Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śūdra uvāca |
mahadāścaryametaddhi yatsurā vṛkṣarūpiṇaḥ |
cāturmāsye samāyāte sarvavṛkṣanivāsinaḥ || 1 ||
[Analyze grammar]

bhagavanke surāste tu keṣukeṣu nivāsinaḥ |
etadvistarato brūhi mamānugrahakāmyayā || 2 ||
[Analyze grammar]

gālava uvāca |
amṛtaṃ jalamityāhuścāturmāsye tadicchayā |
līlayā vidhṛtaṃ devaiḥ pibaṃti drumadevatāḥ || 3 ||
[Analyze grammar]

tasya pānānmahātṛptirjāyate nā'tra saṃśayaḥ |
balaṃ tejaśca kāṃtiśca sauṣṭhavaṃ laghuvikramaḥ || 4 ||
[Analyze grammar]

guṇā ete prajāyante pānātkṛṣṇāṃśasaṃbhavāt |
nityāmṛtasyapānena balaṃ svalpaṃ prajāyate || 5 ||
[Analyze grammar]

bhojanaṃ tatpraśaṃsaṃti nityametanna saṃśayaḥ |
tasmāccaturṣu māseṣu pibanti jalameva hi || 6 ||
[Analyze grammar]

vṛkṣasthāḥ pitaro devāḥ prāṇināṃ hita kāmyayā |
vṛkṣāṇāṃ sevanaṃ śreṣṭhaṃ sarvamāseṣu sarvadā || 7 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa sevitāḥ saukhyakārakāḥ |
tilodakena vṛkṣāṇāṃ secanaṃ sarvakāma dam || 8 ||
[Analyze grammar]

kṣīravṛkṣāḥ kṣīrayuktaistoyaiḥ siktāḥ śubhapradāḥ |
catuṣṭayaṃ ca vṛkṣāṇāṃ yaccoktaṃ pūrvato mayā || 9 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa sarvakāma phalapradam |
brahmā tu vaṭamāśritya prāṇināṃ sa varapradaḥ || 10 ||
[Analyze grammar]

sāvitrīṃ tilamāsthāya pavitraṃ śvetabhūṣaṇam |
supte deve viśeṣeṇa tilasevā mahāphalā || 11 ||
[Analyze grammar]

tilāḥ pavitramatulaṃ tilā dharmārthasādhakāḥ |
tilā mokṣapradāścaiva tilāḥ pāpāpahāriṇaḥ || 12 ||
[Analyze grammar]

tilā viśeṣaphaladāstilāḥ śatruvināśanāḥ |
tilāḥ sarveṣu puṇyeṣu prathamaṃ samudāhṛtāḥ || 13 ||
[Analyze grammar]

na tilā dhānyamityāhurdevadhānyamiti smṛtam |
tasmātsarveṣu dāneṣu tila dānaṃ mahottamam || 14 ||
[Analyze grammar]

kanakena yutā yena tilādattāstu śūdraja |
brahmahatyādipāpānāṃ vināśastena vai kṛtaḥ || 15 ||
[Analyze grammar]

sāvitrī ca tilāḥ proktā sarvakāryārthasādhakāḥ |
tilaistu tarpaṇaṃ kuryāccāturmāsye viśeṣataḥ || 16 ||
[Analyze grammar]

tilānāṃ darśanaṃ puṇyaṃ sparśanaṃ sevanaṃ tathā |
havanaṃ bhakṣaṇaṃ caiva śarīrodvarttanaṃ tathā || 17 ||
[Analyze grammar]

sarvathā tilavṛkṣo'yaṃ darśanādeva pāpahā |
cāturmāsye viśeṣeṇa sevitaḥ sarvasaukhyadaḥ || 18 ||
[Analyze grammar]

mahendro yavamā sthāya sthito bhūtahite rataḥ |
yavasya sevanaṃ puṇyaṃ darśanaṃ sparśanaṃ tathā || 19 ||
[Analyze grammar]

yavaistu tarpaṇaṃ kuryāddevānāṃ dattamakṣayam |
prajānāṃ patayaḥ sarve cūtavṛkṣamupāśritāḥ || 20 ||
[Analyze grammar]

gandharvā malayaṃ vṛkṣamaguruṃ gaṇanāyakaḥ |
samudrā vetasaṃ vṛkṣaṃ yakṣā punnāgameva ca || 21 ||
[Analyze grammar]

nāgavṛkṣaṃ tathā nāgāḥ siddhāḥ kaṃkolakaṃ drumam |
guhyakāḥ panasaṃ caiva kinnarā maricaṃ śritāḥ || 22 ||
[Analyze grammar]

yaṣṭīmadhu samāśritya kandarpo'bhūdvyavasthitaḥ |
raktāṃjanaṃ mahāvṛkṣaṃ vahnirāśritya tiṣṭhati || 23 ||
[Analyze grammar]

yamo vibhītakaṃ caiva bakulaṃ nairṛtādhipaḥ |
varuṇaḥ kharjurīvṛkṣaṃ pūgavṛkṣaṃ ca mārutaḥ || 24 ||
[Analyze grammar]

dhanado'kṣoṭakaṃ vṛkṣaṃ rudrāśca badarīdrumam |
saptarṣīṇāṃ mahātālā bahulaścāmarairvṛtaḥ || 25 ||
[Analyze grammar]

jaṃbūrmeghaiḥ parivṛtaḥ kṛṣṇavarṇo'ghanāśanaḥ |
kṛṣṇasya sadṛśo varṇastena jaṃbū nagottamaḥ || 26 ||
[Analyze grammar]

tatphalairvāsudevastu prīto bhavati dānataḥ |
jaṃbūvṛkṣaṃ samāśritya kurvaṃti dvijabhojanam || 27 ||
[Analyze grammar]

teṣāṃ prīto harirdadyātpu ruṣārthacatuṣṭayam |
cāturmāsye samāyāte supte deve janārdane || 28 ||
[Analyze grammar]

brāhmaṇānbhojayedyastu sapatnīkāñchuciḥ sthitaḥ |
tena nārāyaṇastuṣṭo bhave llakṣmīsahāyavān || 29 ||
[Analyze grammar]

lakṣmīnārāyaṇaprītyai vastrālaṃkaraṇaiḥ śubhaiḥ |
paridhāya sapatnīkaḥ kṛtakṛtyo bhavennaraḥ || 30 ||
[Analyze grammar]

yadrātritritayenaiva vaṭā śokabhavena ca |
phalaṃ saṃjāyate tacca jaṃbunā dvijabhojanāt || 31 ||
[Analyze grammar]

tasmindine ekabhuktaṃ kārayetkṛtyakṛttadā |
bahunā ca kimuktena jaṃbūvṛkṣa prapūjanāt || 32 ||
[Analyze grammar]

putrapautradhanairyukto jāyate nātra saṃśayaḥ |
jaṃbūrmeghaiḥ parivṛtā vidyutā'śoka eva ca || 33 ||
[Analyze grammar]

vasubhiḥ svīkṛto nityaṃ priyā laśca mahānagaḥ |
ādityaistu japāvṛkṣo hyaśvibhyāṃ madanastathā || 34 ||
[Analyze grammar]

viśvebhiśca madhūkaśca guggulaḥ piśitāśanaiḥ |
sūryeṇārkaḥ pavitreṇa some nātha tripatrakaḥ || 35 ||
[Analyze grammar]

khadiro bhūmiputreṇa apāmārgo budhena ca |
aśvattho guruṇā caiva śukreṇodumbarastathā || 36 ||
[Analyze grammar]

śamī śanaiścareṇātha svīkṛtā śūdrajātibhiḥ |
rāhuṇā svīkṛtā dūrvā pitṝṇāṃ tarpaṇocitā || 37 ||
[Analyze grammar]

viṣṇośca dayitā nityaṃ cāturmāsye viśeṣataḥ |
ketunā svīkṛto darbho yājñikeyo mahāphalaḥ || 38 ||
[Analyze grammar]

vinā yena śubhaṃ karma saṃpūrṇaṃ naiva jāyate |
pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam || 39 ||
[Analyze grammar]

mumūrṣūṇāṃ mokṣarūpo dharāsaṃstho mahādrumaḥ |
asminvasaṃti satataṃ brahmaviṣṇuśivāḥ sadā || 40 ||
[Analyze grammar]

mūle madhye tathā'gre ca yasya nāmāpi tṛpti dam |
anye'pi devā vṛkṣāṃstānadhiśritya mahādrumāḥ || 41 ||
[Analyze grammar]

pravarttaṃte hi māseṣu caturṣu ca na saṃśayaḥ |
cāturmāsye devapatnyaḥ sarvā vallīsamāśri tāḥ || 42 ||
[Analyze grammar]

prayacchaṃti nṛṇāṃ kāmānvāṃchitānsevitā api |
tasmātsarvātmabhāvena pippalo yena sevitaḥ || 43 ||
[Analyze grammar]

sevitāḥ sakalā vṛkṣā ścāturmāsye viśeṣataḥ |
tulasī sevitā yena sarvavalyaśca sevitāḥ || 44 ||
[Analyze grammar]

āpyāyitaṃ jagatsarvamābrahmastaṃbasevitam |
cāturmāsye gṛha sthena vānaprasthena vā punaḥ || 45 ||
[Analyze grammar]

brahmacāriyatibhyāṃ ca sevitā mokṣadāyinī |
eteṣāṃ sarvavṛkṣāṇāṃ chedanaṃ naiva kārayet || 46 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa vinā yajñādikāraṇam |
etaduktamaśeṣeṇa yatpṛṣṭo'hamiha tvayā || 47 ||
[Analyze grammar]

yathā vṛkṣatvamāpannā devāḥ sarve'pi śūdraja || 48 ||
[Analyze grammar]

aśvatthamekaṃ picumandamekaṃ nyagrodhamekaṃ daśa tittiḍīśca |
kapitthabilvāmalakītrayaṃ ca etāṃśca dṛṣṭvā narakaṃ na paśyet || 49 ||
[Analyze grammar]

sarve devā viśvavṛkṣeśayāśca kṛṣṇā dhārā kṛṣṇamadhyāgrakāśca |
yasmindeve sevite viśvapūjye sarvaṃ tṛptaṃ jāyate viśvametat || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 252

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: