Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

devyuvāca |
bhagavanbhārgave vaṃśe yastvaurvaḥ kathitastvayā |
vaivasvateṃ'tare cāsmiṃstasyotpattiṃ vada prabho || 1 ||
[Analyze grammar]

īśvara uvāca |
brāhmaṇā nihatā ye tu kṣatriyairvittakāraṇāt |
kṣayaṃ nītāstu te sarve saputrāśca sagarbhataḥ || 2 ||
[Analyze grammar]

mriyamāṇeṣu sarveṣu ekā strī samatiṣṭhata |
tayā tu rakṣito garbha ūrvordeśe nidhāya ca || 3 ||
[Analyze grammar]

anyāsāṃ caiva nārīṇāṃ sarvāsāmapi bhāmini |
garbhāni pātitāstaistu dravyārthaṃ kṣatriyādhamaiḥ || 4 ||
[Analyze grammar]

kālāṃtare tato bhittvā kurudeśaṃ mahāprabhaḥ |
nirgatottaṃbhitaśirā jvaladāsyotibhīṣaṇaḥ || 5 ||
[Analyze grammar]

tadvairaṃ hṛdi cādhāya dadāha vasudhātalam |
utpādya vahniṃ tapasā raudramaurvaṃ jalāśanam || 6 ||
[Analyze grammar]

tamindraḥ plāvayāmāsa vṛṣṭyaughairvaravarṇini |
na śaśāka yadā netuṃ tadā sa yatavāksthitaḥ || 7 ||
[Analyze grammar]

tato devāḥ sagaṃdharvā brahmāṇaṃ śaraṇaṃ gatāḥ |
abhavanbhayasaṃtrastāḥ sarve prāṃjalayaḥ sthitāḥ || 8 ||
[Analyze grammar]

devā ūcuḥ |
bhagavanbhārgave vaṃśe jātaḥ ko'pi mahādyutiḥ |
agnirūpeṇa sarvaṃ sa dadāha vasudhātalam |
kṛto yatnaḥ purā'smābhistadvināśāya sattama |
jalena vṛddhimāyāti tato no bhayamāgatam || 10 ||
[Analyze grammar]

vinaṣṭe bhūtale deva agniṣṭomādikāḥ kriyāḥ |
ucchidyate tato'smākaṃ nāśo nūnaṃ bhaviṣyati || 11 ||
[Analyze grammar]

tasmādyatnaṃ kuru vibho trailokyahitakāmyayā || 12 ||
[Analyze grammar]

tato brahmā suraiḥ sārddhaṃ bhārgavaiśca maha rṣibhiḥ |
āgatya cābravīdaurvaṃ kimarthaṃ dahasi kṣitim || 13 ||
[Analyze grammar]

virāmaḥ kriyatāṃ sadyo mamārthaṃ ca dvijottama || 14 ||
[Analyze grammar]

aurva uvāca |
eṣa eva nivṛtto'haṃ tava vākyena sattama |
eṣa vahnirmayotsṛṣṭaḥ sa vibho tava śāsanāt || 15 ||
[Analyze grammar]

yathā gacchetsamudrāṃtaṃ tathā nītirvidhīya tām || 16 ||
[Analyze grammar]

samāhūya tato devīṃ svāṃ sutāṃ padmasaṃbhavaḥ |
uvāca putri gaccha tvaṃ gṛhītvāgniṃ mahodadhim |
madvākyaṃ nānyathā kāryaṃ gaccha śīghraṃ mahāprabhe || 17 ||
[Analyze grammar]

sarasvatyuvāca |
eṣāsmi prasthitā deva tava vākyādasaṃśayam |
ityukte sādhu sādhvīti brahmaṇā samudāhṛtā || 18 ||
[Analyze grammar]

tatobhimaṃtritaṃ vahniṃ kṣiptvā kuṃbhe hiraṇmaye |
prāyacchata sarasvatyai svayaṃ brahmā pitāmahaḥ |
āśiṣo vividhā dattvā provācedaṃ punaḥ punaḥ || 19 ||
[Analyze grammar]

gaccha putri na saṃtāpastvayā kāryaḥ kathaṃcana |
ariṣṭaṃ vraja paṃthānaṃ mā saṃtu paripanthinaḥ || 20 ||
[Analyze grammar]

īśvara uvāca |
evamuktā tadā tena brahmaṇā ca sarasvatī |
himavaṃtaṃ giriṃ prāpya pippalādāśramāttadā || 21 ||
[Analyze grammar]

udbhūtā sā tadā devī adhastādvṛkṣamūlataḥ |
tatkoṭara kuṭīkoṭipraviṣṭānāṃ dvijanmanām || 22 ||
[Analyze grammar]

śrūyante vedanirghoṣā sarasāraktacetasām |
viṣṇurāste tatra devo devānāṃ pravaro guruḥ || 23 ||
[Analyze grammar]

tasmātsthānāttato devī pratīcyabhimukhaṃ yayau |
antarddhānena sā prāptā kedāraṃ himamadhyagam || 24 ||
[Analyze grammar]

tatsaṃplāvya gireḥ śṛṃgaṃ kedārasya puraḥ sthitā |
tenāgninā karasthena dahyamānā sarasvatī || 25 ||
[Analyze grammar]

bhūmiṃ vidārya tasyādhaḥ praviṣṭā gajagāminī |
tadaṃtarddhānamārgeṇa pravṛttā paścimāmukhī || 26 ||
[Analyze grammar]

pāpabhūmimatikramya bhūmiṃ bhittvā vini gatā |
tatra kūpaḥ samabhavannāmnā gandharvasaṃjñitaḥ || 27 ||
[Analyze grammar]

tasmātkūpātpunardṛśyā sā babhūva mahānadī |
matiḥ smṛtistathā prajñā medhā buddhirgirādharā || 28 ||
[Analyze grammar]

upāsikāḥ sarasvatyāḥ ṣaḍetāḥ prasthitāstadā |
punaḥ pravṛttā sā tasmādudbhedātpaścimāmukhī || 29 ||
[Analyze grammar]

bhūtīśvaraṃ samāyātā siddho yatra mahāmuniḥ |
bhūtīśvare samīpasthaṃ tatra prāptā manoramam || 30 ||
[Analyze grammar]

tasya dakṣiṇadiksaṃsthaṃ rudrakoṭyupalakṣitam |
śrīkaṃṭha deśaṃ vikhyātaṃ gatā sarvauṣadhīyutam || 31 ||
[Analyze grammar]

tasmātpuṇyatamāddeśācchrīkaṇṭhātsā manasvinī |
saṃprāptā vahninā sārddhaṃ kurukṣetraṃ sarasvatī || 32 ||
[Analyze grammar]

punastasmātkurukṣetrādvirāṭanagarasya sā |
samudbhūtā samīpasthā antarddhānānmanoramā |
gopāyano giriryatra tatra sā punarudgatā || 33 ||
[Analyze grammar]

gopāyitā keśavena yatra te pāṇḍunandanāḥ |
kurvaṃtaḥ svāni karmāṇi na kaiścidupalakṣitā || 34 ||
[Analyze grammar]

tatra kuṃḍe sthitā devī mahāpātakanāśinī |
puna rgopāyanāddevī kṣetraṃ prāptātiśobhanam || 35 ||
[Analyze grammar]

kharjurīvanamāpannā nandānāmnīti tatra sā |
sarasvatī punastasmādvanātkharjūrasaṃjñitāt || 36 ||
[Analyze grammar]

merupādaṃ samāsādya mārkaṃḍāśramamāgatā |
yatra mārkaṃḍakaṃ tīrthaṃ merupāde samāśritam || 37 ||
[Analyze grammar]

sarasvatī punastasmādarbudāraṇyamāśritā |
gatā vaṭavanaṃ ramyaṃ mārkaṃḍeyāśramācchubhāt || 38 ||
[Analyze grammar]

tapastaptaṃ purā yatra vasiṣṭhena samāśritāt |
tasmādvaṭavanātpuṇyādudumbaravanaṃ gatā |
merupāde ca tatraiva taṇḍiryatrā tapattapaḥ || 39 ||
[Analyze grammar]

ūduṃbaravanāttasmātpunardevī sarasvatī |
antarddhānena śikharamanyatprāptā mahānadī || 40 ||
[Analyze grammar]

merupādaṃ tu sumahatsurasiddhaniṣevitam |
bhinnāṃjanacayākāraṃ golāṃgūlamiti smṛtam || 41 ||
[Analyze grammar]

sthānaṃ manoramaṃ tasmādudgatā sā sumadhyamā |
vaṃśastaṃbātsuvipulā pravṛttā dakṣiṇāmukhī || 42 ||
[Analyze grammar]

tatrodgamavaṭastasyāstatsamākhyo vyavasthitaḥ |
tataḥ prabhṛti sā devī suprabhaṃ prakaṭā sthitā || 43 ||
[Analyze grammar]

aṃtarddhānaṃ parityajya prāṇināmanukampayā |
tasyāstaṭeṣu ramyeṣu saṃti tīrthāni koṭiśaḥ || 44 ||
[Analyze grammar]

teṣu tīrtheṣu sarveṣu dharmahetuḥ sarasvatī |
rudrāvatāra mārge'sminpravaraṃ prathamaṃ smṛtam || 45 ||
[Analyze grammar]

tarattaraṃganāmāḍhyaṃ kākatīrthaṃ mahāprabham |
tatra tīrthaṃ punastvanyattīrthaṃ dhāreśvaraṃ smṛtam || 46 ||
[Analyze grammar]

dhāreśvarātpunaścānyadgaṃgodbhedamiti smṛtam |
sārasvataṃ tathā gāṃgaṃ yatraikaṃ saṃsthitaṃ jalam |
tasmādanyatparaṃ tīrthaṃ puṃḍarīkaṃ tataḥ param || 47 ||
[Analyze grammar]

mātṛtīrthaṃ mahāpuṇyaṃ sarvātaṃkaharaṃ param |
mātṛtīrthātpunastasmānnātidūre vyavasthitam || 48 ||
[Analyze grammar]

tīrthaṃ tvanarakaṃnāma narakārti bhayāpaham |
tatastasmādanarakāttīrthamanyatpunaḥ sthitam || 49 ||
[Analyze grammar]

saṃgameśvaranāmāḍhyaṃ prasiddhaṃ tanmahītale |
tatastasmātpunaścānyattīrthaṃ koṭīśvarāhvayam || 50 ||
[Analyze grammar]

tatastasmānmahādevi śaṃbhukuṇḍeśvaraṃ smṛtam |
tīrthe sarasvatītīre tasminsiddheśvaraṃ smṛtam || 51 ||
[Analyze grammar]

siddheśvarātpunastasmātpravṛttā paścimāmukhī |
paścimaṃ sāgaraṃ gaṃtuṃ sakhīṃ smṛtvā ruroda sā || 52 ||
[Analyze grammar]

sthitvā pūrvamukhā devī hā gaṃgeti vinā tvayā |
ekākinī maṃdabhāgyā kva gamiṣyāmyabāṃdhavā || 53 ||
[Analyze grammar]

tāṃ vijñāya tato gaṃgā rudatīṃ śokakarśitām |
śīghraṃ svargātsamāyātā tīrthānāṃ koṭibhiḥ saha || 54 ||
[Analyze grammar]

tato duḥkhaṃ parityajya tatra prācī sarasvatī |
sarvadevaguṇaiyuktā evaṃ tatra sthitā'bhavat || 55 ||
[Analyze grammar]

tatra siddhavaṭaṃnāma tīrthaṃ paitāmahaṃ smṛtam |
vaṭeśvarasya purataḥ sarvapāpakṣayaṃkaram || 56 ||
[Analyze grammar]

trikālaṃ yatra rudrastu samāgatya vyavasthitaḥ |
tanmahālayamityuktaṃ sthānaṃ tasya mahātmanaḥ || 57 ||
[Analyze grammar]

piṃḍatārakamityetatprācīnaṃ tīrthamuttamam |
kumbhakukṣigiristhaṃ tatpitrye karmaṇi siddhidam || 58 ||
[Analyze grammar]

prācīneśvaradevasya purobhūtaṃ prati ṣṭhitam |
prācī sarasvatī yatra tatra kiṃ mṛgyate param || 59 ||
[Analyze grammar]

nivṛtte bhārate yuddhe tatra tīrthe kirīṭinā |
prāyaścittaṃ purā cīrṇaṃ viṣṇunā preritā tmanā || 60 ||
[Analyze grammar]

tena tasmādvinirmuktaḥ pātakātpūrvasaṃcitāt |
naratīrthaṃ tataḥ khyātaṃ tatra pāpabhayāpaham || 61 ||
[Analyze grammar]

naratīrthādanyatīrthaṃ puṃḍarīkamiti smṛtam |
arjunena sahāgatya yatra snāto hariḥ priye || 62 ||
[Analyze grammar]

prācīneśātparaṃ tīrthaṃ vālakhilyeśvaraṃ mahat |
tatra tasmānmahātīrthāttīrthamanyanmaho dayam || 63 ||
[Analyze grammar]

gaṃgāsamāgamaṃnāma tīrthamanyanmahodayam |
tatrālokya punardevīṃ dīnāsyāṃ dīnamānasām || 64 ||
[Analyze grammar]

brahmāsṛjatsakhīṃ tasyāḥ kapilāṃ vipulekṣaṇām |
hariṇīṃ harirapyāśu vajriṇīmapi devarāṭ |
nyaṃkuṃ vinodanārthaṃ ca sarasvatyā dadau haraḥ || 65 ||
[Analyze grammar]

tataḥ prahṛṣṭā sā devī devādeśātsarasvatī |
tasmādgantuṃ samārabdhā prācīnā pāpanāśinī || 66 ||
[Analyze grammar]

īśvara uvāca |
dakṣiṇāṃ diśamāsthāya punaḥ paścānmukhī tadā |
sarasvatī mahādevī vaḍavānaladhāriṇī |
taduttare taṭe tīrthamekadvāramiti smṛtam || 67 ||
[Analyze grammar]

ekadvāreṇa yatsenā svargaṃ prāptā tato varāt |
tasmāttīrthātpunaścānyattīrthaṃ yatra guheśvaraḥ || 68 ||
[Analyze grammar]

guhena sthāpitaḥ pūrvaṃ yatra devo maheśvaraḥ |
guheśvarānnātidūre vaṭeśvaramiti smṛtam || 69 ||
[Analyze grammar]

divyaṃ sarasvatītīre vyāsenārādhitaṃ purā |
āmarddakī nadī yatra sarasvatyā sahaikatām || 70 ||
[Analyze grammar]

saṃprāptā tanmahātīrthaṃ phaladaṃ sarvadehinām |
āmardakī saṃgamaṃ taṃ nāpuṇyo veda kaścana |
saṃgameśvaranāmeti tatra liṃgaṃ pratiṣṭhitam || 71 ||
[Analyze grammar]

muṇḍīśvareti ca tathā prasiddhimagamatkṣitau |
muṃḍīśvarasamīpasthaṃ sarasvatyāṃ mahodayam || 72 ||
[Analyze grammar]

nāmnā yatprāṅmukhaṃ tīrthaṃ sarasvatyāstaṭe sthitam |
māṃḍavyeśvaranāmnā vai yatreśaḥ saṃpratiṣṭhitaḥ || 73 ||
[Analyze grammar]

pīlukarṇikasaṃjñaṃ tu tīrthamanyatpunastataḥ |
sarasvatītīragatamṛṣiṇā sevitaṃ mahat || 74 ||
[Analyze grammar]

tasmādanyatsarasvatyāṃ tīrthaṃ dvāravatī smṛtam |
tīrthānāṃ pravaraṃ devi yatra saṃnihito hariḥ || 75 ||
[Analyze grammar]

tatastasya samīpasthaṃ tīrthaṃ govatsasaṃjñitam |
yatrāvatīrya govatsasvarūpeṇāṃbikāpatiḥ || 76 ||
[Analyze grammar]

svayaṃ bhūliṃgarūpeṇa saṃsthitastejasāṃ nidhiḥ |
govatsānnairṛte bhāge dṛśyate lohayaṣṭikā || 77 ||
[Analyze grammar]

svayaṃbhūliṃgarūpeṇa rudrastatra svayaṃ sthitaḥ |
ekaviṃśati vārasya bhaktyā piṃḍasya yatphalam || 78 ||
[Analyze grammar]

gaṃgāyāṃ prāpyate puṃsāṃ śrāddhenaikena tatra tat |
tatastasmānmahātīrthādbālakrīḍanakī yathā || 79 ||
[Analyze grammar]

sakhībhiḥ sahitā tatra krīḍatā'sau yathecchayā |
ānulomyavilomyena dakṣiṇenottareṇa ca || 80 ||
[Analyze grammar]

rullaṃ prāpya punardevī samudbhūtā manoramā |
rullaṃ nāma puraṃ yatra sṛṣṭaṃ devena śaṃbhunā || 81 ||
[Analyze grammar]

saha devaistu pārvatyā dhārāyaṃtraprayogakaiḥ |
ekaṃ varṣasahasraṃ tu śaṃbhunā tatra rullitam || 82 ||
[Analyze grammar]

rullaṃ tatra hradaṃ nāma sarasvatyāṃ mahodayam |
sākṣāttatra mahādeva ānaṃdeśvarasaṃjñitaḥ || 83 ||
[Analyze grammar]

paścimena sthitaṃ tatra śambhorāyatanasya tu |
sa merordakṣiṇe pāde nakhastu parikīrtitaḥ || 84 ||
[Analyze grammar]

paśyaṃti ye narāḥ samyakte'pi pāpavivarjitāḥ |
aśvamedhasahasrasya prāpnuvaṃti phalaṃ dhruvam || 85 ||
[Analyze grammar]

paratastasya kūṣmāṃḍamunestatrāśramaṃ mahat |
kūṣmāṃḍeśvarasaṃjñaṃ tu tīrthaṃ trailokyaviśrutam || 86 ||
[Analyze grammar]

kollādevī sthitā tatra sarvapāpabhayāpahā |
antarddhānena tāṃ kollāṃ saṃprāptā sā mahānadī || 87 ||
[Analyze grammar]

tato'pyaṃtarhitā bhūtvā saṃprāptā tu manoramam |
sānuṃ madanasaṃjñaṃ tu kṣetraṃ siddhaniṣevitam || 88 ||
[Analyze grammar]

tato'pyaṃtarhitā bhūtvā punaḥ prāptā himācalam |
khādirāmodanāmānaṃ sarvartukusumojjvalam || 89 ||
[Analyze grammar]

tatrāruhya vilokyātha dadarśa sumanoramama |
kṣārodaṃ paścimāśāsthaṃ ghanavṛṃdamivonnatam || 90 ||
[Analyze grammar]

evaṃvidhaṃ ca taṃ tatra sā vilokya mahāprabhā |
harṣātpaṃcānanā bhūtvā devakāryārthamudyatā || 91 ||
[Analyze grammar]

hariṇī vajriṇī nyaṃkuḥ kapilā ca sarasvatī |
paṃcasrotāḥ sthitā tatra muninoktā sarasvatī || 92 ||
[Analyze grammar]

śramāpanodaṃ kurvāṇā munīnāṃ yatra saṃsthitā |
tattatpādakamityuktaṃ tīrthaṃ tīrthārthināṃ nṛṇām |
sarveṣāṃ pātakānāṃ ca śodhanaṃ tadvarānane || 93 ||
[Analyze grammar]

khādirāmodamāsādya tatrasthā vīkṣya sāgaram |
gantuṃ pravṛttā taṃ vahnimādāya surasundari || 94 ||
[Analyze grammar]

dagdhvā kṛtasmaraṃ devī punarādāya vāḍavam |
samudrasya samīpasthā sthitā hṛṣṭata nūruhā || 95 ||
[Analyze grammar]

tataḥ praviṣṭā sā devī agādhe lavaṇāṃbhasi |
vāḍavaṃ vahnimādāya jalamadhye vyasarjayat || 96 ||
[Analyze grammar]

tatastasyāḥ punaḥ prītaḥ svaya meva hutāśanaḥ |
taddṛṣṭvā duṣkaraṃ karma vacanaṃ cedamabravīt || 97 ||
[Analyze grammar]

parituṣṭo'smi te bhadre varaṃ varaya suvrate |
tatte dāsyāmyahaṃ prīto yadyapi syātsu durlabham || 98 ||
[Analyze grammar]

īśvara uvāca |
pragṛhya valayaṃ hastādidaṃ vacanamabravīt |
idaṃ me valayaṃ vahne vaktre dhāryaṃ sadā tvayā || 99 ||
[Analyze grammar]

anena śakyate yāvattāvattoyaṃ samāhara |
na tvayā śoṣaṇīyo'yaṃ samudaḥ saritāṃpatiḥ || 100 ||
[Analyze grammar]

bāḍhamityeva coktvā sa praviṣṭo nidhimaṃbhasām |
evameṣā mahādevi prabhāse tu sarasvatī |
gṛhītvā vāḍavaṃ prāptā tuṣṭyarthaṃ ca manīṣiṇām || 101 ||
[Analyze grammar]

sā viśrāṃtā kurukṣetre bhadrāvarte ca bhāmini |
puṣkare śrīkalā devī prabhāse ca mahānadī || 102 ||
[Analyze grammar]

devamāteti sā tatra saṃsthitā lavaṇodadhau |
asminmanvaṃtare devi ādau tretāyuge purā || 103 ||
[Analyze grammar]

iti vṛttaṃ sarasvatyā vāḍavāgnestathābhavat |
manvantare vyatīte'sminbhavitā'nyastu vāḍavaḥ || 104 ||
[Analyze grammar]

jvālāmukheti nāmnā vai rudrakrodhādbhaviṣyati |
sarasvatyāstathā nāma khyātiṃ brāhmīti yāsyati || 105 ||
[Analyze grammar]

sarasvatīti vai loke vartate nāma sāṃpratam |
atītaṃ nāma yattasyāḥ kamaṃḍalubhaveti ca |
ratnākareti sāmudraṃ satyaṃ nāmāṃtaraṃ purā || 106 ||
[Analyze grammar]

asminmanvaṃtare devi sāgareti prakīrtitam |
kṣāṃrodeti bhaviṣyaṃ tu nāma devi prakīrti tam || 107 ||
[Analyze grammar]

evaṃ jānāti yaḥ kaścitsa tīrthaphalamaśnute |
svarganiḥśreṇisaṃbhūtā prabhāse tu sarasvatī || 108 ||
[Analyze grammar]

nāpuṇyavadbhiḥ saṃprāptuṃ puṃbhiḥ śakyā mahānadī |
prācī sarasvatī devi sarvatra ca sudurlabhā |
viśeṣeṇa kurukṣetre prabhāse puṣkare tathā || 109 ||
[Analyze grammar]

evaṃprabhāvā sā devī vaḍavānala dhāriṇī |
agnitīrthasamīpasthā sthitā devī sarasvatī || 110 ||
[Analyze grammar]

tāmādau pūjayedyastu sa tīrthaphalamaśnute |
sāgaraṃ yacca tattīrthaṃ pāpaghnaṃ puṇya varddhanam || 111 ||
[Analyze grammar]

darśanādeva tasyaiva mahākratuphalaṃ labhet |
agnicitkapilā satrī rājā bhikṣurmahodadhiḥ || 112 ||
[Analyze grammar]

dṛṣṭamātrāḥ punaṃtyete tasmā tpaśyeddhi bhāvitaḥ |
agnitīrthe naraḥ snātvā pāvake prakṣipettataḥ |
guggulaṃ bhārasahitaṃ sogniloke mahīyate || 113 ||
[Analyze grammar]

evaṃ saṃkṣepataḥ prokto hyagni tīrthamahodayaḥ |
sarasvatyāśca māhātmyaṃ sarvapātakanāśanam || 114 ||
[Analyze grammar]

snātvāgnitīrthe vidhivatkaṃkaṇaṃ prakṣipetataḥ |
suvarṇasya mahādevi yathāvittānu sārataḥ || 115 ||
[Analyze grammar]

tataḥ sarasvatīṃ pūjya kapardinamathārcayet || 116 ||
[Analyze grammar]

tataḥ kedāranāmānaṃ bhīmeśvaramataḥparam |
bhairaveśvaranāmānaṃ caṇḍīśvaramataḥ param || 117 ||
[Analyze grammar]

tataḥ someśvaraṃ devaṃ pūjayedvidhivannaraḥ |
navagraheśvarāniṣṭvā rudraikādaśakaṃ tathā || 118 ||
[Analyze grammar]

tataḥ saṃpūjayeddevaṃ brahmāṇaṃ bālarūpiṇam |
evaṃ raudrī samākhyātā yātrā pātakanāśinī || 119 ||
[Analyze grammar]

māhātmyamakhilaṃ tasyā yo jānāti narottamaḥ |
nivasankṣetramadhye tu sa tīrthaphalamaśnute || 12 ||
[Analyze grammar]

evaṃ kṛtvā tato gacchenmahādevīṃ sarasvatīm || 121 ||
[Analyze grammar]

sarasvatīvasasamā kuto guṇāḥ sarasvatīvāsasamā kuto ratiḥ |
sarasvatīṃ prāpya divaṃ gatā narāḥ punaḥ smariṣyaṃti nadīṃ sarasvatīm || 122 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsa kṣetra māhātmye sarasvatyabdhisamāgamāgnitīrthamāhātmyavarṇanaṃnāma pañcatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 35

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: