Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

bhartṛyajña uvāca |
yataḥ sapiṃḍatā proktā pitṛpiṇḍaiḥ samaṃtataḥ |
yāvatsapiṇḍatā naiva tāvatpretaḥ sa tiṣṭhati || 1 ||
[Analyze grammar]

api dharmasamopetastapasā'pi samanvitaḥ |
etasmātkāraṇātproktā munibhistu sapiṃḍatā || 2 ||
[Analyze grammar]

yasyayasya ca yo'nyatra yoniṃ prāpnoti mānavaḥ |
tatrasthastṛptimāpnoti yaddattaṃ tasya vaṃśajaiḥ || 3 ||
[Analyze grammar]

ānarta uvāca |
ye dṛśyaṃte nijāḥ svapne cirātpitṛpitāmahāḥ |
prārthayaṃti nijānkāmāṃstataḥ kiṃ syānmahāmune || 4 ||
[Analyze grammar]

bhartṛyajña uvāca |
yeṣāṃ gatirna saṃjātā pretatve ca vyavasthitāḥ |
darśayaṃti ca te sarve svayamātmānameva hi || 5 ||
[Analyze grammar]

svavaṃśyānāṃ na cānye tu satyametanmayoditam |
yathā loke'tra saṃjātā ye ca kṛtyaiḥ śubhāśubhaiḥ || 6 ||
[Analyze grammar]

ānarta uvāca |
yasya no vidyate putraḥ sapiṇḍīkaraṇaṃ katham |
tasya kāryaṃ bhavedatra tanme tvaṃ vaktumarhasi || 7 ||
[Analyze grammar]

bhartṛyajña uvāca |
yasya no vidyate putra aurasaśca mahīpate |
caturṇāṃ svapitṝṇāṃ tu kathaṃ sa syāccaturthakaḥ || 8 ||
[Analyze grammar]

prakarṣeṇa vrajedyasmāttasmātpretaḥ prakīrtitaḥ |
putreṇa bhrātrā patnyā vā tasya kāryā sapiṃḍatā || 9 ||
[Analyze grammar]

caturtho yadi rājeṃdra jāyate na kathaṃcana |
kṣetrajādīnsutānetānekādaśa yathoditān || 10 ||
[Analyze grammar]

putrapratinidhīnāhuḥ kriyālopānmanīṣiṇaḥ |
kāle yadi na rājeṃdra jāyate'syottarakriyā || 11 ||
[Analyze grammar]

nārāyaṇabaliḥ kāryaḥ pretatvasya vināśakaḥ |
yathānyeṣāṃ manuṣyāṇāmapamṛtyumupeyuṣām |
kāryaścaivātmahaṃtṝṇāṃ brāhmaṇānmṛtyumīyuṣām || 12 ||
[Analyze grammar]

ānarta uvāca |
 kathaṃ mṛtyumavāpnoti puruṣo'tra mahāmate || 13 ||
[Analyze grammar]

svargaṃ vā narakaṃ vāpi karmaṇā kena gacchati |
mokṣaṃ vā'tha mahābhāga sarvaṃ me vista rādvada || 14 ||
[Analyze grammar]

bhartṛyajña uvāca |
dharmī pāpī tathā jñānī tisro'tra gatayaḥ smṛtāḥ |
dharmātsaṃprāpyate svargaḥ pāpānnaraka eva ca || 15 ||
[Analyze grammar]

jñānātsaṃprāpyate mokṣaḥ satyametanmayoditam |
enamarthaṃ bhaviṣyaṃ tu bhīṣmaṃ śāṃtanavaṃ nṛpa || 16 ||
[Analyze grammar]

yudhiṣṭhiro mahārāja dharmaputro nṛpottamaḥ |
kṛṣṇena saha rājeṃdra pitāmahamapṛcchata || 17 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kiyaṃto narakāḥ khyātā yamaloke pitāmaha |
kena pāpena gacchaṃti teṣu sarveṣu jaṃtavaḥ || 18 ||
[Analyze grammar]

śrībhīṣma uvāca |
ekaviṃśatpramāṇāḥ syurnarakā yamamaṃdire |
prāṇinasteṣu gacchaṃti nijakarmānusārataḥ || 19 ||
[Analyze grammar]

khyātau citravicitrau ca kāyasthau yamamaṃdire || 20 ||
[Analyze grammar]

citro'tha likhate dharmaṃ sarvaṃ prāṇisamudbhavam |
vicitraḥ pātakaṃ sarvaṃ paramaṃ yatnamāsthitaḥ || 21 ||
[Analyze grammar]

yamadūtāḥ sadaivāṣṭau dharmarājasamudbhavāḥ |
ye nayaṃti narānmṛtyulokātsvavaśagānsadā || 22 ||
[Analyze grammar]

karālo vikarālaśca vakranāso mahodaraḥ |
saumyaḥ śāṃtastathā naṃdaḥ suvākyaścāṣṭamaḥ smṛtaḥ || 23 ||
[Analyze grammar]

eteṣāṃ ye purā proktāścatvāro raudrarūpiṇaḥ |
pāpaṃ janaṃ ca te sarve nayanti yamasādanam || 24 ||
[Analyze grammar]

catvāro ye pare proktāḥ saumyarūpavapurddharāḥ |
dharmiṇaṃ te janaṃ sarvaṃ nayaṃti yamasādanam || 25 ||
[Analyze grammar]

vimānena samārūḍhamapsarogaṇasevitam || 26 ||
[Analyze grammar]

likhitasyānurūpeṇa pāpadharmodbhavasya ca |
eteṣāṃ kiṃkarā ye ca teṣāṃ saṃkhyā na jāyate || 27 ||
[Analyze grammar]

aṣṭottaraśataṃ teṣāṃ vyādhīnāṃ parikalpitam |
sahāyārthaṃ yamenātra jvarayakṣmāṃtarasthitam || 28 ||
[Analyze grammar]

te gatvā vyādhayaḥ pūrvaṃ vaśe kurvaṃti mānavam || 29 ||
[Analyze grammar]

yamadūtāstato gatvā nābhimūlavyavasthitam |
vāyurūpaṃ samādāya janaiḥ sarvairalakṣitāḥ || 30 ||
[Analyze grammar]

gacchaṃti yamamārgeṇa dehaṃ saṃsthāpya bhūtale |
ṣaḍaśītisahasrāṇi yamamārgaḥ prakīrtitaḥ || 31 ||
[Analyze grammar]

tatra vaitaraṇīnāma nadī pūrvaṃ pariśrutā |
srotobhyāṃ sā mahābhāga tatra saṃsthā sadaiva hi || 32 ||
[Analyze grammar]

tatra śoṇitamekasminsrotasyasyā vaha tyalam |
śastrāṇi ca sutīkṣṇāni tanmadhye bharatarṣabha || 33 ||
[Analyze grammar]

mṛtyukāle prayacchaṃti ye dhenuṃ brāhmaṇāya vai |
tasyāḥ pucchaṃ samāśritya te taraṃti ca tāṃ nṛpa || 34 ||
[Analyze grammar]

svabāhubhistathaivānye śatayojanavistṛtam |
dvitīyaṃ caiva tatsroto vaitaraṇyā vyavasthitam |
tasyāstatsalilasrāvi gamyaṃ dharmavatāṃ sadā || 35 ||
[Analyze grammar]

ye narā gopradātāro mṛtyukāle vyavasthite |
te gopucchaṃ samāśritya tāṃ taraṃti pṛthūdakām |
anye svabāhubhiḥ kṛtvā gopradānavivarjitāḥ || 36 ||
[Analyze grammar]

gopradānaṃ prakartavyaṃ tasmāccaiva viśeṣataḥ |
mṛtyukāle'tra saṃprāpte ya icchedgatimātmanaḥ || 37 ||
[Analyze grammar]

tasyā anantaraṃ yāṃti pāpamārgeṇa pāpinaḥ |
dharmiṣṭhā dharmamārgeṇa vimānavaramāśritāḥ || 38 ||
[Analyze grammar]

vaitaraṇyāḥ paraṃ pāre paṃcayojanamāyatam |
asipatravanaṃnāma pāpalokasya duḥkhadam || 39 ||
[Analyze grammar]

tatra lohamayānyevāsipatrāṇāṃ śatāni ca |
yāni kṛntaṃti martyānāṃ śarīrāṇi samaṃtataḥ || 40 ||
[Analyze grammar]

yairhṛtaṃ paravittaṃ ca kalatraṃ ca durātmabhiḥ |
nava śrāddhāni teṣāṃ cettasmānmuktiḥ prajāyate || 41 ||
[Analyze grammar]

tasmātparataro jñeyo vikhyātaḥ kūṭaśālmaliḥ |
adhomukhāḥ pralaṃbaṃte tasminkaṃṭakasaṃkule || 42 ||
[Analyze grammar]

adhastādvahninā caiva dahyamānā divāniśam |
viśvāsaghātakā ye ca sarvadaiva sunirdayāḥ |
tasmānmuktiṃ prayāṃti sma śrāddhe hyekādaśe kṛte || 43 ||
[Analyze grammar]

yaṃtrātmakastataḥ prokto narako dāruṇākṛtiḥ |
brahmaghnāstatra pīḍyaṃte ye cā'nye pāpakarmiṇaḥ || 44 ||
[Analyze grammar]

śrāddhena dvādaśotthena tebhyo dattena pārthiva |
tasmānmuktiṃ pragacchanti yantrākhyanarakātsphuṭam || 45 ||
[Analyze grammar]

tato lohasamāḥ staṃbhā jvalamānā vyavasthitāḥ |
āliṃgaṃti ca tānsarvānparadāraratāśca ye || 46 ||
[Analyze grammar]

māsikotthe kṛte śrāddhe tebhyo muktimavāpnuyuḥ || 47 ||
[Analyze grammar]

lohadaṃṣṭrāstato raudrāḥ sārameyā vyavasthitāḥ |
bhakṣayaṃti ca te pāpānpṛṣṭhamāṃsā śino narān |
traipakṣike kṛte śrāddhe tebhyo muktimavāpnuyuḥ || 48 ||
[Analyze grammar]

lohacaṃcumayāḥ kākāḥ saṃsthitāstadanaṃtaram |
sarāgairlocenairyaiśca īkṣitāḥ para yoṣitaḥ || 49 ||
[Analyze grammar]

teṣāṃ netrāṇi te ghnaṃti bhūyo jātāni bhūriśaḥ |
dvimāsikaṃ ca yacchrāddhaṃ tena muktiḥ prajāyate || 50 ||
[Analyze grammar]

tataḥ śālmalikūṭastu tathānye lohakaṇṭakāḥ |
teṣāṃ madhyena nīyaṃte paiśunyaniratā narāḥ |
trimāsikaṃ tu yacchrāddhaṃ tena muktiḥ prajāyate || 51 ||
[Analyze grammar]

rauravo'tha suvikhyāto dāruṇo narako mahān |
brahmaghnānāṃ samādiṣṭaḥ sa mahākleśakārakaḥ || 52 ||
[Analyze grammar]

chidyaṃte vividhaiḥ śastraistatrasthā ye muhurmuhuḥ |
caturmāsikaśrāddhena muktisteṣāṃ prajāyate || 53 ||
[Analyze grammar]

aparastu samākhyātaḥ kṣārodastu sudāruṇaḥ |
kṛtaghnānāṃ samādiṣṭaḥ sadaiva bahuvedanaḥ || 54 ||
[Analyze grammar]

adhomukhā ūrdhva pādāḥ pīḍyaṃte yatra laṃbitāḥ |
pañcamāsikadānena muktisteṣāṃ prajāyate || 55 ||
[Analyze grammar]

kumbhīpākastato jñeyo narako dāruṇākṛtiḥ |
tailena kṣipyamāṇāstu yatra daṇḍābhisaṃdhitāḥ |
dṛśyaṃte janahaṃtāro bālahaṃtāra eva ca || 56 ||
[Analyze grammar]

pataṃti narake raudre narā viśvāsaghātakāḥ |
ṣaṇmāsikapradānena mucyaṃte tatra saṃkaṭāt || 57 ||
[Analyze grammar]

sarpavṛścikasaṃyuktastathā'nyo narakaḥ śrutaḥ |
tatra ye dāṃbhikā loke te gacchanti narādhamāḥ |
saptamāsikadānena teṣāṃ muktiḥ prajāyate || 58 ||
[Analyze grammar]

tathā saṃvartakonāma narako'nyaḥ prakīrtitaḥ |
vedaviplāvakāḥ sādhuniṃdakāśca durātmakāḥ || 59 ||
[Analyze grammar]

utpāṭyate tato jihvā sandaṃśairva hnisambhavaiḥ |
svakārye ye'nṛtaṃ brūyustadgātraṃ khādyate śvabhiḥ || 60 ||
[Analyze grammar]

parārthe'pi ca ye brūyusteṣāṃ gātrāṇi kṛtsnaśaḥ |
aṣṭamāsikadānena teṣāṃ muktiḥ prajāyate || 61 ||
[Analyze grammar]

agnikūṭo mahāplāvo dāruṇo narako mahān |
tatra te yāṃti vai mūḍhāḥ kūṭasākṣyipradā narāḥ || 62 ||
[Analyze grammar]

tatrasthā yātanāṃ raudrāṃ sahaṃ te'tīva duḥkhitāḥ |
navamāsikadānaṃ ca teṣāmāhlādanaṃ param || 63 ||
[Analyze grammar]

tato lohamayaiḥ kīlaiḥ saṃcito'nyaḥ samaṃtataḥ |
tatra cāgnipradātāraḥ strīṇāṃ hantāra eva ca || 64 ||
[Analyze grammar]

tatra dhāvaṃti duḥkhārtāstāḍyamānāśca kiṃkaraiḥ |
daśamāsikajaṃ dānaṃ tatra teṣāṃ pramuktaye || 685 ||
[Analyze grammar]

tatoṃ'gāramayaiḥ puṃjairāvṛtābhūḥ samaṃtataḥ |
svāmidroharatāstatra bhrāmyaṃte sarvato diśaḥ || 66 ||
[Analyze grammar]

ekādaśodbhavaṃ dānaṃ tatra muktyai prajāyate |
saṃtaptasikatāpūrṇo narako dāruṇākṛtiḥ || 67 ||
[Analyze grammar]

svāminaṃ cāgataṃ dṛṣṭvā palāyanaparāyaṇāḥ |
ye bhavanti narāstatra pacyaṃte te'pi duḥkhitāḥ |
teṣāṃ dvādaśamāsīyaṃ śrāddhaṃ caivopatiṣṭhati || 68 ||
[Analyze grammar]

yatkiṃciddīyate toyamannaṃ vā vatsarāṃtare |
prabhuṃjate ca tanmārge pradattaṃ nijabāndhavaiḥ || 69 ||
[Analyze grammar]

tataḥ saṃvatsarādūrdhvaṃ nijakarmasamudbhavam |
śubhāśubhaṃ prapadyaṃte dharmarājasamīpagāḥ || 70 ||
[Analyze grammar]

evaṃ paṃcadaśaitāni saṃsevya narakāṇi te |
prāpnuvaṃti tato janma martyaloke punarnarāḥ || 71 ||
[Analyze grammar]

prāpnuvaṃti videśe ca janma ye hetuvādakāḥ |
nityaṃ tarpaṇadānena teṣāṃ tṛptiḥ prajāyate || 72 ||
[Analyze grammar]

svāmidroharatā ye ca kurājye janma cāpnuyuḥ |
haṃtakārapradānena teṣāṃ tṛptiḥ prajāyate || 73 ||
[Analyze grammar]

adattvā ye naro'śnaṃti pitṛdevadvijātiṣu |
durbhikṣe janma teṣāṃ tu tena pāpena jāyate || 74 ||
[Analyze grammar]

kṣayāhe śrāddhasaṃprāptau tata stṛptiḥ prajāyate || 758 ||
[Analyze grammar]

ye prakurvaṃti dampatyorbhedaṃ vai sānurāgayoḥ |
parasparamasatyāni teṣāṃ bhāryā'satī bhavet || 76 ||
[Analyze grammar]

ekasminvacane prokte daśa brūte krudhānvitā |
virūpā bhramamāṇā ca sarvalokavigarhitā |
kanyādānaphalaisteṣāṃ tatrāsāṃ ca sukhaṃ bhavet || 77 ||
[Analyze grammar]

kanyakādānavighnaṃ hi vikrayaṃ vā karoti yaḥ |
sa kanyāḥ kevalāḥ sūte na putraṃ kevalaṃ kvacit || 78 ||
[Analyze grammar]

jāyaṃte tāśca baṃdhakyo vidhavā durbhagāstathā |
kanyādānaphala prāptyā tāsāṃ saukhyaṃ prajāyate || 79 ||
[Analyze grammar]

yairhṛtāni ca ratnāni tathā śāstrāṃtarāṇi ca |
te daridrāḥ prajāyaṃte mūkāḥ khaṃjā vicakṣuṣaḥ |
teṣāṃ śāstra pradānena iha saukhyaṃ prajāyate || 80 ||
[Analyze grammar]

ete tu narakāḥ proktā martyalokasamudbhavāḥ |
etairvijñāyate sarvaṃ kṛtaṃ karma śubhāśubham || 81 ||
[Analyze grammar]

tīrthayātrāphalaistasya tataḥ śuddhiḥ prajāyate || 82 ||
[Analyze grammar]

bhīṣma uvāca |
etatte sarvamākhyātaṃ yatpṛṣṭosmi narādhipa |
ekaviṃśatpramāṇaṃ ca narakāṇāṃ yathā sthitam || 83 ||
[Analyze grammar]

bhūyaśca pṛccha rājeṃdra saṃdeho yo hṛdi sthitaḥ || 84 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgara khaṇḍe hāṭakeśvarakṣetramāhātmye śrāddhakalpe bhīṣmayudhiṣṭhirasaṃvāde tattadduritaprāpyaikaviṃśatinarakayātanātannivāraṇopāyavarṇanaṃnāma ṣaḍviṃśatyuttaradviśata tamo'dhyāyaḥ || 226 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 226

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: