Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śūdra uvāca |
pārvatīkupitā devī kathaṃ devena śūlinā |
prasādaṃ ca gatā śaptvā yatkopātkṣubhyate jagat || 1 ||
[Analyze grammar]

kathaṃ sa bhagavānrudro bhāryāśāpamavāpa ha |
vaikṛtaṃ rūpamāsādya punardivyaṃ vapuḥ śritaḥ || 2 ||
[Analyze grammar]

gālava uvāca |
devā rūpāṇyadṛśyāni kṛtvā devyā mahābhayāt |
manuṣyaloke sakale pratimāsu ca saṃsthitāḥ || 3 ||
[Analyze grammar]

teṣāmapi prasannā sā'nugrahaṃ samupākarot |
viṣṇustutā mahābhāgā viśvamātā'ghanāśinī || 4 ||
[Analyze grammar]

teṣāṃ balācca pārvatyāḥ śāpabhāreṇa yantritaḥ |
tāṃ nityamevānunayannṛce sovāca śaṃkaram || 5 ||
[Analyze grammar]

ete devā viśva pūjyā viśvasya ca varapradāḥ |
matprasādādbhaviṣyaṃti bhaktitastoṣitā naraiḥ || 6 ||
[Analyze grammar]

tvāmṛte mama karmedaṃ kṛtaṃ sādhuvininditam |
vedyāṃ vivāha kāle ca pratyakṣaṃ sarvasākṣikam || 7 ||
[Analyze grammar]

yatsaptamaṃḍalānāṃ ca gamanaṃ ca karārpaṇam |
vahniśca varuṇaḥ kṛṣṇo devatāśca savallabhāḥ || 8 ||
[Analyze grammar]

caturdikṣvaṃga saṃyuktā devabrāhmaṇasaṃyutāḥ |
eteṣāmagrato dibyaṃ kṛtvā tvaṃ janasaṃsadi || 9 ||
[Analyze grammar]

pramādātsattvamāpanno vyabhicāraṃ kathaṃ kṛthāḥ |
guruvo'pi na sanmārge pravarttaṃte janaughavat || 10 ||
[Analyze grammar]

nigrāhyāḥ sarvalokeṣu prabuddhaiḥ śrūyate śrutau |
putreṇāpi pitā śāsyaḥ śiṣyeṇāpi guruḥ svayam || 11 ||
[Analyze grammar]

kṣatriyairbrāhmaṇaḥ śāsyo bhāryayā ca patistathā |
unmārgagāminaṃ śreṣṭhamapi vedāntapāragam || 12 ||
[Analyze grammar]

nīcairapi praśāsyeta śrutirāha sanātanī |
sanmārga eva sarvatra pūjyate nāpathaḥ kvacit || 13 ||
[Analyze grammar]

yena svakulajo dharmastyaktaḥ sa patito bhavet |
mṛtaśca narakaṃ prāpya duḥkhabhāreṇa yujyate || 14 ||
[Analyze grammar]

dharmaṃ tyajati nāstikyājjñātibhedamupāgataḥ |
sa nigrāhyaḥ sarvalokairmanudharmaparāyaṇaiḥ || 15 ||
[Analyze grammar]

kuladharmāñjñātidharmāndeśadharmānmaheśvara |
ye tyajaṃti ca te'vaśyaṃ kulācca patitā janāḥ || 16 ||
[Analyze grammar]

agnityāgo vratatyāgo vacanatyāga eva ca |
dharmatyāgo naiva kāryaḥ kurvanpatita eva hi || 17 ||
[Analyze grammar]

na pitā na ca te mātā na bhrātā svajano'pi ca |
paśyate tava vārtāṃ ca aspṛśyastvamadanviṣam || 18 ||
[Analyze grammar]

asthimālācitābhasma jaṭādhārī kucailavān |
capalo muktamaryādastasthuṃ nārhasi me'grataḥ || 19 ||
[Analyze grammar]

abrahmaṇyo'vratī bhikṣurduṣṭātmā kapaṭī sadā |
nārhasi tvaṃ mama puraḥ saṃbhāṣayitumīśvara || 20 ||
[Analyze grammar]

evaṃ sā rudatī devī bāṣpavyākulalocanā |
mahāduḥkhayutaivāsīddeveśe'nunayatyapi || 21 ||
[Analyze grammar]

punareva prakupitā haraṃ provāca bhāminī |
tavārjavaṃ na hṛdaye kāṭhinyaṃ vedmi nityadā || 22 ||
[Analyze grammar]

brāhmaṇaistvāsurairuktaṃ tanmṛṣā pratibhāti me |
yasmānmayi mahāduṣṭabhāva eva kṛtastvayā || 23 ||
[Analyze grammar]

brāhmaṇā vaṃcitā yasmādbrāhmaṇaistvaṃ haniṣyase |
evamuktvā bhagavatī punarāha na kiñcana || 24 ||
[Analyze grammar]

īśaḥ prasannavadanāmupacārairathākarot |
śanairnītimayairvākyairhetumadbhirmaheśvaraḥ || 25 ||
[Analyze grammar]

prasannalocanāṃ jñātvā kiṃcitprāha harastataḥ |
kopena kaluṣaṃ vaktraṃ pūrṇacandra samaprabham || 26 ||
[Analyze grammar]

kasmāttvaṃ kuruṣe bhadre yuktameva vaco na te |
sarvabhūtadayā kāryā prāṇināṃ hi hitecchayā || 27 ||
[Analyze grammar]

yadyapīṣṭo hi yasyārtho na kāryaṃ parapīḍanam |
jagatsarvaṃ sutaprāyaṃ tavāsti varavarṇini || 28 ||
[Analyze grammar]

jagatpūjyā tvamevaikā sarvarūpadharānaghe |
mayā yadi kṛtaṃ karmāvadyaṃ deva hitāya vai || 29 ||
[Analyze grammar]

tathāpyevaṃ tava suto bhaviṣyati na saṃśayaḥ |
athavā mama sarvebhyaḥ prāṇebhyo'pi garīyasī || 30 ||
[Analyze grammar]

yadicchasi tathā kuryāṃ tathā tava manorathān |
prasannavadanā bhūtvā kathayasva varānane || 31 ||
[Analyze grammar]

ityuktā sā bhagavatī punarāha maheśvaram |
cāturmāsye ca saṃprāpte mahāvrata dharo yadi || 32 ||
[Analyze grammar]

devatānāṃ ca pratyakṣaṃ tāṃḍavaṃ nartase yadi |
pārayitvā vrataṃ samyagbrahmacaryaṃ maheśvara || 33 ||
[Analyze grammar]

matprītyai yadi dehārthaṃ vaiṣṇavaṃ ca prayacchasi |
śāpasyānugrahaṃ kuryāṃ prasavavadanā satī || 34 ||
[Analyze grammar]

nānyathā mama cittaṃ tvāṃ viśvāsamanugacchati |
tacchrutvā bhagavāṃstuṣṭastatheti pratyuvāca tām || 35 ||
[Analyze grammar]

sāpi hṛṣṭā bhagavatī śāpasyānugrahe vṛtā || 36 ||
[Analyze grammar]

idaṃ purāṇaṃ manujaḥ śṛṇoti śraddhāyukto bhedabuddhyā dṛḍhatvam |
tasyā vaśyaṃ jīvitaṃ sarvasiddhaṃ martyāḥ satyāttacchrayatvaṃ prayāṃti || 37 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne brahmanāradasaṃvāde cāturmāsyamāhātmye śaṃkarakṛtapārvatyanunayo nāma tripaṃcāśaduttaradviśatatamo'dhyāyaḥ || 253 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 253

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: