Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

gālava uvāca |
ityuktvā'kāśajāvāṇī virarāma śubhapradā |
te'pi devāstadāścaryaṃ mahaddṛṣṭvā mahāvratāḥ || 1 ||
[Analyze grammar]

catuṣṭayaṃ ca vṛkṣāṇāṃ cāturmāsye samāgate |
apūjayaṃśca vidhivadaikyabhāvena śūdraja || 2 ||
[Analyze grammar]

cāturmāsye'tha saṃpūrṇe devo hariharātmakaḥ |
prasannastānuvācātha bhaktyā pratyakṣarūpadhṛk || 3 ||
[Analyze grammar]

yūyaṃ gacchata deveśa mahā vrataparāyaṇāḥ |
bhuṃkta svānsvāṃścādhikārānmayā te dānavā hatāḥ || 4 ||
[Analyze grammar]

ityuktvā devadeveśāvaikyarūpadharau yadā |
gaṇānāṃ devatānāṃ ca buddhiṃ nirbhedatāṃ tadā || 5 ||
[Analyze grammar]

nayantau tau tadā ceśā babhūvaturarindamau |
te'pi devā nirābādhā hṛṣṭacittā hyabhedataḥ || 6 ||
[Analyze grammar]

prayayuḥ svāṃścādhikārānvimānagaṇa koṭibhiḥ |
gālava uvāca |
tathā tatrāpi te devāḥ pārvatyāḥ śāpamohitāḥ || 7 ||
[Analyze grammar]

stutvā tāṃ bilvapatraiśca pūjayitvā maheśvarīm |
prasannavadanāṃ stutvā praṇipatya punaḥpunaḥ || 8 ||
[Analyze grammar]

sā provāca tato devānviśvamātā tu saṃstutā |
mama śāpo vṛthā naiva bhaviṣyati surottamāḥ || 9 ||
[Analyze grammar]

tathāpi kṛtapāpānāṃ karavāṇi kṛpāṃ ca vaḥ |
svarge dṛṣanmayā naiva bhaviṣyatha surottamāḥ || 10 ||
[Analyze grammar]

martyalokaṃ ca saṃprāpya pratimāsu ca sarvaśaḥ |
sarve devāśca varadā lokānāṃ prabhaviṣyatha || 11 ||
[Analyze grammar]

pāṇigraheṇa vihitā ye kumārāḥ kumārikāḥ |
teṣāṃteṣāṃ prajāścaiva bhaviṣyatha na saṃśayaḥ || 12 ||
[Analyze grammar]

ityuktvā sā bhagavatī devatānāṃ varapradā |
viṣṇuṃ maheśvaraṃ caiva provāca kupitā bhṛśam || 13 ||
[Analyze grammar]

devāstasyā bhayānnaṣṭā martyeṣu pratimāṃ gatāḥ |
bhaktānāṃ mānasaṃ bhāvaṃ pūrayantaḥ susaṃsthitāḥ || 14 ||
[Analyze grammar]

yasmādviṣṇo maheśānastvayā'pi na niṣedhitaḥ |
tasmāttvamapi pāṣāṇo bhaviṣyasi na saṃśayaḥ || 15 ||
[Analyze grammar]

haro'pyaśmamayaṃ rūpaṃ prāpya lokavigarhitam |
liṃgākāraṃ vipraśāpānmahadduḥkhamavāpsyati || 16 ||
[Analyze grammar]

tacchrutvā bhagavānviṣṇuḥ pārvatīmanukūlayan |
uvāca praṇato bhūtvā harabhāryāṃ maheśvarīm || 17 ||
[Analyze grammar]

śrīviṣṇuruvāca |
mahāvrate mahādevi mahādevapriyā sadā |
tvaṃ hi sattvarajaḥsthā ca tāmasī śaktiruttamā || 18 ||
[Analyze grammar]

mātrātrayasamopetā guṇatrayavibhāvinī |
māyādīnāṃ janitrī tvaṃ viśvavyāpakarūpiṇī || 19 ||
[Analyze grammar]

vedatrayastutā tvaṃ ca sādhyārūpeṇa rāgiṇī |
arūpā sarvarūpā tvaṃ janasantānadāyinī || 20 ||
[Analyze grammar]

phalavelā mahākālī mahālakṣmīḥ sarasvatī |
oṃkāraśca vaṣaṭkārastvameva hi sureśvari || 21 ||
[Analyze grammar]

bhūtadhātri namaste'stu śivāyai ca namo'stu te |
rāgiṇyai ca virāgiṇyai vikarāle namaḥ śubhe || 22 ||
[Analyze grammar]

evaṃ stutā prasannākṣī prasannenāṃtarātmanā |
uvāca paramodāraṃ mithyāroṣayutaṃ vacaḥ || 23 ||
[Analyze grammar]

macchāpo nā'nyathā bhāvī janārdana tavāpyayam |
tatrā'pi saṃsthitastvaṃ hi yogīśvaravimuktidaḥ || 24 ||
[Analyze grammar]

kāmapradaśca bhaktānāṃ cāturmāsye viśeṣataḥ |
nimnagā gaṃḍakīnāma brahmaṇo dayitā sutā || 25 ||
[Analyze grammar]

pāṣāṇasārasaṃbhūtā puṇyadātrī mahājalā |
tasyāḥ suvimale nīre tava vāso bhaviṣyati || 26 ||
[Analyze grammar]

caturviṃśatibhedena purāṇajñairnirīkṣitaḥ |
mukhe jāṃbūnadaṃ caiva śālagrāmaḥ prakīrtitaḥ || 27 ||
[Analyze grammar]

varttulastejasaḥ piṃḍaḥ śriyā yukto bhaviṣyasi |
sarvasāmarthyasaṃyukto yogināmapi mokṣadaḥ || 28 ||
[Analyze grammar]

ye tvāṃ śilāgataṃ viṣṇuṃ pūjayiṣyaṃti mānavāḥ |
teṣāṃ sucintitāṃ siddhiṃ bhaktānāṃ saṃprayacchasi || 29 ||
[Analyze grammar]

śilāgataṃ ca deveśaṃ tulasyā bhakti tatparāḥ |
pūjayiṣyaṃti manujāsteṣāṃ muktirna dūrataḥ || 30 ||
[Analyze grammar]

śilāsthitaṃ ca yaḥ paśyettvāṃ viṣṇuṃ pratimāgatam |
sucakrāṃkitasarvāṃgaṃ na sa gacchedyamālayam || 31 ||
[Analyze grammar]

gālava uvāca |
iti te kathitaṃ sarvaṃ śālagrāmasya kāraṇam |
yathā sa bhagavānviṣṇuḥ pāṣāṇatvamupā gataḥ || 32 ||
[Analyze grammar]

govindo'pi mahāśāpaṃ labdhvā svabhavanaṃ gataḥ |
pārvatī ca maheśānaṃ kupitā praṇamayya ca || 33 ||
[Analyze grammar]

evaṃ sa eva bhagavānbhavabhūta bhavyabhūtādikṛtsakalasaṃsthitināśanāṃkaḥ |
so'pi śriyā saha bhavo'pi girīśaputryā sārddhaṃ caturṣu ca drumeṣu nivāsamāpa || 34 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne brahmanāradasaṃvāde cāturmāsyamāhātmye paija vanopākhyāne viṣṇuśāponāmaikapañcāśaduttaradviśatatamo'dhyāyaḥ || 251 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 251

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: