Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ānarta uvāca |
ekoddiṣṭavidhiṃ brūhi mama tvaṃ vadatāṃ vara |
pārvaṇaṃ tu yathā proktaṃ vistareṇa mahāmate || 1 ||
[Analyze grammar]

bhartṛyajña uvāca |
trīṇi saṃcayanādarvāktāni tvaṃ śṛṇu sāṃpratam |
yasminsthāne bhavenmṛtyustatra śrāddhaṃ tu kārayet || 2 ||
[Analyze grammar]

ekoddiṣṭaṃ tato mārge viśrāmo yatra kāritaḥ |
tataḥ saṃcayanasthāne tṛtīyaṃ śrāddhamiṣyate || 3 ||
[Analyze grammar]

prathame'hni dvitīyehni pañcame saptame tathā |
navame daśame caiva nava śrāddhāni tāni ca || 4 ||
[Analyze grammar]

vaitariṇyāśca saṃprāptau pretastṛptimavāpnuyāt |
ekoddiṣṭaṃ daivahīnamekārghaikapavitrakam || 5 ||
[Analyze grammar]

āvāhanaparityaktaṃ kāryaṃ pārthivasattama |
tṛptipraśnastathā kāryaḥ svaditaṃ ca sakṛttataḥ || 6 ||
[Analyze grammar]

abhiramyatāmiti mantreṇa brāhmaṇasya visarjanam |
acchinnāgramabhinnāgraṃ kuryāddarbhatṛṇadvayam |
pavitraṃ tadvijānīyādekoddiṣṭe vidhīyate || 7 ||
[Analyze grammar]

sarvatraiva pitaḥ proktaṃ pitā tarpaṇakarmaṇi |
pitrye saṃkalpakāle ca piturakṣayyadāpane || 8 ||
[Analyze grammar]

gotraṃ svarāṃtaṃ sarvatra gotre tarpaṇakarmaṇi |
gotrāya kalpanavidhau gotrasyākṣayyadāpane || 9 ||
[Analyze grammar]

śarmannarghyādikartavye śarmā tarpaṇakarmaṇi |
śarmaṇe sasyadāne ca śarmaṇo'kṣayyake vidhau || 10 ||
[Analyze grammar]

mātarmātre tathā māturāsane kalpane'kṣaye |
gotre gotrāyai gotrāyāḥ prathamādyā vibhaktayaḥ || 11 ||
[Analyze grammar]

devi devyai tathā devyā evaṃ mātuśca kīrtayet |
prathamā ca caturthī ca ṣaṣṭhī syācchrāddhasiddhaye || 12 ||
[Analyze grammar]

vibhaktirahitaṃ śrāddhaṃ kriyate vā viparyayāt |
akṛtaṃ tadvijānīyātpitṛṇāṃ nopatiṣṭhati || 13 ||
[Analyze grammar]

tasmātsarvaprayatnena brāhmaṇena vijānatā |
vibhaktibhiryathoktābhiḥ śrāddhe kāryo vidhiḥ sadā || 14 ||
[Analyze grammar]

tataḥ sapiṃḍīkaraṇaṃ vatsarā dūrdhvataḥ sthitam |
vṛddhirvā'gāminī cetsyāttadārvāgapi kārayet || 15 ||
[Analyze grammar]

pārvaṇoktavidhānena tridaivatyamadaivikam |
pretamuddiśya kartavyameko ddiṣṭaṃ ca pārthiva || 16 ||
[Analyze grammar]

ekenaiva tu pākena mama caitanmataṃ smṛtam |
arghapātraṃ samādāya yatpretārthaṃ prakalpitam || 17 ||
[Analyze grammar]

pitṛpātreṣu triṣveva tridhā tacca parikṣipet |
evaṃ piṃḍaṃ tridhā kṛtvā pitṛpiṃḍeṣu ca triṣu || 18 ||
[Analyze grammar]

ye samāneti mantrābhyāṃ na syātpretastataḥ param |
avanejanaṃ tataḥ kṛtvā pitṛpūrvaṃ yathākramam || 19 ||
[Analyze grammar]

gandhadhūpādikaṃ sarvaṃ punareva pradāpayet |
pitṛpūrvaṃ samuccārya varjayecca caturthakam || 20 ||
[Analyze grammar]

keciccaturthaṃ kurvaṃti pretaṃ ca svapitustataḥ |
pituḥ pūrvaṃ bhavecchrāddhaṃ paraṃ naitanmataṃ mama || 21 ||
[Analyze grammar]

sapiṇḍīkaraṇādūrdhvamekoddiṣṭaṃ na kārayet |
kṣayāhaṃ ca parityajya śastrāhata caturdaśīm || 22 ||
[Analyze grammar]

yaḥ sapiṇḍīkṛtaṃ pretaṃ pṛthakpiṇḍe niyojayet |
akṛtaṃ tadvijānīyātpitṛhā copajāyate || 23 ||
[Analyze grammar]

pitā yasya tu nirvṛtto jīvate ca pitāmahaḥ |
pituḥ sa nāma saṃkīrtya kīrtayetprapitāmaham || 24 ||
[Analyze grammar]

pitāmahastu pratyakṣaṃ bhuktvā gṛhṇāti piṇḍakam |
pitāmahakṣayāhe ca pārvaṇaṃ śrāddhamiṣyate || 25 ||
[Analyze grammar]

janakaṃ svaṃ parityajya kathaṃcinnāsya dīyate |
tasyākṛtena śrāddhena na svalpaṃ pitṛto bhayam || 26 ||
[Analyze grammar]

amāvāsyāsu sarvāsu mṛte pitari pārvaṇam |
nabhasyāparapakṣasya madhye caitadudāhṛtam || 27 ||
[Analyze grammar]

yāvatsapiṃḍatā naiva na tāvacchrāddhamācaret || 28 ||
[Analyze grammar]

janake mṛtyumāpanne śrāddhapakṣe samāgate |
pitāmahādeḥ kartavyaṃ śrāddhaṃ yannaikapiṃḍatā || 29 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye sapiṃḍīkaraṇavidhivarṇanaṃnāma pañcaviṃśatyuttaradviśatatamo'dhyāyaḥ || 225 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 225

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: