namaste devadeveśi namaste viśvadhātrike |
namaste padmapatrākṣi namaste kāṃcanadyute || 23 ||
[Analyze grammar]

namaste saṃhartri kartri namaste śaṃkarapriye |
kālarātri namastubhyaṃ namaste giriputrike || 24 ||
[Analyze grammar]

ārye bhadre viśālākṣi namaste lokasundari |
tvaṃ ratistvaṃ dhṛtistvaṃ śrīstvaṃ svāhā tvaṃ sudhā satī || 25 ||
[Analyze grammar]

tvaṃ durgā tvaṃ manirmedhā tvaṃ sarvaṃ tvaṃ vasundharā |
tvayā sarvamidaṃ vyāptaṃ trailokyaṃ sacarācaram || 26 ||
[Analyze grammar]

nadīṣu parvatāgreṣu sāgareṣu guhāsu ca |
araṇyeṣu ca caityeṣu saṃgrāmeṣvāśrameṣu ca || 27 ||
[Analyze grammar]

trailokye tatra paśyāmo yatra tvaṃ devi na sthitā |
etajjñātvā viśālākṣi trāhi no mahato bhayāt || 28 ||
[Analyze grammar]

īśvara uvāca |
evamuktā tu sā devī devairiṃdrapurogamaiḥ |
kāruṇyānnijadehaṃ tvaṃ tadā mardditavatyasi || 29 ||
[Analyze grammar]

mardayaṃtyāstava tadā saṃjātaṃ ca mahanmalam |
tatra jajñe gajeṃdrāsyaścaturbāhurmanoharaḥ || 30 ||
[Analyze grammar]

tatobravītsurānsarvānbhavatī karuṇātmikā |
eṣa eva mayā sṛṣṭo yuṣmākaṃ hitakāmyayā || 31 ||
[Analyze grammar]

eṣa vighnāni sarvāṇi prāṇināṃ saṃvidhāsyati || 32 ||
[Analyze grammar]

mohena mahatā'viṣṭāḥ kāmopahatabuddhayaḥ |
somanāthamapaśyaṃto yāsyaṃti narakaṃ narāḥ || 33 ||
[Analyze grammar]

evaṃ te vacanaṃ śrutvā sarve te hṛṣṭamānasāḥ |
svasthānaṃ bhejire devāstyaktvā mānuṣajaṃ bhayam || 34 ||
[Analyze grammar]

athe bhavadanaḥ prāha tvāṃ devi vinayānvitaḥ |
kiṃ karomi viśālākṣi ādeśo dīyatāṃ mama || 35 ||
[Analyze grammar]

śrībhagavatyuvāca |
gaccha prābhāsikaṃ kṣetraṃ yatra saṃnihito haraḥ |
tadrakṣa mānuṣāṇāṃ ca yathā nāyāti gocaram || 36 ||
[Analyze grammar]

liṃgaṃ tu devadevasya sthāpitaṃ śaśinā svayam |
bhavatyā'deśito nityaṃ nṛṇāṃ vighnaṃ karoti yaḥ || 37 ||
[Analyze grammar]

prasthitaṃ puruṣaṃ dṛṣṭvā somanāthaṃ prati prabhum |
sa karoti mahāvighnaṃ kapardī lokapūjitaḥ || 38 ||
[Analyze grammar]

putradāragṛhakṣetra dhanadhānyasamudbhavam |
janayetsa mahāmohaṃ tataḥ paśyati no haram || 39 ||
[Analyze grammar]

athavā gaḍugaṃḍādi vyādhiṃ caiva samutsṛjet |
tairgrastaḥ puruṣo mohānna paśyati tato haram || 40 ||
[Analyze grammar]

tasmātsarvaprayatnena someśvaraparīpsayā |
sa nityaṃ pūjanīyastu smartavyastu divāniśam || 41 ||
[Analyze grammar]

stotreṇānena deveśi sarvavighnāṃtakena vai |
samārādhya gaṇādhyakṣaḥ prabhāsakṣetrarakṣakaḥ || 42 ||
[Analyze grammar]

tatte'haṃ saṃpravakṣyāmi stotraṃ tadvighramardanam |
kapardino mahādevi sāvadhānāvadhāraya || 43 ||
[Analyze grammar]

oṃ namo vighnarājāya namaste'stu kapardine |
namo mahogradaṃṣṭrāya prabhāsakṣetravāsine || 44 ||
[Analyze grammar]

kapardinaṃ namaskṛtya yātrānirvighrahetave |
stoṣye'haṃ vighnarājānaṃ siddhibuddhipriyaṃ śubham || 45 ||
[Analyze grammar]

mahāgaṇapatiṃ śūramajitaṃ jayavarddhanam |
ekadaṃtaṃ ca dvidaṃtaṃ caturdaṃtaṃ caturbhujam || 46 ||
[Analyze grammar]

tryakṣaṃ ca śūlahastaṃ ca rakta netraṃ varapradam |
ajeyaṃ śaṃkukarṇaṃ ca pracaṇḍaṃ daṃḍanāyakam |
āyaskadaṃḍinaṃ caiva hutavaktraṃ hutapriyam || 47 ||
[Analyze grammar]

anarcito vighnakaraḥ sarvakāryeṣu yo nṛṇām |
taṃ namāmi gaṇādhyakṣaṃ bhīmamugramumāsutam || 48 ||
[Analyze grammar]

madavataṃ virūpākṣamibhavaktrasamaprabham |
dhruvaṃ ca niścalaṃ śāṃtaṃ taṃ namāmi vināyakam || 49 ||
[Analyze grammar]

tvayā pūrveṇa vapuṣā devānāṃ kāryasiddhaye |
gajarūpaṃ samāsthāya trāsitāḥ sarvadānavāḥ || 50 ||
[Analyze grammar]

ṛṣīṇāṃ devatānāṃ ca nāyakatvaṃ prakāśitam || 51 ||
[Analyze grammar]

iti stutaḥ surairagre pūjyase tvaṃ bhavātmaja |
tvāmārādhya gaṇādhyakṣamibhavaktrasamaprabham || 52 ||
[Analyze grammar]

dhruvaṃ ca niścalaṃ śāṃtaṃ parītaṃ vi jayaśriyā |
kāryārthaṃ raktakusumai raktacaṃdanavāribhiḥ || 53 ||
[Analyze grammar]

raktāṃbaradharo bhūtvā caturthyāmarcayettu yaḥ |
ekakālaṃ dvikālaṃ vā niyato niyatāśanaḥ || 54 ||
[Analyze grammar]

rājānaṃ rājaputraṃ vā rājamaṃtriṇameva ca |
rājyaṃ vā sarvavighneśo vaśīkuryātsarāṣṭrakam || 55 ||
[Analyze grammar]

yatphalaṃ sarvatīrtheṣu sarvayajñeṣu yatphalam |
sa tatphalamavāpnoti smṛtvā devaṃ vināyakam || 56 ||
[Analyze grammar]

viṣamaṃ na bhavettasya na sa gacchetparābhavam |
na ca vighnaṃ bhavettasya jano jātismaro bhavet || 57 ||
[Analyze grammar]

ya idaṃ paṭhati stotraṃ ṣaḍbhirmāsairvaraṃ labhet |
saṃvatsareṇa siddhiṃ ca labhate nātra saṃśayaḥ || 58 ||
[Analyze grammar]

prasādāddarśanaṃ yāti tasya someśvaraḥ prabhuḥ |
kapardākāramudaraṃ yato'sya samudāhṛtam |
tato'sya nāma jānīhi kaparddīti mahātmanaḥ || 59 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye kapardivināyakamāhātmyavarṇanaṃnāmāṣṭātriṃśodhyāyaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 38

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: