Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

devyuvāca |
yadetadbhavatā proktaṃ prācī sarvatra durllabhā |
viśeṣeṇa kurukṣetre prabhāse puṣkare tathā || 1 ||
[Analyze grammar]

kathaṃ prabhāsamāsādya saṃsthitā pāpanāśinī |
māhātmyamakhilaṃ tasyāḥ prācyāḥ pātakanāśanam |
kathayasva maheśāna yadyahaṃ te priyā vibho || 2 ||
[Analyze grammar]

īśvara uvāca |
sādhu proktaṃ tvayā bhadre prācī sarvatra durlabhā |
kurukṣetre puṣkare ca tasmātprābhāsike'dhikā || 3 ||
[Analyze grammar]

prabhāse tu mahādevī prācīṃ pāpapraṇāśinīm |
nāpuṇyo veda deveśi karmanirmūlanakṣamām || 4 ||
[Analyze grammar]

ye pibaṃti narāḥ puṇyāṃ prācīṃ devīṃ sarasvatīm |
na te manuṣyā vijñeyāḥ satyaṃsatyaṃ varānane || 5 ||
[Analyze grammar]

dhanyāste munayaste ca puṇyāste ca tapasvinaḥ |
ye ca sārasvataṃ toyaṃ pibaṃtyaharahaḥ sadā || 6 ||
[Analyze grammar]

devāste na manuṣyāste nadīstisra pibaṃti ye |
caṃdrabhāgāṃ ca gaṃgāṃ ca tathā devīṃ sassvatīm || 7 ||
[Analyze grammar]

bhuktvā vā yadi vā'bhuktvā divā vā yadi vā niśi |
na kālaniyamastatra yatra prācī sarasvatī || 8 ||
[Analyze grammar]

prācīṃ sarasvatīṃ ye tu pibaṃti satataṃ mṛgāḥ |
te'pi svargaṃ gamiṣyaṃti yajñairdvijavarā yathā || 9 ||
[Analyze grammar]

sarvakāmaprapūrtyarthaṃ nṛṇāṃ tatkṣetramuttamam |
ciṃtāmaṇisamā devī yatra prācī sarasvatī || 10 ||
[Analyze grammar]

yathā kāmadughā gāvaḥ sarvakāmaphalapradāḥ |
tathā svargāpavargābhyāṃ prācī devī sarasvatī || 11 ||
[Analyze grammar]

aṣṭāśītisahasrāṇi munīnāmūrdhvaretasām |
yatra sthitāni saṃnyāsaṃ tasmātkimadhikaṃ smṛtam || 12 ||
[Analyze grammar]

yatra maṃkaṇakaḥ siddhaḥ prācīne niyatātmavān |
brahmahatyāvrataṃ cīrṇaṃ mayā yatra varānane || 13 ||
[Analyze grammar]

vṛṣatīrthe mahāpuṇye prācīkūlasamāśrite |
nivṛtte bhārate yuddhe tasmiṃstīrthe kirīṭinā |
prāyaścittaṃ purā cīrṇaṃ viṣṇunā preritātmanā || 14 ||
[Analyze grammar]

trailokye sarvatīrthānāṃ tattīrthaṃ pravaraṃ smṛtam |
pāpaghnaṃ puṇyajananaṃ prāṇināṃ puṇyakīrttida || 15 ||
[Analyze grammar]

sūta uvāca |
āhaivamukte sā devī śaṃkaraṃ loka śaṃkaram |
prāyaścittaṃ kathaṃ prāptaḥ pārthaḥ parapuraṃjayaḥ |
jñātikṣayodbhavaṃ pāpaṃ kathaṃ nāśamagātprabho || 16 ||
[Analyze grammar]

evamuktaḥ punaḥ prāha viśveśo nīlalohitaḥ |
prāyaścittasya saṃprāptaḥ kāraṇaṃ tadyathā sthitam || 17 ||
[Analyze grammar]

īśvara uvāca |
śṛṇuṣvāvahitā bhadre kathāṃ pātakanāśinīm |
yāṃ śrutvā mānavo bhaktyā pavitrātmā prajāyate || 18 ||
[Analyze grammar]

yo'sau devi samākhyātaḥ kirīṭī śvetavāhanaḥ |
sa jitvā kauravānsarvānsaṃhṛtya hayakuñjarān || 19 ||
[Analyze grammar]

paścātsuyodhanaṃ hatvā bhīmena prayayau gṛhān |
nārāyaṇena sahito naro'sau prasthito raṇāt || 20 ||
[Analyze grammar]

draṣṭuṃ dharmasutaṃ dṛṣṭaḥ praṇataḥ prāṃjaliḥ sthitaḥ |
sa vijñāya tadā'yāntau naranārāyaṇāvubhau || 21 ||
[Analyze grammar]

rājā yudhiṣṭhiraḥ prāha dvārasthāndvārapālakān |
bhavadbhiretāvāyāṃtau niṣedhyau dvārasaṃsthitau || 22 ||
[Analyze grammar]

nara nārāyaṇau krūrau pāpapaṃkānulepinau |
evametaditi proktau tau tadā dvāramāgatau || 23 ||
[Analyze grammar]

bhavantau necchati draṣṭuṃ rājā durnayakāriṇau |
tatrasthaḥ pṛṣṭavānbhūyaḥ pratīhāraṃ naraḥ svayam || 24 ||
[Analyze grammar]

āvāṃ kiṃ kāraṇaṃ rājā nekṣate vaśavartinau |
provāca praṇato rājā tato dvāḥsthaṃ puraḥsthitam || 25 ||
[Analyze grammar]

nārāyaṇena sahitaṃ naraṃ narakanirbhayam |
duryodhanena sahitā bāṃdhavāste yato hatāḥ |
pitṛtulyāśca rājānastena vai pāpabhājanam || 26 ||
[Analyze grammar]

evamukte tu tenātha mukhamālokitaṃ hareḥ |
tena proktamidaṃ tathyaṃ yatte rājñā prabhāṣitam || 27 ||
[Analyze grammar]

evamukte naraḥ prāha punareva janārddanam |
kathayasva kathaṃ pāpātkṛṣṇa śuddhyāmahe vayam || 28 ||
[Analyze grammar]

tīrthasnānena me śuddhiryathā syāttadvada sphuṭam |
tacca gaṃgādikaṃ kṛṣṇa yathā'syāghasya nāśanam || 29 ||
[Analyze grammar]

kṛṣṇa uvāca |
mā gayāṃ gaccha kauṃteya mā gaṃgāṃ mā ca puṣkaram |
tatra gaccha kuruśreṣṭha yatra prācī sarasvatī || 30 ||
[Analyze grammar]

brahmaghnāśca surā pāśca ye cānye pāpakāriṇaḥ |
tatra snātvā vimucyaṃte yatra prācī sarasvatī || 31 ||
[Analyze grammar]

nārāyaṇena prokto'sau narastadvacanāddrutam |
sahitastena saṃprāptaḥ prācīnaṃ tīrthamuttamam || 32 ||
[Analyze grammar]

trirātropoṣitaḥ snātastrikālaṃ niyatātmavān |
tena tasmādvinirmuktaḥ pātakātpūrvasaṃcitāt || 33 ||
[Analyze grammar]

vijñāya śuddhamenaṃ tu rājā dharmasuto drutam |
bhrātṛbhiḥ sahitaḥ prāptastaṃ draṣṭuṃ narapuṃgavam || 34 ||
[Analyze grammar]

tatastaṃ praṇataṃ dṛṣṭvā dharmaputraḥ puraḥsthitam |
āliliṃga prahṛṣṭātmā pṛṣṭavāṃścāpyanāmayam || 35 ||
[Analyze grammar]

bhīmādibhirbhrātṛbhiśca tadā gurugaṇairvṛtaḥ |
āliṃgitaḥ prahṛṣṭaistu naro guṇagaṇairvṛtaḥ || 36 ||
[Analyze grammar]

etaddhi tanmahātīrthaṃ prācīneti ca śabditam |
snānakrameṇa marttyānāmanyeṣāmapi pāvakam || 37 ||
[Analyze grammar]

trirātropoṣitaḥ snātastīrthe'sminbrahmahā'pi yaḥ |
vimuktaḥ pātakāttasmānmodate divi rudravat || 38 ||
[Analyze grammar]

prācīne devyahaṃ nityaṃ vasāmi sahitastvayā |
prabhāse tu mahākṣetre viśeṣāttatra bhāmini || 39 ||
[Analyze grammar]

sarasvatyuttare tīre yastyajedātmanastanum |
prācīne tu varārohe na cehāgacchate punaḥ || 40 ||
[Analyze grammar]

āpluto vājimedhasya phalaṃ prāpsyati puṣkalam |
niyamaiścopavāsaiśca śoṣayeddehamātmanaḥ || 41 ||
[Analyze grammar]

jalāhārā vāyubhakṣāḥ parṇāhārāśca tāpasāḥ |
yathā sthaṃḍilagā nityaṃ ye cānyaniyamāḥ pṛthak || 42 ||
[Analyze grammar]

evaṃ maṃkyāśrame yeṣāṃ vasatāṃ mṛtyurāgataḥ |
na te manuṣyā devāste satyametadbravīmi te || 43 ||
[Analyze grammar]

asmiṃstīrthe tu yo dadyāttruṭimātraṃ tu kāṃcanam |
śraddhayā dvijamukhyāya merutulyaṃ phalaṃ labhet || 44 ||
[Analyze grammar]

asmiṃstīrthe tu ye śrāddhaṃ kariṣyaṃti ca mānavāḥ |
ekaviṃśatkulopetāḥ svargaṃ yāsyaṃti te dhruvam || 45 ||
[Analyze grammar]

pitṝṇāṃ vallabhe tīrthe piṇḍenaikena tarppitāḥ |
brahmalokaṃ gamiṣyaṃti gayāśrāddhakṛto yathā || 46 ||
[Analyze grammar]

kṛṣṇapakṣe caturddaśyāṃ snānaṃ ca vihitaṃ sadā |
piṇyākaiṃgudakenāpi piṃḍaṃ tatra dadāti yaḥ |
pitṝṇāmakṣayā tṛptiḥ pitṛlokaṃ sa gacchati || 47 ||
[Analyze grammar]

bhūyaścānnaṃ prayacchaṃti mokṣamārgaṃ vrajaṃti te || 48 ||
[Analyze grammar]

dadhi dadyādyo'pi tatra brāhmaṇāya manoramam |
so'gnilokaṃ samāsādya bhuṃkte bhogānsuśobhanān || 49 ||
[Analyze grammar]

ūrṇāṃ prāvaraṇaṃ yo'pi bhaktyā dadyāddvijottame |
so'pi yāti parāṃ siddhiṃ martyairanyaiḥ sudurllabhām || 50 ||
[Analyze grammar]

ye cātra malanāśāya viśeyurmānavā jalam |
gopradānasamaṃ teṣāṃ sukhena phalamādiśet || 51 ||
[Analyze grammar]

bhāvena yo narastatra kaścitsnānaṃ samācaret |
sarvapāpavinirmukto brahmaloke mahīyate || 52 ||
[Analyze grammar]

tarpaṇātpiṃḍadānācca narakeṣvapi saṃsthitāḥ |
svargaṃ prayāṃti pitaraḥ suputreṇa hi tāritāḥ || 53 ||
[Analyze grammar]

prācīṃ sarasvatīṃ prāpya yāti tīrthaṃ himālayam |
sa karasthaṃ samutsṛjya kūrpareṇa samālihet || 54 ||
[Analyze grammar]

yaṃyaṃ kāmamabhidhyāya tasminprāṇānparityajet |
taṃtaṃ sakalamāpnoti tīrthamāhātmyayogataḥ || 55 ||
[Analyze grammar]

anyaddevi purā gītaṃ gāṃgeyena yudhiṣṭhire |
satyameva hi gaṃgāyāṃ vayaṃ jātā yudhiṣṭhira || 56 ||
[Analyze grammar]

yāḥ kāścitsarito loke tāsāṃ puṇyā sarasvatī || 97 ||
[Analyze grammar]

sarasvatī sarvanadīṣu puṇyā sarasvatī lokasukhāvahā sadā |
sarasvatīṃ prāpya suduḥkhitā narāḥ sadā na śocanti paratra ceha ca || 58 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye prācīsarasvatīmāhātmyavarṇanaṃnāma ṣaṭtriṃśo'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 36

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: