Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
narakāṇāṃ svarūpaṃ ca śrutvā me bhayamāgatam |
kathaṃ muktirbhavetteṣāṃ pāpānāmapi pārthiva |
vratairvā niyamairvāpi homairvā tīrthasaṃśrayaiḥ || 1 ||
[Analyze grammar]

bhīṣma uvāca |
gaṃgāyāmasthipāto'tra yeṣāṃ saṃjāyate nṛṇām |
na teṣāṃ nārako vahniḥ prabhavenmadhyavartinām || 2 ||
[Analyze grammar]

gaṃgāyāṃ kriyate śrāddhaṃ yeṣāṃ nāmnā svakaiḥ sutaiḥ |
te vimānaṃ samāśritya prayāṃti narakopari || 3 ||
[Analyze grammar]

pāpaṃ kṛtvā prakurvaṃti prāyaścittaṃ yathoditam |
hema yacchaṃti vā bhūpa na teṣāṃ narako bhavet || 4 ||
[Analyze grammar]

śeṣāḥ svakarmaṇaḥ prāptyā sevaṃte ca yathocitam |
svarga vā narakaṃ vāpi sevante te narādhipa || 5 ||
[Analyze grammar]

dhārātīrthe mriyaṃte ye svāminaḥ purataḥ sthitāḥ |
te gacchaṃti paraṃ sthānaṃ narakāṇāṃ sudūrataḥ || 6 ||
[Analyze grammar]

vārāṇasyāṃ kurukṣetre naimiṣe nāgare pure |
prayāge vā prabhāse vā yastyajettanumā tmanaḥ |
mahāpātakayukto'pi narakaṃ na sa paśyati || 7 ||
[Analyze grammar]

nīlo vā vṛṣabho yasya vivāhe saṃniyujyate |
svaputreṇa na saṃpaśyennarakaṃ brahmahā'pi saḥ || 8 ||
[Analyze grammar]

prāyopaveśanaṃ kṛtvā hṛdayasthe janārdane |
yastyajetpuruṣaḥ prāṇānnarakaṃ na sa paśyati || 9 ||
[Analyze grammar]

prāyopaveśanaṃ yo ca citreśvaraniveśane |
kurvanti narakaṃ naiva te gacchaṃti kadācana || 10 ||
[Analyze grammar]

dīnāṃdhakṛpaṇānāṃ ca pathiśramamupeyuṣām |
tīrthayātrāparāṇāṃ ca yo yacchati sadā'śanam |
kāle vā yadi vā'kāle narakaṃ na sa paśyati || 11 ||
[Analyze grammar]

jaladhenuṃ ca yo dadyāddhṛṣasaṃsthe divākare |
tiladhenuṃ mṛgasthe ca narakaṃ na sa paśyati || 12 ||
[Analyze grammar]

some somagrahe caiva somanāthasya darśanāt |
samudre ca sarasvatyāṃ snātvā na narakaṃ vrajet || 13 ||
[Analyze grammar]

sannihityāṃ kurukṣetre rāhugraste divākare |
sūryavāreṇa yaḥ yāti narakaṃ na sa paśyati || 14 ||
[Analyze grammar]

kārtikyāṃ kṛttikāyoge yaḥ karoti pradakṣiṇām |
tripuṣkarasya maunena narakaṃ na sa paśyati || 15 ||
[Analyze grammar]

mṛgasaṃkramaṇe ye tu sūryavāreṇa saṃsthite |
caṇḍīśaṃ vīkṣayaṃti sma na te narakagāminaḥ || 16 ||
[Analyze grammar]

gāṃ paṃkādbrāhmaṇīṃ dāsyātsādhūnstenāddvijaṃ vadhāt |
mocayanti ca ye rājanna te narakagāminaḥ || 17 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yatpṛṣṭo'smi narādhipa |
yathā na narakaṃ yāti puruṣastu svakarmaṇā |
yathā ca narakaṃ yāti svalpapāpo'pi mānavaḥ || 18 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgara khaṇḍe hāṭakeśvarakṣetramāhātmye śrāddhakalpe bhīṣmayudhiṣṭhirasaṃvāde narakayātanānirasanopāyavarṇanaṃnāma saptaviṃśatyuttaradviśatatamo'dhyāyaḥ || 227 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 227

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: